SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अपराजियभवो] एगवीसइमो केउमतीलंभो। ३२७ विसज्जेह मं, काहामि तवचरणं, अलं मे भोगेहिं अइदुरंतेहिं बहुवेरपरंपरकारएहिं । एवं भणिए ते बिंति हल-चकहरा-अविग्धं ते भवउ धम्मे, किं पुण सुभगनयरि गंतुं सयंपभजिणसगासे तवं काहिसि त्ति । एवं भणिए नमिऊणं तं मुणिवरं आरुहिउँ विमाणवरं गया सुभगनयरिं। तत्थ य अणंतसेणेण सद्धिं अणंतविरियपुत्तेण विजाहररायाणो जुज्झमाणे पासंति । सुघोस विजदाढं च ते हंतूणं जुद्धे आणामियसबसत्तुसामंता अद्ध-5 विजयाहिवत्तं पत्ता बलदेव-वासुदेवत्तं च उप्पण्णसवरयणा य सोलसराइसहस्ससामी इसे विसयसुहे अणुहवमाणा विहरंति । तओ सयंपभो जिणवरो विहरमाणो सुभगनयरीए समोसरिओ । सोऊण जिणागमणं हल-चक्कधरा सपरिवारा जिणवरसयासं वंदगो इंति । कणगसिरी वि गया जिणवरसयासं धम्म 10 सोऊणं पवइया, समाणी उग्गं तवं काऊण । केवलनाणं पत्ता, गया य सिद्धिं धुयकिलेसा ॥ ते वि य हल-चक्कधरा, जिणवरमभिवं दिउं सपरिवारा । पुणरवि नगैरमुवगया, भुंजंति जहिच्छिए भोए ॥ सुमतिरायकण्णासंबंधो 15 बलदेवस्स य विरया नाम भज्जा, तीसे सुया सुमति त्ति स्व-गुणसालिणी कण्णा । सा अहिगयजीवा-जीवा अणुबय-गुणवयोववेया जिणसासणभावियमईआ। सा अण्णया कयाई, सद्धा-संवेग-विणय-भत्तीए । जिणपूयं काऊणं, पारणवेलाए से साहू ॥समागमणं दटूणमब्भुट्ठिया, पडिलाहिओ अणाय । तत्थ पंच दिवाणि पाउन्भूयाइं वसु-20 धारोंपडणाईणि । तुट्ठा य हल-चकहरा 'कस्स दायवा कण्ण ?' त्ति इहाणंदेण य मंतिणां समं संपधारेऊणं सयंवरो ठविओ । खंभसयसन्निविट्ठो य कओ सयंवरमंडवो । सबम्मि य समाउत्ते विपुलकुलवंसर्जा रायाणो बद्धमउडे य सोलस रायसहस्से विज्जाहरे य संघे सपरिवारे आणवेइ । 'सयंवरो सुमतीकण्णाए' त्ति सबायरेण य स तं पुरिं संपत्ता । तं अइगया सयंवरमंडवं पुवरइयसीहासणेसु य सत्वे उवविठ्ठा जहक्कम । ततो सुमती 25 कण्णा व्हाया कयबलिकम्मा सबायरभूसिया ऊसिय-सियायवत्ता तं अइगया सयंवरमंडवं पउमसरं पिव लच्छी। एयम्मि देसयाले, पसत्थवेरुलियविमलखंभेण । पवणबलधवलपणोल्लियनचंतधयपडागेणं ।नहयलतिलएणं दिवेण जाणविमाणेण । पेच्छंती य रायाणो लोगो य तेयबलसम-30 १'सामथओ अद्ध शां०॥ २ °गा यंति क ३ गो ३ ॥ ३ °गरिमइगया शां० ॥ ४ रामादीणि । तु शां०॥ ५ ईसाणं° शां०॥ ६ ली ३ गो ३ विनाऽन्यत्र-णा सम्मं सं० क ३ शां०। 'णा समं सम्म सं० उ० मे० ॥ ७ कए य सयंवरमंडवे शां०॥ ८ जाए रा° शां०॥ ९ °सरवरं च ल° ली ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001889
Book TitleVasudevhindi Part 2
Original Sutra AuthorSanghdas Gani
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year1931
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy