________________
चरियं ]
एगवीसइमो केउमतीलंभो। मुहपंकयसोभकराणुग्गयपसत्थनासो, विहुमदुमपल्लवाधरो, कुंदमउलसण्णिभसणिद्धदसणो, सिरिवच्छोच्छन्नविउलवच्छो, भुयंगभोगोपमाणबाहू, बालानिलवलियकमलकोमलसुहलेहालंकियऽग्गहत्थो, सुरवइपहरणसरिच्छमझो, सररुहमउलायमाणगंभीरनाहिकोसो, संगयपासोदरो, सुसंहतहयवरवट्ठियकडिपएसो, गयकलभयहत्थसंठिओरू, णिगूढ-दढजाणुसंधि, कुरुविंदवत्तजंघो, कंचणकुम्मसुपइट्ठिय-नहमणिकिरणोहभासियचरणकमलारविंदो, सतोयतो 5 यधरणिभनिग्योसो, कुमारचंदो इव पियदसणो गमेइ एगवीसं वाससहस्साणि कुमारभावे ।
निउत्तो य पिउणा रज्जधुरावावारे । निरुवद्दवं च मंडलियरजसिरि पालेमाणस्स गयाणि गयघणमियंककिरणसुइजसेणं पूरयंतस्स जीवलोयं एकवीसं वाससहस्साणि । पुवसुकयज्जियं च से चक्करयणं देवसहस्सपरिवुडमुवत्थियं । तस्स मग्गाणुजाइणा अहिन्जियं चउहिं वाससएहिं सयलं भरहवासं । भरहो इव सुर-नरवइपूइओ एकवीसं वाससहस्साणि चकवट्टिभोए 10 मुंजमाणो विहरइ।लोगतिएहि य विणयनमियंग-मुद्धाणेहिं बोहिओ संवच्छरं विगयमच्छरो वेसमणविम्हयकरीअ मतीए मणि-कणयवरिसं वरिसिऊणं वेजयंतीए कंचणमयविचित्तपवरविहूसियाए, कप्परुक्खगकुसुमवक्खित्तछप्पयनिगुंजियाए, विहुम-ससिकंत-पउमाऽरविंदनील-फलिहंकथूभियाए, तवणिज्जंजणसुसिलिट्ठरुहिरक्खरखंभपडिबद्धबालयमुहविवरविणिंतमुत्तिउजलविलसिरीए(?),मरगय-वेरुलिय-पुलय-मणिविचित्तवेइगाए, गोसीसचंदणच्छडा 15 हिं कालायरुधूववासियाहिं दिसामुहाइं सुरहिगंधगब्भिणा पकरेमाणीए, पडागमालुज्जलाए, बहुकालवण्णणिजाए सिबियाए कयमंगलो देव-मणुस्सवाहिणीए निजाओ नयराओ । रेवडजोगमवागए ससंके सहसंबवणे सहस्सेण खत्तियाण सह निक्खंतो। चउनाणी सोलस मासे विहरिऊण तमेव सहस्संबवणमागतो संठिओ। तकालकुसुमसमूहपहसियस्स परहुयमहुरसायपलाविणो भमरभरंतकालस्स सहयारपायवस्स अहे। पसत्थज्झाणसंसि-20 यस्स य से विलीणमोहा-ऽऽवरण-विग्धस्स केवलनाण-दसणं समुप्पण्णं । __ ततो घणपंकमुको इव ससी अहिययरं सोमदंसणो देव-दाणवेहिं कयंजलीहिं महिओ। जोयणाणुनीहारिणा सरेण धम्मं पकहिओ। जहा-पमायमूलो जीवाणं संसारो जम्मणमरण-वह-बंधण-वेयणापउरो. तत्थ य विमुक्खत्थं इमो दसविहो मग्गो-खंती महवं अजवं मुत्ती तवो संजमो सच्चं सोयं आकिंचणया बंभचेरं ति. एएण उवाएणं विणिधूयकम्मा सिद्धा 25 सिद्धालए अपज्जवसियं अबाबाहं सुहमणुवंति. संसारे परित्तीकए पुण गिहिधम्मो अणुवयसिक्खावयसमग्गं-ति वित्थरेण सबभावविऊ अरहा आतिक्खति । __तं च सोऊण से जीवा-ऽजीवभावं कुंभो राया परिचत्तकामभोगो समाणो समणधम्म पडिवण्णो, ठविओ य भयवया पढमगणहरो। देवा महेऊण मणुया य जहागयं गया। कुंभपमुहाणि भयवओ सहिसहस्साणि सिस्साणं, तावइया सिस्सिणीओ, एगं सयसहस्सं साव-30 याणं चउरासीतीसहस्साणि, तिण्णि य सयसहस्साणि चउरासीइं च सहस्साणि सावियाणं ।
१°सहस्सेहिं शां० ॥ २ 'मोक्खणथं शां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org