SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २२४ वसुदेवहिंडीए [वसुदेवेण सोमसिरीए सोमसिरिरूववरो दिण्णो. पुखभवियभत्तारसमागमसमए य से सबसंपत्ती. कल्लं पसत्थे दिवसे मुहुत्ते पाणिग्गहणं-ति वोत्रण मि विसज्जिया-वहसु से वत्तं ति । ततो हं 'कुमारीए पियं' ति शुभ समीवमुवगया । 'देवा वो विहिंतु सुहाति' ति वोत्तूण कयपणामा गया । - आगतो य कंचुई वत्थाणि गंध-मल्ले य गहेऊणं । तेण मि वद्धाविओ रायवयणेण, अप्पपरिसमं च पुच्छिओ। ततो परिग्गहिओ उवणए। ममं पि कुबेर(ग्रन्थानम्-६३००)दत्तभवणे तहिं सुहेण गया रयणी । पभाए उदिए सहस्सकिरणे जसमं नाम अमञ्चो आगतो रायमहतरियामओ य । तेहिं मे कुबेरदत्तपरिजणेण य कयं वरपडिकम्मं । ततो सिबिगाए विमाणसरिसीए आगतो रायकुलं । पुरोहिएण य भिगुणा हुयवहो हुओ । परितोसविसप्पमाण वयणचंदाएँ रण्णा सोमदेवेण सोमसिरीए पाणिं गाहिओ मि । 'पभवह मे सकोस10 स्स' त्ति मंगलनिमित्तं निसट्ठा बत्तीसं कोडीओ । ततो हं सोमसिरीसहितो देवो विव देविसहिओ रायविहियभोयण-ऽच्छादण-गंध-मल्लेण परिचारिकोपणीएहिं मणिच्छिएहिं परिभोगवेहिं सण्णिहिएहिं इट्टविसयसुहसायरावगाढो निरुस्सुओ विहरामि ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए सोमसिरिलंभो पुवभवसंबंधो बारसमो सम्मत्तो॥ सोमसिरिलंभप्रन्यानम्-श्लोक १०४-२६. सर्वग्रन्थानम्-श्लोक ६३०४-२९. 16 तेरसमो वेगवतीलंभो ततो पुषभवियसिणेहपडिबद्धमाणसाए य सोमसिरीए पगतिमहुरवाणीए हियहियओ पइदिवसविवढ्डमाणमयणपसरो कुसुमसरो विव रइपसत्तो तीसे सपरिजणाए पीतिमुव20 जणेतो गमेमि केइ रिउगुणे । कयाइं च पवियारपरिस्समखेदलद्धनिहो पडिबुद्धो भोयणपरिणामेण, सयणीए य सोमसिरि अपस्समाणो विसण्णमाणसो चिंतेमि–कत्थ मण्णे पिया गया होज अपडिबोहिय मं? वि. अहवा कारणेण णिग्गया होज-त्ति विबोहेमि चेडीओ वासघरपालियाओ-देवी जाणह, कत्थ गया होज? त्ति । तातो भणंति-सामि! न याणामो, 25 इयाणि बोहिया मो तुम्हेहिं । तओ य भवणे मग्गिया न दीसति । ततो मया चिंतियं कुविया होज त्ति, जा मे दरिसणं न पेच्छति त्ति । एवं च बहूणि चिंतेतस्स कहंचि रयणी खयं गया । कहियं च रण्णो सदेवीयस्स । ततो रायघरे सवत्थ पमयवणे विमग्गिया न दीसए कत्थइ । ततो रण्णा भणियं-आगासगामिणा केणइ अवहिया होज, जओ पवत्ती नस्थि त्ति । मम वि एवं मणे ठियं-धुवं एवं सुचिरकोवणा 30 पिया न होति. जा ममं अपस्समाणी खणमवि उस्सुया होति, सा कहं संतिया दंसणं मे १ सोमसिरि इत्यादि शां० पुष्पिका ॥ २ °भवसि शां० ॥ ३ पदिदि, शां० ॥ ४ परिया' शां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy