SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ २०२ वसुदेवहिंडीए [धणुवेयस्स उप्पत्ती वपसाहणेहिं विम्हिओ । ततो केणइ विउसा तं च तेसिं समवायं सोऊण अभग्गसेणो उवागतो राया। तेण ममं दद्रुण निवारियं वालवीयणं । कयप्पणामो य कहाय निसण्णो । पुच्छइ य पुण्णासो-केण पणीओ धणुवेदो ? । मया भणियं-जहाधवेयस्स उप्पत्ती 5 इहं भरहे मिहुणधम्मावसाणे कुलगरपणीयहक्कार-मक्कार-धिक्कारडंडनीइओ मणुया अइकमंति, तदा देवेहिं समिहुणेहिं उसभसिरी णाभिसुओ पढमरायाऽभिसित्तो। तया पगतिभद्दया मणूसा पगतिविणीया य आसी पगतिपयणुकोह-माण-माया-लोभा, तदा न किंचि वि सत्थपयोयणं । जया पुण सामिणो पढमपुत्तो समत्तभरहाहिवो चोदसरयण-णवनिहिपतिसामी जातो, ततो तस्स माणवो नाम निही, तेणं वूहरयणाओ पहरणा-ऽऽवरण10 विहाणाणि य उव दिहाणि । कालंतरेण य दारुणहियएहि य राया-ऽमञ्चेहिं य समतिविक प्पियाणि उवदिवाणि पहरणविहाणाणि । निबंधा य कया विउसेहिं । एवं अत्थाणि अवस्थाणि वियत्थाणि य पवत्ताणि, आउहवेदो मंतविकप्पा य संगामजोग्गा ॥ करणसहितो पुण आया कयपयत्तो चक्खिदिय-सोइंदिय-घाणिंदियपउत्तो लक्खदेसे चित्तं निवेसेऊण हियइच्छियमत्थकजं समाणेति ।। 15 ततो भणति जोग्गारियओ-सामि! होउ भरहरण्णो माणवेण णिहिणा पवत्तियं पहरणा-ऽऽवरणविहाणं, जं भणह-'आया सत्थाणं संधाणे निस्सरणे य रणे य पमाणं ति तं ण होति. आया भूयसमवायअतिरित्तो न कोइ उवलब्भति, सव्वं च भूयमयं जगं. भूयाणि य संहताणि तेसु तेसु कजेसु उवउज्जंति, ताणि पुढवि-जल-जलण-पवण-गगणसणियाणि. जो थिरो भावो सो पत्थिवो, जो दवो सो उदयं, उम्हा अग्गेया, चिट्ठा 20 वायवा, छिद्दमाऽऽकासं. करणाणि वि तप्पभवाणि-सोयं आयाससंभवं सद्दग्गहणे समत्थं, तती वायबा फासं पडिसंवेदेति, चक् तेयसंभवं रूवं गेह ति, नासा पत्थिवा गंधगाहिया, रसणमुद्गसंभवं रससंवेयगं ति. विणढे सरीरे सभावं पडिवजंति भूयाणि. कयरो एत्थ आया जत्थं सामित्तं वण्णेह ?. भूयसंजोगे चेयणा संभवति, जहा मजंगसमवादे फेणबुबुयसद्दकरणाणि; मदसत्ती य ण य मज्जवतिरित्ता तब्भवा, तहा भूयाणं विसयपडिवत्ती. 25 न विजए आया । मया भणिओ-जइ भूयसंजोगे चेयणापसूई त्ति चिंतेसि, न य वइरित्तो आयभावो; एवं जहा सरीरी आया मजंगसंजोगं मयविगमं च जाणति तहा मजेण वि णीयकगुणो वि णायबो. जहा मज्जंगेसु कम्मिइ काले फेणबुब्बुयादओ वि करणा तहा सरीरिणो चेयणा. जाव आया सरीरं न परिच्चयइ ताव विण्णाणगुणा उवलब्भंति. जति भूयगुणो होज तो जाव सरीरं न वावजति ताव वेदेज सुह-दुक्खं. जइया इंदियाणि १°मसुओ स° शां० ॥ २ °क्खंसे ली ३॥ ३ °णं संबंधिस्सरणे रणे य पमाणं ति आया शां. विना॥ ४०णि कजे शांविना ॥ ५ °सहिया शां० विना ॥ ६ उण्हा शां० बिना ॥ ७ रसं संवेदयति ली ३ ॥ ८ ली ३ विनाऽन्यत्र-°णपुलुपुलुसद्दक ३ गो ३ उ० मे० । णकुलकुलुसद्द शां० ॥ ९ भूइसं° क ३ गो ३ ली ३॥ १०'सूय त्ति शां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy