SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २३२ वसुदेवहिंडीए [पउमसिरिपुवभवकहाय सणे । ततो तिगुणपयाहिणपुवं वंदिऊणं आसीणो । ततो केवली तेसिं देव-मणुयाणं अरिहं तित्थयरप्पणीयं चाउज्जामं धम्मं कहेइ, संसए य विसोहेइ इहभविए परभविए य, जे जम्मतरसहस्से जम्मकोडीए वा वत्तपुवा, जो वा जन्नामो जारिसो वा आसि, जं आउं, जं चरियं; किं बहुणा? तीयद्धाए जं पडिसेवियं, अणागए वा काले जो जं पावि5हिति । ततो कहतरे मेहणाओ वंदिऊण पुच्छिति-भयवं! मम दहिया पउमसिरी चक्कवद्विस्स इत्थिरयणं आइट्ठा, तं किं एतीए पुव्वभवे आयरियं? जं एसा पमाण (पहाण)पुरिसभारिया सव्वित्थीविसिट्ठा य त्ति । ततो केवलिणा भणियं-सुणाहिपउमसिरिपुव्वभवसंबंधो इओ चउत्थे भवे एसा-महुराए नयरीए नाइदूरे सूरसेणे जणवते सुंदितसन्निवेसे 10 सोमो नाम माहणो आसि, तस्स य वसुमती भन्जा, तेसिं दुहिया अंजणसेणा णाम । सा य मंदरूवा खर-कविलगकेसी ईसिपिंगलच्छी अहोविसमदसणा फरसच्छवीया दुहगनामकम्मोदएण । ततो जोव्वणमणुप्पत्ता, न उण तं कोइ वरयति, दिजमाणी वि न इच्छिजइ । ततो सा भोगंतराइयपडिबंधेण दूभगनामकम्मोदएण अणिट्ठा वड्डुकुमारी पडियपूयस्थणी कंचि कालं गमेऊण, तेण निवेएण परिव्वाइया पव्वइया । तिदंड-कुंडियधरी संखे 15 जोगे य कयप्पवेसा गाम-नगर-जणवएसु विहरंती केणइ कालेण महुरमागया । तत्थ य सायरदत्तस्स सत्थवाहस्स भारिया मित्तसिरी नाम । तं च नागसेणो वाणियगदारगो पत्थेति, न लहति संपओगोवायं । दिट्ठा य णेण अंजणसेणा संचरंती । तं सोहणवत्थदाणेण सेवति। ततो सा तुहा भणति-भण सुवीसत्थो जं कजं अम्हाऽऽयत्तं, तं ते सिद्धमेव । तओ सो 'तहा होउत्ति निगृहति अभिप्पाय, देइ जं जं सा इच्छति । कए 20 निबंधे पवसिए सत्थवाहे भणति-तुब्भं पायपसाएण सागरदत्तस्स भारियं मित्तसिरि पाविजामि । सा भणति-धत्तामि तव कए । ततो सा तीसे घरमुवगया । तीए अभिवादिया । उदयपडिफुसिए आसणे निसण्णा, कहेति तित्थकहाओ, जणवयसमुदए य वण्णेइ । पुच्छइ णं-किं पुत्त ! दुब्बल-मयलसरीरा अणलंकिय-भूसिया अच्छसि ? त्ति । सा भणति-सत्थवाहो पवसिओ, ततो मज्झं तेण विरहियाए किं सरीरसक्कारेणं ? ति । 25 अंजणसेणाए भणिया-सरीरं सक्कारेयवं पहाणादिणा. जाहिं देवयाहिं अहिट्ठियं ताओ पूइयाओ भवंति । ततो सा ण्हाणसीला गंधे य सुरहिपुष्पाणि य आणेति, भगति यमज्झ लद्धाणि य तुज्झ कए आणीयाणि । सा नेच्छति । ततो भणति-देवयाणं निवेयेणं संपउत्ताणि उवभोत्तव्वाणि दव्वाणि इंदियगिज्झाणि, अतीयाणि न सोइयवाणि, अगागयाणि य पत्थेयव्वाणि. गुणधम्मो एस पुरिसो पेक्खं नेमित्तं सयमेव विलिंपति, माले इय 30 कुसुमाणि । जायवीसंभा य भणति विरहे-जो हिययरुइओ पुरिसो तेण सह माणेहि १ सुदिवस उ २ मे ॥ २ तेण सा ली ३ ॥ ३ पावयामि शन० ॥ ४ वच्चामि ली ३ ॥ ५ °वेएकणसंपत्ता शां. विना ॥ ६ तं अणच्छंति सय° शां० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy