SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अंगारएण वसुदेवस्स हरणं ] एकादसमो रत्तवतीलंभो । २१७ पूतितो अंसुमंतो, तस्साऽणुमएण पगतिमहत्तरा सेणाणायगादओ य । पेच्छए सीहसेणतारगसहिओ अंसुमंतो नरवतिकज्जाणि । चिंतियं मया - अहो ! अच्छरियं, वणचराणि णाम साहुवंदणगुणेण उच्चागोयाणि बिज्जाहरेसु वि जायाणि धम्मे रती य से तप्पभवा चेव जाया. अहवा पगतिभद्दयाणि तानि तिवेण सुद्धपरिणामेण वंदिऊण तवोधणे जति मणुयरिद्धी पैत्ताणि, कोऽत्थ विम्हओ ? मरु - 5 देवा भयवती उस हदंसणेण विसुज्झमाणलेसा अपुत्रकरणपविट्ठा नेवाणफलभागिणी संबुत्ता । एवं चिंतिऊण पुणरवि विसयपसत्तो निरुस्सुओ विहरामि । अंविवरीयसुहसेवणामुदितमणसक्कुमुदालभाग सोभाभा (?) जाया य आवण्णसत्ता देवी पुंडा । तिगिच्छगोपदिभोयर या अविमाणि डोहला य पयाया पुत्तं रायलक्खणोववेयं । परितुट्ठा य पगतीओ । कओ उत्सवो । नामंच से कथं 'महापुंडो' त्ति । एवं मे सुद्देण वञ्चति कालो सुयदंसणाणंदिययस्स त्ति ॥ 10 ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए पुंडालंभो दसमी सम्मत्तो ॥ पुंडालंभग्रन्थानम् — २५४ -८. सर्वग्रन्थाग्रम् - ६१११-२१. एक्कारसमो रत्तवतीलंभो 15 अहाऽहं रतिपत्तो कयाइं सुरयपरिस्सम खेदितसरीरो सह देवीये मणोरहलद्धाए पत्तो । सुओ य मया दीण-कलुणो अहिवाहारो - अहो ! सुहिओ जणो सुहं सुयइ पणयणीजण महं दाऊण ति । तेण य सहेण पडिबोहिओ पस्सामि रयणकरंडगहत्थं कलहंसी पडिहारी । सा रुयंती ममं उस्सारेऊण भणति - सामि ! देवी सामली करेइ भे पणिवायं. अम्हि पेसिया सुमरमाणीए तुब्भं पायसमीवं । मया पुच्छिया-कुसलं रण्णो सपरिवारस्स ? देवीए 20 य सामलीए य आरोग्गं ? ति । सा भणति -- सुणह सामि !, अंगारको दुरप्पा भट्ठविज्जो अम्हेहिं अहिजुंजिउमागतो. ततो राइणा तुब्भं तेजसा जुज्झेण पराजिओ, गहियं च किन्न - रगीयं नयरं. इयाणिं रज्जलंभहरिसिए परियणे देवी तुब्भे दडुमिच्छति । 'तीए वि होउ दुक्खपरिमोक्खो' त्ति मया भणिया कलहंसी - णेहि मं पियाए सामलीए समीवं ति । सा तुट्ठा ममं गऊण उप्पइया । जाहे अण्णं दिसाभायं नेइ, न वेयड्डाभिमुही, ताहे 25 मया चिंतियं - धुवं न एसा कलहंसी, का वि मं दुट्ठा वहति एएणं रूवेणं ति । ततो संवट्टिमुट्ठिणा संखदे से आया, अंगारओ जाओ । भीएण मुक्को य णेण । सो हो । अहमवि निराधारो पडिओ हरए । तं च सलिलं मंदवहं । चिंतियं मया - महानदी नूणमेस त्ति । ततो मि उत्तिष्णो वीसमामि । सुओ य मे संखसद्दो- नूणं नयरं अस्थि त्ति । १ उचियगाणि शां० विना ॥ २ पत्ता, ण कोइ इत्थस्थि विम्ह० शां० ॥ ३ रिउसुह° उ २ मे० विना ॥ ४ 'सोभभा शां० विना ॥ ५ पुंडालंभो दसमो सम्मत्तो शां० पुष्पिका ।। ६°स्स इत्थं दाली ३ ॥ ७ ततो म० शां० ॥ ८ मए सं० शां० ॥ व० [हिं० २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy