Book Title: Vasudevhindi Part 2
Author(s): Sanghdas Gani, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/001889/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-जैनग्रन्थरत्नमालाया एकाशीतितम सरा पूज्यश्रीसङ्घदासगणिवाचकविनिर्मितं वसुदेवहिण्डिप्रथमखण्डम् । तस्याऽयं dvitIyoM'zaH । (prishissttssttkaanvitH|) सम्पादकौ संशोधको चबृहत्तपागच्छान्तर्गतसंविमशाखीय-आद्याचार्य-न्यायाम्भोनिधिसंविमचूडामणि-सिद्धान्तोदधिपारगामि-श्रीमद्विजयानन्दसूरीशशिष्यरत्नः मित्कान्तिविजयमुनिपुङ्गवानां शिष्यप्रंशिष्यौ चतुरविजय-पुण्यविजयौ । ARTI प्रकाशयित्री भावनगरस्था shriijain-आत्मान्न्द्स्भा। वीरसंवत् 2457 आत्मसंवत् 36 / मूल्य्म्सार्द्ध्रूप्य्क्त्र्य्म्। विक्रमसंवत् 1987 ईवीसन् 1931 Page #2 -------------------------------------------------------------------------- ________________ निवेदन. आजी बे वर्ष पहेला अमे विद्वानोनी सेवामां वसुदेवहिंडी प्रथमखंडनो प्रथम विभाग तैयार करी हाजर कर्यो हतो. आजे तेनो ज बीजो विभाग अमे रजु करीए छीए. आ विभाग अमे आजथी एक वर्ष पहेलां पण विद्वानो समक्ष घरी शकीए तेम हतुं. तेम छतां आ विभागने परिशिष्टो प्रस्तावना शब्दकोष आदिथी अलंकृत करी विद्वानोनी सेवामां अर्पवानो अमारो संकल्प होवाथी अमे आ विभागने रोकी राख्यो हतो. परंतु प्रस्तावना आदि बधुं य आ विभागमां एकी साथे आपवाथी आ विभाग घणो मोटो थई जाय तेम होवाथी अने प्रस्तावना आदि तैयार करवामाटे अमे धारेल हतो ते करतां य हजु वधारे वखतनी आवश्यकता होवाथी त्यांसुधी आ विभागने पड्यो राखवो ए अमने उचित न लागवाथी छेवटे छ परिशिष्टो साथेनो आ बीजो विभाग एटले उपलब्ध वसुदेवहिंडीनो प्राप्त थतो अपूर्ण प्रथमखंड पर्यंतनो अंश अमे विद्वानोना करकमलमां अर्पण करीए छीए. अने साथै साथै अमे इच्छीए छीए के प्रत्येक विद्वान अमने एवो आशीर्वाद आपे जेथी अमे प्रस्तावना आदि तैयार करी आ ग्रंथना तृतीय विभागने पण सत्वर प्रकाशमां मूकी शकीए... - परिशिष्टो आ विभागने छेडे अमे छ परिशिष्टो आप्यां छे. ते आ प्रमाणे छे - परिशिष्ट पहेलामां धम्मिल्ल अने वसुदेवनी पत्नीओनो परिचय छे. बीजा परिशिष्टमां वसुदेवहिंडीप्रथमखंडमां आतां पद्योनो अनुक्रम आपवामां आव्यो छे. त्रीजा परिशिष्टमां विशेष नामोनो अनुक्रम आप्यो छे. चोथा परिशिष्टमां विशेषनामोनो विभागवार अनुक्रम आपवामां आव्यो छे. पांचमा परिशिष्टमां प्रथमखंडमां आवतां कथानको चरितो अने उदाहरणोनो अनुक्रम आपवामां आव्यो छे. छठा परिशिष्टमां वसुदेवदिंडी प्रथमखंडमां आवतां चार्चिक आदि विशिष्ट स्थळोनी नोंध आपवामां आवी छे. आ धांय परिशिष्टोने लगतो विशेष परिचय, प्रस्तावना, विषयानुक्रम, कोष आदि बधुं य अमे श्रीजा विभागमां आपीशुं. प्रस्तुत विभागना संशोधनमां अमे गुरु-शिष्योए घणी ज सावधानी राखी छे. तेम छतां अमे स्खलनाओ करी ज हशे तेमाटे अमे क्षमा प्रार्थनापूर्वक सौने विनवीए छीए के जे महाशयो अमने अमारी ते ते स्खलनाओ सूचवशे तेने अमे त्रीजा विभागमां सादर योग्य स्थान आपवा जरा य संकोच नहि राखीए. निवेदक प्रवर्तक श्रीकान्तिविजयजीना शिष्य-प्रशिष्यो मुनि चतुरविजय - पुण्यविजय. Page #3 -------------------------------------------------------------------------- ________________ निवेदनम् । इतो वर्षद्वयादर्वाग् वयं वसुदेवहिंडीप्रथमखण्डस्य प्रथममंशं सज्जीकृत्य प्रसिद्धमकार्म । अद्य तस्यैव द्वितीयमंशं प्रकटीकुर्मः । विभागमेनं वयं संवत्सरसमयादपि प्राग विदुषां समक्षं धतुं शक्तिमन्तोऽभूम, किन्तु परिशिष्ट-प्रस्तावना-विषयानुक्रम-शब्दकोशादिभिरलङ्कस्य एनं विभागं विबुधजनकरकमलेषु अर्पणसङ्कल्पोऽस्माकमासीदिति अस्माभिरस्य प्रकाशनमद्य यावद् रुद्धमभूत् । किञ्च प्रस्तावनादीनामस्मिन्नंशे एकत्रीकरणेऽस्यांशस्य प्रमाणमतितरां वर्धते तथा एतद्वन्थप्रस्तावनादीनां सज्जीकरणेऽस्मनिर्धारितकालक्षेपादप्यधिकतरः कालक्षेपः सम्भवीति तावत्समयावधि अस्य विभागस्य मुद्रणकार्यालयान्तः रुन्धनं नास्माकमुचितं प्रति. भाति इति परिशिष्टषट्करलङ्कतमेनं द्वितीयमंशं अष्टमलम्भकादारभ्य उपलभ्यमानापूर्णप्रथमखण्डपर्यन्तं वयं विद्वद्वर्गसेवायामुपदीकुर्महे । सहैवाशास्महे च यत् सर्वेऽपि विद्वांसोऽस्मभ्यं तथाऽऽशिषं ददतु यथा वयमस्य प्रस्तावनादिविभूषितं तृतीयमंशं सत्वरं प्रकाशयितुं शक्नुयाम । परिशिष्टानि विभागस्यास्य प्रान्ते षट् परिशिष्टानि मुद्रितानि वर्तन्ते । तानि चेमानि-आये परिशिष्ट धम्मिल्लस्य वसुदेवस्य च पत्नीनां परिचयः, द्वितीयस्मिन् वसुदेवहिण्डिप्रथमखण्डान्तर्गतानां पद्यानामनुक्रमणिका, तृतीयस्मिन् परिशिष्टे एतद्वन्थान्तर्गतानां विशेषनाम्नामकारादिक्रमेणानुक्रमः, तुर्ये एतदन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका, पञ्चमे कथा-चरितोदाहरणादीनामनुक्रमः, षष्ठे च परिशिष्टे चार्चिकादीनां विशिष्ट स्थलानामनुक्रम इति । परिशिष्टानामेषां सविशेषः परिचयः प्रस्तावना विषयानुक्रमः शब्दकोष इत्यादिकं सर्वमपि वयं तृतीयस्मिन् विभागे दास्यामः । __ प्रस्तुतेऽस्मिन् विभागे संशोधनसमये आवाभ्यां गुरु-शिष्याभ्यामतीव सावधानीभूय संशोधितेऽप्यवश्यं स्खलनाः काश्चन सञ्जाता भविष्यन्ति तदर्थं वयं क्षमाप्रार्थनापुरस्सरं प्रत्येकमखिलानपि विदुषो विज्ञपयामः यद्-ये महाशयाः अस्माकं तास्ताः सञ्जाताः स्खलनाः सूचयिष्यन्ति ता वयं तृतीयस्मिन् विभागे सादरमुल्लिखिष्याम इति निवेदकौप्रवर्तकश्रीकान्तिविजयशिष्य-प्रशिष्यौ मुनी चतुरविजय-पुण्यविजयो. Page #4 -------------------------------------------------------------------------- ________________ विस्स्यानुक्र्म्ः। पत्रम् 201 विषयः 8 अट्ठमो पउमालंभो 9 नवमो आससेणालंभो 10 दसमो पुडालंभो 11 एक्कारसमो रत्तवतीलंभो 12 बारसमो सोमसिरीलंभो 13 तेरसमो वेगवतीभो 14 चोदसमो मयणवेगालंभो 15 पन्नरसमो वेगवतीलंभो 16 सोलसमो बालचंदालंभो 17 सत्तरसमो बंधुमतीलंभो 18 अट्ठारसमो पियंगुसुंदरीलंभो 206 208 217 220 224 229 247 251 265 281 : 20 ............................ : 308 350 352 355 359 21 एगवीसैमो केउमतीलंभो 22 बावीसैमो पभावतीलंभो 23 तेवीसैमो भद्दमित्त-सच्चरक्खियालंभो 24 चौवीसैमो पउमावतीलंभो 25 पंचवीसैमो पउमसिरिलंभो 26 छवीसैमो ललियसिरिलंभो 27 सत्तावीसैमो रोहिणिलंभो 28 अट्ठावीसैमो देवकीलंभो (?) परिशिष्टानि परिशिष्टं प्रथमम् परिशिष्टं द्वितीयम् परिशिष्टं तृतीयम् परिशिष्टं चतुर्थम् परिशिष्टं पञ्चमम् परिशिष्टं षष्ठम् 364 367 Page #5 -------------------------------------------------------------------------- ________________ अहमो पउमालंभो कथाइं च गणियारी वणहत्थी आणीओ । सो दिह्रो य मया उण्णयमुहो, पमाणजुत्तसुरूवहत्थो, धणुपट्ठसंठियविसिट्ठपट्ठो, कच्छभसरिच्छधवलनमंडियचारुचलणो, वराहसरिसंजघणदेसो, अदुगुंछियछगलसच्छमसुण्णयकुच्छिभागो, ईसिसमुण्णयग्गसुहवण्णदंतमुसलो, सरसदालिमपसूणनिकरच्छविहराधरो, अकुडिलसंगयपसत्थवालो । तं च दट्टण 5 मया चिंतियं-एस गतो भद्दो सुह्विन्नेओ। 'गेण्हामि गं?' अंसुमंतो पुच्छिओ। तेण हं निवारितो 'अलमेएणं' ति । अवइण्णो कविलेण राइणा वारिजमाणो वि, उवगतो गयसमीवं । आफालिओ य पच्छओ प्रिय्त्तो। अहं पि सिग्घयाए इयरं पासं स्ण्केतो। सो चक्कमिव भमति । अहं अभीओ वंचेमि से । ततो मया पुरओ वत्थं खितं. तत्थ निवडिओ । दंतेसु चरणे णिमेऊण आरूढो मि गयं । विम्हिओ जणो सह नरवतिणा 10 अंतेउरेण 'अछेरं' ति । ततो मि णं छंदेण वाहेउमार्द्धो। __वीसत्थो य दीसमाणो जणेण उप्पइओ नहयलं, तुरियं तुरियं नेइ मं । अंसुमंतो य कुमारोपच्छओ ल्ग्गो। तेणाऽहं दूर्म्क्खित्तो। 'को वि मं गयरूवी अवहरैऽत्ति चिंतेऊण आहतो संखदेसे जातो नीलकंठो, ममं छड्डेऊण न्त्त्त्थो। अहमवि अडवीय तलागमज्झे प. डितो, उत्तिण्णो । ण याणामि 'कयरो देसो ?' ति मूढ दिसो भमंतो सालगुहं नाम सन्निवे-15 स्मुव्ग्तो। तेस्स य बहिया उज्जाणं, तत्थ 'वीसामो' त्ति ऐग्तो। तत्थ य अभग्गसेणस्स राइणो कुमारा आउहपरिचयं कुणंति । ते पुच्छिया-किं तुम्हे उवएसेण गुरुणो सत्थमोक्खं करेह ? अहवा समतिए ? त्ति । ते भणंति-अत्थि मो उवज्झाओ पुण्णासो नाम. जै तुन्भे जाणह आउहगयं, पस्सामो त्ति जाव तुब्भं सिक्खागुणं ति । मया सरमोक्खेहि जत्य जत्थ ते भणंति तत्थ तत्थ खित्ता सरा दृढदिटेणं । अचुक्कलक्खयाए विम्हिया भणंति-20 तुब्भे णे होह उवज्झाय त्ति । मया भणियं-णाऽहं पुण्णासस्स आसाछेयं करिस्सं ति । ते दढं लग्गा-कुणह पसायं, सीसा मो तुझं । मया भणिया-जै एवं, तस्स उवज्झायस्स अणुवरोहेण सिक्खावेमि भे, जाव अच्छामि त्ति । ते तुट्ठा-एवं हवौ । दिण्णो णेहिं आवासो । पुण्णासस्स अविदितं ममं उवासंति ते, ममं न मुयंति खणमवि, bhoyaNa'cchAdaNehiM य चिंतंति । आगमियं च पुण्णासेण । सो आगतो वातिगजणपरिवुडो । so25 मं पुच्छति-आउहविजं जाणह ? / मया लवियं-जाणामि अत्थं अवत्थं वियत्थं. अत्थं पायविचारिणो गयगयस्स य, अवत्थं आसगयस्स ये, वियत्थं खग्ग-कणक-तोमर-भिंडिमाल-सूल-चक्कमाइयं ति. तिविहं मोक्खं पि जाणामि-दढं विदढं उत्तरं ति । सो अक्खे 1देग्त्तो sushaaN0॥ 2 देग्सजाणुदे ली 3 ॥ 3 अटुंगुच्छियदेग् zAM0 विना । / 4 छेरयं ति shaaN0॥ 5 तत्थ य shaaN0॥ 6 देग्मामि त्ति zAM0 ॥ 7देग्ण । आउहाक्खयाए shaaN0॥ 8 ण ली 3 उ 2 me0 ॥ 9 देग्य कीलापुग्वं च वियदेग् zAM0 / / va0hiM0 26 Page #6 -------------------------------------------------------------------------- ________________ 202 वसुदेवहिंडीए [धणुवेयस्स उप्पत्ती वपसाहणेहिं विम्हिओ । ततो केणै विउसा तं च तेसिं समवायं सोऊण अभग्गसेणो उवागतो राया। तेण ममं दद्रुण निवारियं वालवीयणं । कयप्पणामो य कहाय निसण्णो । पुच्छइ य पुण्णासो-केण पणीओ धणुवेदो ? / मया भणियं-जहाधवेयस्स उप्पत्ती 5 इहं भरहे मिहुणधम्मावसाणे कुलगरपणीयहक्कार-मक्कार-धिक्कारडंडनीइओ मणुया ऐकमंति, तदा देवेहिं समिहुणेहिं उसभसिरी णाभिसुओ प्द्ध्म्रायाऽभिसित्तो। तया पगतिभद्दया मणूसा पगतिविणीया य आसी पगतिपयणुकोह-माण-माया-लोभा, तदा न किंचि वि सत्थपयोयणं । जया पुण सामिणो पढमपुत्तो समत्तभरहाहिवो चोदसरयण-णवनिहिपतिसामी जातो, ततो तस्स माणवो नाम निही, तेणं वूहरयणाओ पहरणा-'ऽवरण10 विहाणाणि य उव दिहाणि । कालंतरेण य दारुणहियएहि य राया-'मञ्चेहिं य समतिविक प्पियाणि उवदिवाणि पहरणविहाणाणि । निबंधा य कया विउसेहिं । एवं अत्थाणि अवस्थाणि वियत्थाणि य पवत्ताणि, आउहवेदो मंतविकप्पा य संगामजोग्गा ॥ करणसहितो पुण आया कयपयत्तो चक्खिदिय-सोइंदिय-घाणिंदियपौत्तो लक्खदेसे चित्तं निवेसेऊण हियैच्छियमत्थकजं समाणेति । / 15 ततो भणति जोग्गारियओ-सामि! हौ भरहरण्णो माणवेण णिहिणा पवत्तियं पहरणा-'ऽवरणविहाणं, जं भणह-'आया सत्थाणं संधाणे निस्सरणे य रणे य पमाणं ति तं ण होति. आया भूयसमवायातिरित्तो न कोइ उवलब्भति, सव्वं च भूयमयं जगं. भूयाणि य संहताणि तेसु तेसु कजेसु उवौज्जंति, ताणि पुढवि-जल-जलण-पवण-गगणसणियाणि. जो थिरो भावो सो पत्थिवो, जो दवो सो उदयं, उम्हा अग्गेया, चिट्ठा 20 वायवा, छिद्दमाऽऽकासं. करणाणि वि तप्पभवाणि-सोयं आयाससंभवं सद्दग्गहणे समत्थं, तती वायबा फासं पडिसंवेदेति, चक् तेयसंभवं रूवं गेह ति, नासा पत्थिवा गंधगाहिया, रसणमुद्गसंभवं रससंवेयगं ति. विणढे सरीरे सभावं पडिवजंति भूयाणि. कयरो एत्थ आया जत्थं सामित्तं वण्णेह ?. भूयसंजोगे चेयणा संभवति, जहा मजंगसमवादे फेणबुबुयसद्दकरणाणि; मदसत्ती य ण य मज्जवतिरित्ता तब्भवा, तहा भूयाणं विसयपडिवत्ती. 25 न विजए आया । मया भणिओ-जै भूयसंजोगे चेयणापसूई त्ति चिंतेसि, न य वैरित्तो आयभावो; एवं जहा सरीरी आया मजंगसंजोगं मयविगमं च जाणति तहा मजेण वि णीयकगुणो वि णायबो. जहा मज्जंगेसु कम्मी काले फेणबुब्बुयादओ वि करणा तहा सरीरिणो चेयणा. जाव आया सरीरं न परिच्चयै ताव विण्णाणगुणा उवलब्भंति. जति भूयगुणो होज तो जाव सरीरं न वावजति ताव वेदेज सुह-दुक्खं. जइया इंदियाणि 1देग्मसुओ सदेग् zAM0 ॥ 2 देग्क्खंसे ली 3 ॥ 3 देग्णं संबंधिस्सरणे रणे य पमाणं ति आया शां. विना॥ 40णि कजे शांविना ॥ 5 देग्सहिया zAM0 विना ॥ 6 उण्हा zAM0 बिना ॥ 7 रसं संवेदयति ली 3 ॥ 8 ली 3 विनाऽन्यत्र-देग्णपुलुपुलुसद्दक 3 गो 3 u0 me0 / णकुलकुलुसद्द zAM0 ॥ 9 भूइसंदेग् क 3 गो 3 ली 3 ॥ 10'सूय त्ति shaaN0॥ Page #7 -------------------------------------------------------------------------- ________________ पंचभूयवैरित्तआयसिद्धी ] अमोपमालंभो । 203 सविसयगाहणाणि' आया, तो सोइंदिएण उवउत्तो वत्तं सद्दं सोऊण जिन्भोट्ठ- तालु-दसणसंजोगेण कयपयन्तो ण कोय पडिवयणं देजा; सदं च सोऊण चक्खु विसए सद्दवेही न रूवे सरं णिवाएज्ज; जम्मंतराणुर्भूते य अत्थे ण कोइ सुमरेज्जा, सुत्तविर्बुद्धो इव दंसेइ, सुवंति य जाइस्सरा. जै य भूयसंजोगो एवं सरीर हेतू, न कम्मवसवत्तिणो अत्तो सामत्थं, ततो सरिसवण्ण-गंध-रस- फास-संठाणाणि सरीराणि होज्जा; न किण्हो भमरो, 5 हरिओ सुको, लोहिओ इंदगोवो, चित्तो कवोओ, सुक्किला बलागा. जे य विगला जंतवो दीसंति तेसिं कयरत्थं भूयगुणं ? तं मा एवं होहि असग्गाही. अत्थि आया भूयवैरित्तो, सुभा-सुभाणं कम्माणं कारगो, विपश्च्चमाणाण य भोत्त त्ति ॥ ततो केइ सद्दे छंदे (प्रन्थाग्रम् - 5700) अण्णेसु य कलाविहाणेसु सिक्खिया पुच्छति । अहं पितेसिं अविसण्णो आगमवलेणं पडिवयणं देमि । ततो अभग्गसेणेण णिवारिया 10 वायगा -मा सामि बाहह त्ति । कोऊहलिओ जणो बहुप्पयारं पसंसति ममं । ततो पुच्छति अभग्गसेणो - सामि ! तुब्भे कओ एह ? कहिं वा पत्थिया ? | मया भणिया -- अहं दियादी आगमलोहिओ गिहाओ निग्गओ त्ति । तो भणइ - जै तुब्भे दियोइ, किं तुब्भे ईस 'त्थरूवक एहिं वा ? | मया भणिओ - सबमणुयसाधारणेसु कुसलस्स पसंगो न विरुज्झइ । ततो किं पि मुहुत्तं चिंतिऊण भणति -- पसायं कुणह, दिस्सौ मम गि, वच्चामो त्ति 115 मया ' एवं ' ति पडिस्सुयं । संदिट्ठो णेण कोडुंबी - वाहणं सिग्धं उवणेहि । तेण आसो मंडिओ चामरेहिं तुरियमुवट्ठवितो । विष्णविओ य मि रायाणुमएण पुरिसेणं - आरुहह सामि ! तुरंग, उत्तम एस, आयाणे उ इच्छियवाहि त्ति । तमहं सिग्घयाए आरूढो चेव दिट्ठो जणेण इच्छियं वाहिंतो । आणिओ य आधोरणेण हत्थी कसिणबलाहगो इव गुलगुलेंतो, मज्झिममंदो, पउमलयाभत्तिविचित्त कुंथासणत्थो, कणगरज्जुपडिबद्धो, महुरसरघंटाजुयलो 120 ततो अभग्गसेणो भणति - सामि ! हथि दुरुहंतु, अहं आसारूढो अणुजाइस्सं, कुणंतु पसायं ति । अहं तस्स वयणमणुयत्ततो अवइण्णो दुतमस्साओ । हत्थारोहेण य राइणो संदेसेण निसियाविओ हत्थी । तम्मि अहं अणुविग्गो आरूढो । भणिओ य आधोरणो मया - पच्छओ होहि त्ति । ठितो मि गयमत्थए । कोऊहलिएण य जणेण मे कओ जयसो सहरिसेण । विम्हिओ राया । पत्थिओ मि सणियं सणियं पासणियजणसन्निरुद्धमग्गो 125 पसंसति जणो रूवं वयं सन्तं वण्णयंतो । आलिक्खकुसला य केयि जंपंति - अहो ! इमो पुरिसो वरो रुचिरो पडिच्छंदो होहिति त्ति जै वसहेति त्ति । पासायागया य जुवतीओ गवक्ख-वायायणविपडिसंसियाओ कुसुमेहिं उक्तिरंति, चुण्णेहि य घाण - मणसुद्देहिं । 1 णि णे ण A0 zAM0 विना ॥ 2 भूएण अत्थे zAM0 विना ॥ 3 बुधा इव दीसंति, सुब्वंति zAM0 ॥ 4 अत्तिणो zAM0 ॥ 5 zAM0 कसं0 विनाऽन्यत्र या तो किं ली 3 / देग्या मो किं mo0 saM0 गो 3 u0 me0 ॥ 6 zAM0 कसं0 विनाऽन्यत्र तमो आसो आया ली 3 / तमा आसि आया mo0 saM0 गो र u0 me0 ॥ 7 कुथाण lI0 ya0 / 'कुवाण' De0 / 'कुयासणदेग् u0 / 'कुच्छासण zAM0 ॥ Page #8 -------------------------------------------------------------------------- ________________ 204 वसुदेवहिंडी [ वसुदेवस परमाए कमेण य पत्तो मि रायभवणं सुकयतोरण-वणमालं । kaya'gvapUo उत्तिष्णो गयाओ, विमाणोचमं भवणमतिगतो, परिजणेण रायणो णयणमालाहिं परितोसविसप्पियाहिं दिस्समाणो । कयपायसोओ य सिणेहधारणीयवत्थपरिहिओ कुसलाहिं चेडीहिं अब्भंगिओ सुगंधिणा तेल्लेण, उल्लोलिओ य । मज्जणगेहं गतो य मंगलेहिं ण्हविओ । पवरवत्थपरिहिओ 5 य भोयणमंडवे सुहासीणो कणगमयभायणोवणीयं सादुरसं भोयणं भुंजिऊणं । भणति य मं पडिहारी - देव ! सुह, अहं सामिणो अभग्गसेणस्स दुहिया पउमा नाम परमवणवियरणसमूसिया सिरी विव रूवरिसणी, लक्खणपाढगपसंसिय मुह- नयण-नासो-होड-पयोहर-कर किसलय-मज्झदेस - जहणोरुजुयल-जंघा चलणकमलारविंदा, सरस्सई विव परममहुरवयणा, गतीय हंसगमणहासिणी. तं च तुभं राया अवस्सं देहि त्ति । मया भणिया - किह 10 जाणसि तुमं एयं वृत्तंतं ? ति । सा भणति - अज्ज राया देविसमीवे परिकहंतो मया सुओ तुभं गुणपवित्थरं भणिया य णेण सिरिमती देवी - पिए! पडमाए अज्ज भत्ता लद्धो, जो देवलोए वि दुल्लहो होज्ज, किमंग पुण माणुसेसु ? ततो देवीए पुच्छिओ - सामि ! कहिं सो ? केरिसोव ? त्ति सो भणति - इहेव आगतो अम्ह भागधेज्जचोइओ. कहिओ य मे पुवं कोहलिएण जणेण गतो य मि अज्जं तस्स समीवं. दिट्ठो य मया जणदिट्ठीपरिभुज्ज माणसोभो, 15 मौडभायणायवत्तसंठिउत्तमंगो, छच्चलणंजणसवण्णकुंचियपया हिणावत्तणिद्ध सिरओ, सारदगहबतिसम्मत्तसोम्मतरवयणचंदो, चंदद्धोवमनिडालपट्टो, रविकर परिलीढपुंडरीयक्खणो, सुनासो, सुरगोवग-सिल-प्पवालरत्ताधरोट्ठपट्ठो, पण्णगनिल्ला लियग्ग किसलय सवण्णजीहो, कमलब्भंतरनिवेसियकुंदमुकुलमालासरिच्छदसणो, कुंडलवि लिहिज्जर मणिज्जसवणो, महाहणू, तिलेहापरिगयकंबुकंधरो, पवरमणिसिलातलोवम विसालवच्छो, सुसिलिट्ठपट्ठसंधि, पुरफ20 लिहदीहरभुओ, उवचियैसातञ्चलक्खणोक्किण्णपाणिकुवलो, मणहरतर रोमराइरंजियकरग्गगेज्झमज्झदेसो, पविकसमाणपउमाहनांभी, आइण्णतुरगवट्टियकडी, करिकरसमरम्मथिरतरोरू, गूढजाणू, एणयजंघो, ससंख-चक्का 'ऽयवत्तलं छियकोमलकुम्मोव माणचलणो, दप्पियवर - वसहल लियगमणो, सुइसुभग - महत्य - रिभितवाणी, सयलमहीतलपालणारिहो. तं न मे खमं कालहरणं. कल्लं पाणिग्रहणं कुमारीय पउमावईए मे रोयै त्ति देवीय भणियं25 सामि ! जै तुब्भे अविण्णायकुल-वंसो वरो वरितो कुमारीए पउमावतीए, तो नेमित्ती वि पमाणं कीरति सो भणइ - देवि ! मा भण 'अविण्णायकुल- वंसो' त्ति. सूरो घणपलच्छाइयरस्सी वि य पउमाकरबोद्देण सूइज्जति उग्गतो त्ति, तहा उत्तमो वि जणो चेट्ठिएण णज्जइ, किं पुर्ण इह संखेवो - जै न देवो तो धुवं विज्जाहरो पहाणधरणिगोयर रायवंसोब्भवो वा. गयं च आरूढस्स से कओ जयसहो कोकहलिएण य जणेण को य निहिं 80 दहूण नेमित्तिं पुच्छति तस्साऽऽदाणे ?, तं पसन्नमणसा होहि उत्तमवरसंपत्तिकल्लाणं 1 'सबहुलं विस' zAM0 विना ॥ 2 'नासोहदेग् उ 2 me0 ॥ 3 'यसलक्ख' zAM0 विना ॥ 4 णिजुव0 zAM0 कसं0 वासं0 ॥ 5 'नाभो ली 3 विना ॥ 6ण अह zAM0 विना ॥ 7 पत्ती कण्णाणं कल्ला zAM0 विना ॥ Page #9 -------------------------------------------------------------------------- ________________ परिणयणं ] अमोपमालंभो । 205 कल्लाणभागीणं होति त्ति निग्गतो देविसगासाओ. संदिट्ठो य णेण मंती विवाहजोगं पउमाए कलं भंडालंकारं उवद्वावह त्ति तं देव ! तह -त्ति कयपणिवाया गया । मम वि सुहसयण यस्स अतिच्छिया सबरी । उवट्ठियाओ य रायसंदिट्ठाओ महत्तरियाओ । ताहि मे कयं परिकम्मं वरजोगं । आगतो संती नाम पुरोहिओ कणियार केसरनियरगोरो, धवलदुगुल्लयौत्तरासंगो, दुबंकुर - मालतिकयमुद्धाणो, उवैयसरीरो, गंभीर महुरभासी । 5 ते मि वद्धावितो जयसीसाए । नीओ य मि णेण सुकयवेदिमंगलं चाउरंतयं । उवगया य रायवयण सपरिवारा य कण्णा परमा मम समीवं तारापरिवारा रोहिणी विव गहुवैण । हुते हुयवहे हुमेण उवज्झाएण गाहिओ मि पाणी पउमाए अभग्ग सेणेण । परिगया मोअरिंग, खित्ताय लायंजलीओ, गीयाणि मंगलाणि देवीहिं, छूढा य णेण अक्खया, पवेसिया मो गब्भगिहं परितुट्ठेण परिजणेण समं, निसट्टा बत्तीसं कोडीओ घणस्स तुट्ठेण 10 राणा । विसयहमणुहवंतस्स मे पउमाए पिय-महुरभासिणीय सह वञ्चति केइ दियहा । पडिहारी मं विष्णवे कयप्पणामा -देव ! कोइ तरुणो रूवस्सी तेयस्सी अद्धाणागतो य इच्छति तुब्भे दहुं ति । ततो मि निग्गतो बाहिरं उवत्थाणगिहं, पवेसिओ y। विद पडिहारेण पडिओ मे चलणेसु । पश्चभियाणिओ य 'अंसुमंतो कुमारों' त्ति । भासिओ य मया - सागयं ते भद्दमुह ! ?, वीसमसु त्ति । ततो कयपादसोओ सिहाओ सह मया । 15 महरिहोवणीयवत्थजुयलो भुत्तभोयणो सुहासीणो पुच्छिओ य मया - कहिं सि इहास्स्गतो ? कहिं वा निग्गतो नयराउ ? त्ति । सो मे भणनि - सुणेह - अज्जउत्त! तुब्भेहिं आरण्णो गओ दमिओ, कओ य विहेओ, परं विम्हयं गतो राया जइणवओ य । ततो तुभेहिं निरंकुसो वाहिज्जमाणो गतो वेगेण पत्थिओ, थोवं गंतूण उपइओ । भीतो जणो न किंचि उत्तरं पडिवज्जति । अहं पुण तुरियं बद्धपरियरो तं 20 दिसं अणुसज्ज माणो पहाविओ मि । पस्सामि य गयं दूरयाए महिसमिव, ततो वराहमिव, तहा सउणमित्र, गतो य अहंसणं । ततो अहं विसण्णो अपस्समाणो । कओ य मे निच्छओ - अणुवलहिय अज्जउत्तं न नियत्तामिति । ततो पुच्छामि जणं - दिट्ठो भे गतो गणेण बच्चमाणो ? त्ति ततो केइ कहंति -- गतो एतीए दिसाए पुरिसवत्तवो सयं पजाओ वाण याणामो ती पडिवत्तिं ति । आगतो मि दूरं, दिवसावसाणे ठितो । पभायाए खर्ण- 25 दाए ऐच्छिओ जणवयं, पवण्णो अडविं । ततो आभरणाणि मे पत्तपुडे पक्खिविऊण छाइयाणि फलेहिं । परिहिंडेमि रण्णे फलाहारो । एवं मे गया कै वि दिवसा । वणयरेहि य कहियं - गतो पुरिसो देवरूवी सालगुहामग्गेणं, जारिसं तुमं पुच्छसि । मितीय हि वट्टमाणीए, पत्तो इहं बाहिं निक्खिविऊण आभरणाणि । तं सफलो मे परिस्समो, जंतुभे दिट्ठा अक्खयसरीरा । ततो से मया वि जहाऽऽगयं कहियं । 30 1 सीयाए zAM0 विना ॥ 2 आसासि0 zAM0 विना ॥ 3 सिणाओ zAM0 ॥ 4 अरण्णगए तो दमि zAM0 विना ॥ 5 जणो य zAM0 ॥ 6 ताए zAM0 ॥ 7 अक्खुय zAM0 ॥ Page #10 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ वसुदेवेण मेघसेणस्स पञ्चभिण्णाओ य 'अंसुमंतो कविलरायसुओ' त्ति अभग्गसेणपुरिसेहिं । पूइओ तुट्ठे राइणा । ममय पुवसंबंधं सोऊण परमाणंदिओ सहदेवीओ अभग्गसेणो । पउमा सुहात्थाणगया पुच्छति मं -अज्जउत्त ! तुब्भं कविलातीहिं रातीहिं दुहियातो दत्ताओ. कहिं पुण अम्हं गुरुवो, जेसिं अम्हेहिं सुस्सूसा काय ? त्ति । ततो से मया नियगपुर5 निग्गमो सकारणो कहिओ । सुयपरमत्था य दाहिणदिसागर्थससणसम्माणिया इव माहवमासणलिणी सुडुयरं विराइया । ततो मे तीए सहाऽभिरामियातो, अंसुमंतेण सह वायामिकाओ कलाओ परिजिणमाणस्स वञ्चति भुदितमाणसरस सुहेण कालो ॥ 10 206 ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए पउमाए लंभो अहमो सम्मन्तो ॥ पडमालंभग्रं0 156-16. सर्वग्रं0 5792-14. FED नवमी आससेणालंभो कयाइं च अंसुमंतेण सह अच्छहे । उवगतो य अभग्गसेणो पणओ मया गुरुभावेण, विदिण्णासणो उवविट्ठो कोइ - सुणह सामि !, अम्हं पिया सुबाहुराया, तस्स दुबे पुत्ता, जेट्टो मेसेणो, अहं कणीयसो. ततो अम्ह पिया हंसणदिसीमं काऊण रज्जं विभजिऊण 15 पबइओ निस्संगो. वसामु दो वि जणा जयपुरे. आसपणीए जूए य जिए न देति, जियं मंहति मेहसेणो. बाहयति मे परिजणं, ततो हं तस्स उब्बियंतो इहं ठितो. विसयं पि मदीयं पीडेइ. निवारिओ य न ट्ठाइ. भणति - अहं सामी रज्जस्स, तुमं ममं अ वञ्चसु य जहिं ते' रोयति. अहं पुण एवंवाहमाणं अणुवत्तामहे 'गुरु' ति चिंतमाणो. सो ममं इओवि (ग्रन्थाप्रम् - 5800 ) णिवासेउमिच्छति तं न जाणं कहं अविरुद्ध ? 20 ति । मया भणियं - जुत्तं एयं, तुब्भे तस्स गुरुवित्तीए चिट्ठह सो वि परिचिंतेहिति - एस मया अवस्स परिपालणीओ, लालणीओ विय विणएण वट्टमाणो त्ति । अंसुमंतेण भणियं - जो पिडकयं मज्जायं अतिकमति तस्स को विणओ ?, मज्जायमतिक्कमंतो निवारियो, न तत्थ धम्मविरोहो त्ति। सो कयप्पणामो निग्गतो । कस्सति कालस्स मेहणाओ (मेहसेणो) महया समुद्रणं वागतो । अभग्गसेणो वि नियगबलजुत्तो पच्चुग्गतो । अहमवि अप्पमायनिमित्तं 25 सन्नद्धो रहेण, अंसुमंतो मे सारही । अभग्गसेणो कहेइ - सामि ! जेट्टेण मे भाउणा पेसियं-जै वा अद्धं धणस्स वाहणस्स वा देहि, अहवा जुद्धनिजिओ विसयेण वससी अहं जुज्झामि ते समं, तुन्भे पासणिया होह त्ति । ततो अणियाभिमुहो गतो । दो वि सेण्णाणि विहिणा एक्कमेक्कसराणि संपलग्गाणि - रंही रहीहिं समं, तुरया तुरएहिं पदाई 1 यपवण0 zAM0 ॥ 2 भिगामि shaaN0॥ 3 पउमालंभो अहमो सम्मत्तो zAM0 ॥ 4 केषुचिदादर्शान्तरेषु क्वचित् क्वचित् महसेण इत्यपि दृश्यते ॥ 5 पीलर्3a ली 3 ॥ 6 णुमए उ 2 me0 | गुण ली 3 ॥ 7 भे की 3 विना ॥ 8 विरहो उ 2 me0 ॥ 9 रहीहिं समं रहिणो, तुरएहिं समं तुरया, पढाई क 3 ॥ Page #11 -------------------------------------------------------------------------- ________________ पराभवणं] नवमो आस्सेन्नाल्ण्भो। पदातीहि, हत्थीहिं हत्थी, जोहा जोहेहिं । ततो तुरियनिनाओ जणकलयलो समं सि को। 'अहं ते विणासेमि, ठायसु मुहुत्तमेत्तंति भासमाणाण य जोहाण पवायमिस्स पवित्थरति स्दो। सरेहिं सिक्खागुणे दंसेंता पुरिसा छायंतिणहं । रहसेण ये मेहसेणबलं अभिभवति abhaggaseNa'NIyaM / ततो तिक्खाऽसि-सत्ति-कुंत-नारायपहकरपरद्धा अभग्गसेणजोहा सीदिउ~ पवत्ता । वड्डियपसरो पयट्टिओ अभग्गसेणो सनयराभिमुहो । समोच्छरै मेहसेणो 5 मेहो इव ग्ज्मान्नो। णिरवेक्खा य जोहा निराणंदं भग्गा नयरं प्विस्ण्ति। तं च तदवत्थं ससुरबलं पस्समाणो मया भणिओ अंसुमंतो-न मम उवेक्खिउं विधुरो अभग्गसेणो जुत्तं. जहा पस्सामि नयरं पि णं पविहं न मुइहित्ति मेहसेणो. तं सिग्धं चोदेहि तुरगे, निवाडेमि से दप्पं ति । ततोऽभग्गसे[ण]णीयं संथावंतो पत्तो म्हि समरमझं । ममं च अहिमुहं पस्सिऊण सूरा अविण्णायपरमत्था पहरणवासं मुंचितुमारद्धा । ते य मया लहुहत्थ- 10 याए वंझाउहा कया, पडिबद्धा य, विरहा य कया केइ। भणिओ य मया अंसुमंतोमेहसेणंतेण चोएहिं रहं, किं सेसेहिं बलिभोइएहिं ? / ततो तेण कुसलेण पावितो र्हो। पविट्रो य सरदहिणं कालमेघो इव मेघ्सेन्नो। मया य से रतियमारुएणेव निवारियं ति । निफलसरजालो वि जाहे जुद्धतत्तिं न मुयै, ततो से मया सरीरं रक्खंतेण संबंधि' त्ति धणु-द्धयं ससारहीयं विणासियं, तुरगा य दूमिया । भणिओ य-मुय मुय आउहं ति.15 मा ते विणासे हं ति । ततो मूढो गिहीओ अंसुमंतेणं, छूढो नियगरहे विगयपक्खो इव विहगो निष्फंदो त्थिओ। तं च तदवत्थं दहु~ पराभग्गा तस्संतया जोहा । लद्धबलेहिं य अभग्गसेणपुरिसेहिं रहा आसा हत्थी उच्छिन्न्न्ना। पविट्ठो मि न्य्रिण्। अप्पिओ मेघसेणो बलाहिवस्स । पविसंतस्स य मे बाल-बुड्डो जणो जयसई पौंजति परमपीतिसंपउत्तो ऽदेव! तुम्हं पसाएणं णे धणाणि जीवियाणि य 20 अणहाणि त्ति भासमाणो । विमुक्कवाहणो य ससुरेण पणमिऊण पूइओ सयमेव महरिहेण अग्घेन्न्। अतिगतो य देविसमीवं, अहिनंदिओ य । पउमा य साणुकंपा-निग्गय स्थ संगामाओ अक्खयसरीरा । पेसिया य मयहरियाओ अभग्गसेणेण-पस्सह सामिसरीरं ति । ताहि य पुच्छिओ अविग्धं, गया य, रण्णो निवेदितं । ___ मेघसेणो वि उवणीओ भाउणो विवण्णमुहबण्णो अंसुमंतपुरस्सरेण बलाहिवइणा, 25 णेच्छइ किल पायसोयं मुहधोवणं वा माणेण । ततो भणिओ अभग्गसेणेण-भाय ! तुब्भेहिं न मंतुं कायवं 'भिच्चेण गहीओ' त्ति. गहिय त्था जामाउएण पउमाभत्तुणा, जो देवेहिं वि ने पञ्चलो जोहेउं होज, किमंग पुण माणुसेहिं ? ति। ततो सो भणति-नेह मं तस्सेव समीवं, तस्साऽऽयत्ता मे पाणा, न पहवामि संपयं अत्तणो त्ति। अभग्गसेणेण एवं हौ' ति य जंपिए भाउणा पेसिओ कंचुकी मम समीवं । सो णे पणमिऊण एयं वुत्ततं 30 कहेइ, विण्णवेइ य-वियरह दसणं मेघसेणस्स राइणो त्ति। मया भणिओ-पवेसेह णं, 1थीजोहा हत्थीजोहेहिं ली 3 विना ॥ 2 य मेघसेणेण भग्गं ति अभग्गसेणाणीय zAM0 ॥ 30णसेणाजोहाली 3 ॥ 4 दियं पदेग् shaaN0॥ 5 न सक्को जेउं hodeg lI 3 ॥ ducation International Page #12 -------------------------------------------------------------------------- ________________ 208 वसुदेवहिंडीए [वसुदेवेण आससेणाए परिणयणं ममं पस्सौ त्ति, जै तस्स एयं रोयै त्ति । ततो विदिण्णे दो वि जणा भायरो अतिग्या। पडिओ य ममं दट्टणं मेहसेणो पाएसु । विण्णवेइ-देव ! अहं मेघसेणो तुझं अजप्पभितिं माहप्पविक्केओ. संदिसह, मया जं काय्द्। ततो मया भणियं-जा तुम्भं पिउणो देसमज्जाया ठविया, तं अणैक्कमंता अणुपालेह अण्णोणं. ततो जसो ते भविस्सति, मम 5 वयणं च कयं होहिति त्ति । 'एवं करिस्सं ति भणंतो विण्णवेइ-देव! जै पसण्ण स्थ, विसज्जेह मं. जाव परिजणं परिसंठवेमि त्ति । मया भणिओ-भाउणा अणुमएण वच्चह जहासुहं ति । निग्गतो अभग्गसेणेण य पूजिओ गओ नियगपुरं । कतिवाहेण आगतो पणतो विण्णवेइ-देव ! अस्थि कण्णा मम दुहिया आससेणा नाम. सा तुम्ह सुस्सूसिया हौ, कुणह पसायं ति । मया भणिओ-पउमाणुमए जहा 10 भणह तहा हौ । ततो तीसे अणुमए गाहिओ मि पाणिं मेहसेणेण विहिन्ना। आससेणा य रायदुहिया दुबापवालकोमलच्छविया, विकउप्पलपलासलोयणा, नयणसयदववयणकमला, कमलमौलसण्णिहपयोहरा, धरणियलपेरिडियसुकुमालतलिणुण्णयणखचलणा, चलियकमललायण्णपाणिकोमलतला, विसालसोणिफलया, संखित्तमज्झदेसा, म्न्न्ह्र्भासिन्नी। दिण्णं च से पिउणा विउलं धणं, परिचारियाओ संगयाओ, परिभोगो विउलो । तओ हं 15 दोहिं वि रायदुहियाहिं समं गंधवकुमारो विव सुहं परिवसामि त्ति । ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए आस सेणाए नवमो लंभो स्म्त्तो॥ आससणालंभग्रन्थानम्-65-5. सर्वग्रन्थानम्-5857-13. दसमो पुंडालंभो 20 कयाइं च मया अंसुमंतो भणिओ-कुमार ! जति ताव अपुर्व जणवयं पस्सेजामो । सो भणति-अजउत्त! एवं हौ. अत्थि आसण्णो मलया नाम देसो ललियजणसेवितो आरामुजाण-काणणोक्सोहिओ, तत्थ वच्चामो, जै तुम्भं एरिसो अभिप्पाओ । ततो मु अविदिया जणस्स निग्गया उप्पहेण संवरिउत्तिमंगा, दूरं गंतूण पहं पवन्ना । परि संतं च ममं जाणिऊण अंसुमंतो भणति-अजउत्त! किं वहामि भे ? याउ वहह वा 25 ममं ? ति । मया चिंतियं-किं मण्णे परिवहति ममं अंसुमंतो भट्ठपयं ?, अहवा सुकुमालो रायपुत्तो, वहामि णं 'परिपालेयबो ममं पवण्णो' त्ति । ततो मया भणिओआरुहह कुमार!, वहामि त्ति । सो हसिऊण भणति-अजउत्त! न एवं मग्गे वुज्झइ, जो परिसंतस्स मग्गे अणुकूलं कहं कहेति, तेण सो किर बूढो होइ त्ति । मया भणिओ जै एवं, कहेहि ताव तुमं चेव कुसलो सि, जं ते अभिरुइयं ति । ततो भणति-अजउत्त! 30 दुविहा कहा-चरिया य कप्पिया य. तत्थ चरिया दुविहा-इत्थीए पुरिसस्स वा. धम्म 1 लामललोय ली 3 ॥ 2 देग्पयहि क 3 गो 3 ली 3 / पैट्टि u0 me0॥ 3 आससेणालंभो नवमो सम्मत्तो shaaN0॥ Page #13 -------------------------------------------------------------------------- ________________ देसरिसा ] दसमो पुण्द्दाल्ण्भो। 209 'त्थ-कामकजेसु दिह्र सुयमणुभूयं चरियं ति वुञ्चति. जं पुण विवजासियं कुसलेहिं उवदेसियपुवं समतीए जुज्जमाणं कहिजइ तं कप्पियं. पुरिसा इत्थीओ य तिविहाऽवबुद्धसु-उतिमा मज्झिमा णिकिट्ठा य, तेसिंचरियाणि वितबिहाणि । ततो सो एवं वोत्तण चरिय-कप्पियाणि अक्खाणयाणि अब्भुयसिंगार-हासरसबहुलाणि वण्णेति । तेण वक्खेवेण गतो सुदूरं । विस्समिऊण य एगत्थ सन्निवेसे अंसुमंतो ममं भणति-अजउत्त! आभरणाणि पच्छ-5 प्रणाणि कीरंतु. ततो वीससणिएण विपरूवेण सुहं पवसिस्सामो. नामं च तुन्भं अजजेट्टो हौ, अहं च अज्क्न्निहो। मया भणिओ-एवं हौ त्ति । ततो णेण मदीयाणि णियगाणि य आभरणाणि उत्तरीए बद्धाणि । सुहेहि य वसहि-पारासेहिं पत्ता मो भद्दिलपुरं । भणइ य ममं अंसुमंतो-अजउत्त! तुन्भे बाहिं विस्समह. अहं आवासं गवेसामि ताव नयरे त्ति. मा दो वि जणा भमामो । मया भणियं-एवं हौ त्ति । सो भणति-जिण्णुजाणे 10 वर्णवंदसंपादे अच्छह. अविण्णायणयरेसु मतिदुट्ठा जणा, जे भहगं पि बाहंति. मा आयासो होहिति त्ति । सो ग्तो। अहं पि निरुवहयसमाहियखंधस्स, मणहरसाह-प्पसाह-पत्त-पल्लव-कुसुमस्स, सासयगिरिसिहरहिंगुलकधाउवतिमिस्ससोभिणो, मुदितच्छञ्चरणणोदियस्स असोगपायवस्स छायाए संठिओ अच्छामि । चिरायतेण अंसुमंतेण मया चिंतियं-अंसुमंतो अप्पमत्तवादी मा 15 हु केण वि छलिओ होजा। एवं च औलं आकुलचित्तो अच्छामि। पस्सामि य रहवरं तुरंगसंपउत्तं अहिमुहमागच्छमाणं । पञ्चभिजाणिओ य मया अंसुमंतो रहगतो, सुरूवो य कोइ तरुणो सारही । उप्पण्णा य मे चिंता-पुवदिवो य सनयरे अंसुमंतस्स त्ति। पत्तो य रहो, उइण्णो य तरुणो अंसुमंतो य । सो भणति-अजजेट्ट! अहं वीणादत्तो वंदामि त्ति। अंसुमंतो भणति-अहं अज्जकणिट्ठो पणमामि त्ति । विण्णविओ मि वीणादत्तेण-20 आरुह रहे, कुणह पसायं, वच्चामो गिहं ति । ततो अंसुमंताणुमए आरूढो मि रहं सह अंसुमंतेण । संगहिया रस्सीओ वीन्नाद्त्तेन्न्। पस्सामि य वञ्चमाणो उववण-भवणसमिद्धनयरस्स । ममं च पस्समाणो जणो रूवविम्हिओ भणति-अहो ! स्वं ति दियाइणो, अहवा एतेण वेसेण देवो को वि नयररिद्धिं पस्सेउकामो अवइण्णो होज । अण्णे भणंतिके पुण एए महाणुभावा, जेसिं वीणादत्तो इब्भपुत्तो सयं रस्सीओ धरेति ? / a-25 ण्णेण भणियं-अरहंति दिया सबसक्कारस्स त्ति । एवंविहे मंगलालावे सुणमाणो हं पत्तो वीणादत्तस्स गिह विमाणमिव डहरयं । तत्थ य कयग्यपूओ अवतिण्णो मि रहाओ, अतिगतो य भवणं । सुहासीणो य कयपायसोओ मुहुत्तमेत्तं वीसंतो ण्ह विओ सोवयारं सह अंसुमंतेण इन्भपरिजणेण । घाण-मण-रसणवल्लहं भुत्तो भोयणं । पवरवत्थपरिहिओ 10णिजेण ली 3 ॥ 2 पवेसेण zAM0 ॥ 3 देघिबाहिरा zA0 ॥ 4 देग्णवंदसंबाहे ली 3 / देग्णसंडपादे shaa0॥5jN zAM0 विना ॥ 6 u. मे. विनाऽन्यत्र-यासि हो. ली 3 / यामो हो. क 3 गो 3 shaaN0॥ 7रोकिडिंपली 3 ॥ 8देघे संलावे उ 2 मे । / 4.हि.27 Page #14 -------------------------------------------------------------------------- ________________ 210 वसुदेवहिंडीप [ वसुदेवस्स देसदरिसर्ण सयपीए संबिट्टो । राईयं च पत्ते इब्भजणे पुच्छिओ मया अंसुमंतो-केण वा कारणेण वीणादन्तेण अहं कओ उवयारो ? त्ति । सो भणति - सुणह--- / अहं तुम्ह समीवाओ परस ( प्रन्थानम् - 5900) माणो नयरसिरिं पत्तो आवणवीहिं दिसागयपट्टण - गिरिसंभवभंडसमागमं, विकैय-कैक - कोऊहलिकजण संकुलं । परसामि 5 यत्थ णाणादेसीयकयनेवत्थे पुरिसे । उवगतो मि एगस्स सत्थवाहस्स आवणं । तेण य पणिवाण विदिण्णासणो उवविट्ठो मि भणिओ-अज्जपुतो जेण अत्थी तं भणह अयंतिया । मया भणिओ सोम्म ! आवासकेणं मि अत्थी ? / सो भणति - जै एवं देमि आवासं, करिस्सं सतीये सुस्सू ति । मया भणिओ-मम गुरू अज्जजेट्टों. जो विवित्तो आबासो तरस जोग्गो होज्ज ततो परिग्गहिओ. अह ने होही ततो अण्णत्थ विस्सिस्सामि । 10 सो भणति - एवं भवौ, परसह ताव त्तिं । एवं सह तेण करेमि आलावं, सद्दो य महंतो समुट्ठिओ । मया चिंतियं - अवस्सं हत्थी महिसो वा आगच्छेजा, जतो एस जणसंखोहणिओ सहोत्ति । न य पस्सामि तविहं कारणं, उवसंतो य सहो । मुद्दत्तंतरेण पुणो तारिस चैव सुबै । मया पुच्छिओ सत्यवाहो - कस्सेरिसो सहो ? किंनिमित्तं वा ? I सो मे साहति - अज्ज ! इत्थ महाधणा इन्भपुत्ता महग्घेहिं पणिएहिं जूयं रमंति, ततो 15 तेसिं आयविकोसणजातो एस सहो ति । ततो मया भणिओ सत्थवाहो वच्चामि ताव, अण्णत्थ व आवासं गवेसामि जो रुइओ होद्दिति गुरुणो तत्थ वसीहामो त्ति । सो भणति -- एवं हवौ. अहं विजओ नाम उत्तराए विहीए वसामि, तत्थ आगच्छेज्जाहि त्ति । ततो 'पत्थो उणो' त्ति गतो जूयसहं । दाराहिगएण य भणिओ - सामि ! एत्थ इन्भपुत्ता जूयं रमंति, माहणाण किं ऐगमणपयोयणं ? / मया भणिओ-अज्ज ! कुसलस्स 20 पुरिसमतिविसेसं पाणिलाघवं च दहुं न विरुज्झति । ततो विदिण्णे ऐगतो भि सहं । तेसिं च अक्खो कोडीओ पट्ठितो । ततो ऽकयरं पक्खं भयामि ?' त्ति न परिट्ठायै । अहं च पाहुणोति विओ उ समाणो दोण्ह वि पक्खाणं । पुच्छिओ य मि णेहिं - अज्ज ! जाणह ज्यविहिं ? / मया 'आमं' ति पडिवनं । भणिओ य निण्णओ मे जुज्जमाणो, 1 महंतो य पणो उट्ठओ । तओ वीणादन्तेण जिओ । तेण य म्हि भणिओ-अज ! निवे25 सेह जति ते अस्थि इच्छा, खेलह त्ति । अहं तप्पक्खे उवविहो । इयरपक्खिका भांति - साहीणेण अत्थेण कीलियां ति. दियादिस्स किमेतेण बावारेणं ? / वीणादत्तेण भणिया-मदीएण विभवेणं कीलड दियादि ति । ततो से मया आभरणाणि दंसियाणि । भोगिदिट्ठीहिं अज्जियाणि विय तुट्ठेहिं य पडिवण्णा कीला । ठविया महंता कणग-मणिवयर-घणपुंजा । ते य मया तुमं तेयसा जिया । भणिया य वीणादत्तेण मणूसा -संगिण्हह 30 माणसंतं वित्तं ति । ततो हं पत्थिओ । वीणादत्तो य भणति -- कत्थ अज्जो ! पत्थिओ ? 1 न होति तदेग् zAM0 ॥ 2 गमिस्लामो ति । सो की 3 ॥ 3 ति भावासं । एवं kI 3 ॥ 4 to uDideg zAM0 बिना ॥ 5 सगुणो zAM0 ॥ Page #15 -------------------------------------------------------------------------- ________________ जंद-सुणंदाणं सूयाणं परिचओ] दसमो पुंडालंभो । 211 त्ति । मया भणिओ-अस्थि मे गुरू अजजिहो, तस्स आवासं जोग्गं गवेसामि ताव । सो भणति-पभवह मम भवणस्स ति विमवस्स, वत्थासु गिहं ति । ततो वीणादत्तगिह गतो सह तेण अहिजायपरिजणं । तस्स य वयणेण मुदिओ मया जूय जिओ अस्थो । ततो मु उवगया तुम्ह समीवं ति । .- मया भणिओ-हौदारो वीणादत्तो, न मे रोयति पीलेड. अण्णत्व आवासो घेप्पउ, तत्थ अयंतिया अच्छिस्सामो । एवं कए संलावे सुहं वसिऊण पभायाए रयणीए मणिओ वीणादत्तो-किजौ अण्णत्थ आवासो । तेण निवेइयप्पणा कहंचि पडिवण्णं । कतो रायमग्गोगाढो आवासो, परिचारकजणो य । ठिया मो तत्थ । आगया य इब्भपुत्ता अमरिसिया छेकं कितवं गहाय समच्छरा । ते य मया जिया अयत्तेणं, गया 'देवो गंधबो नागकुमारो वा एस विप्पवेसच्छण्णो' त्ति जंपमाणा । - 10 __वीणादत्तेण य नंद-सुनंदा सूया आन्नीया। तेहिं सिद्धं भोयणं । ततो वण्ण-रस-गधसंपण्णं हितं मियं पत्थं तं भोयणं भुत्तेण य मया अंसुमंतो संदिहो-देहि नंद-सुनंदाणं पोरागमविसारदाणं परिहाणमोलं सयसहस्सं ति । ते तं दिजमाणं न गिण्हंति । मया भणियं-तुच्छं ति काउं न इच्छंति जै य, ततो साऽणुणयं गिण्हावेह । ततो ते परमतुट्ठमाणसा पायवडिया ममं विण्णवेंति-सुणह देव! कारणं, जेण ण गिण्हामो पीतीदाणं---15 ___ अम्हं पिया~ इहं सुसेणस्स राइणो सूतो आसि । कयवित्ती पवइओ । बहुमओ य सो अम्हें बालाणं उवरतो चेव । ततो अम्हेहिं विदेसे पोरागममागमेऊणं 'तिगिच्छायत्ता(तं) सूर्य' ति तिगिच्छियं सिक्खिया। आगया य रण्णा य पुंडेण पिउसंततेणं चेव फलेण ठविया । अम्हेहिं राया विण्णविओ-अम्हं विण्णाणस्स देह वित्तिं. तं जै अम्हं विण्णाणसरिसी वित्तिं देह परिच्छियाणं ततो सेवामो. सेसकालं तुम्हे परिपालिया नयरे व्सामो|20 रण्णा य संविभत्तगतिणा परिग्गहिया मो, वित्ती प्व्द्द्द्दिया। ततो अम्हे संतोसेणं अच्छामो । मित्तबलेण य कयाई च अम्हेहिं पुच्छिओ नेमित्ती-कत्थ णे सफला सेवा हविज? त्ति । तेणं आभोएऊण भणियं-होहिति मे भरहद्धसामिपिउसयासे सेवा सफला । अम्हेहिं पुच्छिओ-कहिं सो? किह वा जाणियबो? / सो भणतीहेव णं दच्छिहह, सयसहस्सं च भे तुहिदाणं दाहिति ति, तं जाणिह त्ति । अओ अम्हे 25 संपयं न इच्छामो, सेवामु ताब । ततो णेच्छंतेहिं च-सामि ! इह ऐपु(यु)जं चेवें करेमु विभूतिमंतिस्स अम्हे तुझं परिमग्गणं, एत्थ चेव भोयणं सजेमो. तं पसण्णाणि वो देवयाणि. अजप्पभितिं तुम्हं चलणाणत्तिं करेमो त्ति पडिया सिरेहिं । - मया भणिया-गेण्हह मम्झ संतयं अत्थं वीसत्थ त्ति । ततो णेहिं गहियं पीतिदाणं । एवं णे वच्चति कोई कालो। उक्सप्पंति ममं कालाकुसला जरा देवयमिव । . 30 - 1 पहा वासं0 खं0 शां. विना॥ 2 ति जओ न गइण्हंति, तओ zA0 ॥ 3 शओं. विनाऽन्यत्र-.-या पुण इंह सुसेणदेग् गो 3 / देग्या पुण्णसेण ली 3 क 3 3. me0॥ 4 परा(ग)यणा zAM0 विना ॥ 5 व वरे shaaN0॥ 6 देग्मो सिरे zAM0 विना ॥ Page #16 -------------------------------------------------------------------------- ________________ 212 वसुदेवहिंडीए [अंसुमंतेण सुताराए पाणिग्गहर्ण - कयाइं च पासायगओ अच्छामि, पस्सामि य अन्जाओ धवलपडसंवुयातो हंसीओ विव जूहगयाओ, जुगंतरनिवेसियदिट्ठीओ रायपहेण समतिच्छमाणीओ । ताओ य दतॄण अंसुमंतो मम समीवाओ तुरियमवइण्णो मासायाओ, गओ तासिं प्च्छो। विकाले आगतो कहेइ5 अज्जजेट! अजाओ दट्टण पञ्चभिजाणियाओ मे-तातस्स जिट्ठभगिणी वसुमतिगपिणी । गओ य मि जिणाययणं, वंदिया य मया भयवंताणं अरहताणं पडिमाओ, तयणंतरं पिउच्छा सपरिवारा दया विव सुमतिसहिया । तीय म्मि महुरमाहट्ठो-कओ सावग! आगच्छसि ? ति। मया भणिया-पिउच्छा! न याणह ममं?, अहं अंसुमंतो कविलस्स राइणो पुत्तो त्ति । ततो णाए अवलोइओ, साणुकंपं च सिणेहमुबहतीए आपुच्छिओ10 पुत्त! सुहं ते ? पिया य ते निरामओ?, चिरकालदिवो दुक्खेण सि विण्णाओ त्ति । मया विण्णविया-अजे! तुब्भं पायपसाएण कुसलं सबकालस्स त्ति । कहंचि विसजिओ मि ताहे इहाऽऽगओ त्ति। ___ अवरज्जुयस्स य निग्गओ, बारसमे य दिवसे आगतो वरणेवत्थिओ महाजणपरि वारिओ, कयप्पणामो परिहसंतो साहति-अजजेह! अहं तुब्भ पायसमीवाओ निग्गओ 15 पत्तो पिउच्छासमीवं । तत्थ य पुवगतो तारगो सेट्ठी । तेण संकहाए पञ्चभिजाणिओ अहं । विण्णविया अणेण पिउच्छा-देवी! अंसुमंतस्स कुमारस्स मया पुंडस्स राइणो समक्खं बालभावे दुहिया दत्ता, सा य संपत्तजोषणा. सयमागतो य वरो, णेमि णं गिहं ति, पुण्णेहिं एरिसी संपत्ती होहिति त्ति. अणुजाणह-त्ति मम हत्थे गहेऊण निग्गतो । नीओ य maM'NeNa निययभवणं रायभवणसरिसं । कयग्यपूओ अतीमि । अहिनंदिओ 20 परिजणेण पीतिविसप्पियणयणेण । ततो तारकेण कयं रणो विदितं । मयहर गसपरिसो आगतो राया महया इड्डीए । गिण्हाविओ मि पाणिं तारकेण सुताराए विहीय । दिण्णं देजं विपुलं । रण्णा वि पूइओ मि वत्था-'ऽभरणेहिं । न देति य सिट्ठिपरियणो तुम्हं पिपायवंदणं काउं 'ण वदृति दिक्खियस्स देवयाणि वि पणमिऊणं' ति । अन्ज उ विसजिओ आगतो मि त्ति । ततो मयाऽभिनंदितो-साहु, जं सि संबंधिवग्गो 25 जातो सुताराए सिहिदुहियाए । महरिहाणि भूसण-'च्छायणाणि मे पेसियाणि । कया य अढाहिया जिणमहिमा । घोसाविया सबे य तत्थ कलाकुसला, समागच्छंति नगरगोहीओ य । तओ वीणादत्तेण सहिओ सवयंसो गओ मि जागरेसु । तत्थ य नायरा गंधवं गायति वायंति य, सिक्खियाणि दंसेंति । राया य कुप्पासयसंवुओ देवकुमारो विव .. म्न्न्ह्र्स्रीरो। अजिकाए बहुमाणेण वीणादत्तगीयं च अंसुमंतेण विसेसियं । रणो गेयवारे 30 वीणादत्तेण भणियं-अजजेट्ट! तुन्भे रायगेजे वाएह वीणं गायह वा, कुणह पसायं ति। ततो मया 'जिणपूर्य' ति पडिवण्णं, गीयं च सुइम्हुर्ण्। पौत्ता णायरातेण किन्नरगीयएण वा। 1देग्डमंडियाक 3 गो ॥ 1 मि भणे zA0 विना ॥ 3 घोसिया zA0 विना । / Page #17 -------------------------------------------------------------------------- ________________ वसुदेवेण पुंडाए परिणयणं ] दसमो पुंडालंभो । 213 ततो सो य राया ममम्मि गायमाणे परितोसवियसियाणणकमलो इसीसिपसण्ण-सुंदरमुहो अहियं विराइय (विरायि)| ___ निधत्ते य महे अकल्लो मि स्ण्वुत्तो। नंद-सुनंदेहिं सूएहि सजियं भोयणं । सवायरेण य मे नेच्छियं भोत्तुं । अंसुमंतेण पुच्छिओ-का भे सरीरपीडा जाता? न इच्छसि तो भोत्तुं पत्थमुवणीयं । मया भणियं-जीय समं मे गीयं जिणजागरे 5 तत्थ मे गयं हिययं. समागमकारणवक्खित्तमतिस्स न रोयए भोयणं । एवं भणिए भणति असुमंतो-अजजेह! सो राया, कीस परायत्ता विव बहु~ अजुत्तं भणह ?. अहवा तो तुब्भे भूएण केणई म्हे उग्गा होज-त्ति जंपतो निग्ग्तो। आणीया अणेण भूयतिगिच्छया । ते अणेण रोयमाणेण भणिया-जहा से पीडा न होइ सरीरस्स तहा सदयं किरियं चिंतेह । ते भणंति-रायउत्त! [मा] अयंडे' छुब्भंतु. तत्थ ठियाण अपस्स-10 माणाणं होमंजण-पाणादीणि करिस्सामो, जहा थेवेण कालेण साभाविओ होइ ति । सो य संलावो मया सुओ, फरुसिओ तजिओ य भीओ य । कयं च णेण विदितं राइणो । सो तुरियं sNptto। पडिहारीय मे पणयाय कहियं-आगतो राय त्ति । सो मे सयणीयासण्णे नियगासणे सन्निसण्णो । आलिद्धो अणेण कमलकोमलेण परमसुकुमारेण पाणिणा सिरे ललाडे वच्छदेसे य । 'ण म्हे उम्हा सरीरस्स, निहोस भोत्तवं भोयणं' ति भणंतेणं 15 संदिहा नंद-सुनंदा-उवणेह, काले भुत्तं आरोग्गं करेइ । ततो तस्स वयणेण भुत्तो मि विहीय । अंसुमंतेण य भणियं-वच्चौ राय! त्ति । सो (ग्रंथानम्-6000) मे आवासस्स निग्ग्तो। ततो मं पुच्छति अंसमंतो केरिसं म्हे सरीरस्स? किं वा कीरौ ? त्ति । मया भणिओ-सा ते सयमागया मम हिययघरनिवासिणी णिच्छूढा, किं इयाणिं पुच्छसि ? त्ति। सो भणति-किं कीरौ?, एत्थ कओ ? जं एवं असंबद्धं जंपह त्ति|सो मया रोसपलित्तेण 20 तजिओ निग्गओ रोवंतो । अहं पि चिंतयंतो गमेमि कैवए दिव्से। ___ आगंतूण तारगो सेट्ठी विण्णवेइ-जं भणह सामि ! तुम्भे 'कुमारी एस पच्छण्णा कुमारभावं विलंबति' त्ति तं सच्चं. तीय य तुम्हेसु मणो निविट्ठो. कोवा अण्णो तुम्हे मोत्तूण अरिहो रयणाणं? कुणह पसायं. कीरौ भे व्र्प्रिक्म्म्। मया पडिवणं । कासवेण य कयं नखकम्मं । तारगसहिएण य सीहसेणेण अमचेण विहिणा दिक्खिउ महतीए इड्डीए 25 पाणिं गाहिओ मि पुंडाकुमारीए रईए विव कामो । ततो मणोरहलद्धाए तीए सह पमुदिओ विसयसुहमणुभवामि देवो विव विमाणगओ निरुस्सुओ। सुमरामि य अंसुमंतस्स-सो तवस्सी अविण्णासकारणो मया दुक्खिए सो वि दुक्खिओ. मया मयणवसमुवगएण फरुसिओं गतो कहिं पिहोही-त्ति एवं च चिंतेमि । अवलोयणगएण य मे दिट्ठो नयरमझे बहुजणसाउहकयपरिवारो ऽअंसुमंतो एस NisaMsaya'ti चिंतेमि य । 'माणणिजो मया असुमंतो, 30 सयणं परिच्चइऊण ममं पवण्णो' त्ति चिंतिय से पेसियं । आगतो य कयंजली पणमिऊण 1देगि से उदेग् zAM0 ॥ 2 देग्डे तुभं तु शां. विना ॥ 3 देग्ण जणं अदेग् zAM0 ॥ 4 देग्सं हे शां. विना ॥ Page #18 -------------------------------------------------------------------------- ________________ 214 वसुदेवहिंडी [ पुंडाए उत्पत्ती ठितो पुरतो । (??) मया भणिओ - जस्स अंसुमंतो न सहाओ तस्से इच्छियसंपत्ती किं न होइ ?, कहं वा पसंससि ? त्ति। सो भणति - कस्स पसाएण मम पसाएण म्हि कज्जसिद्धि ?त्ति(??)| पुच्छिओ -- कह ? ति । भणति -- सुणह । ततो विदिण्णासणे सुहनिसण्णो कद्देइ अहं तव तुभं पायसमीवाओ रोयंतो गतो सेट्ठिभवणं । तत्थ य दुक्खओ अट्टव5 सट्टो सयणीए निवडिओ । सुतारा य ममं पुच्छति - कुमार ! तुब्भं सारीरा माणसा वा पीला जं एवं रोवह ? साहह, जैहिं कीरै पडिकारो इत्ति । सा अदिष्णपडिवयणा रोवंती गया पिउणो कहेइ । सो मं साणुसयं पुच्छति -- कहेह संतावकारणं ममं गूढ-न्ति । ततो से मया ऊसारेऊण परिजणं कहियं तुब्भं वयणं बाहा य । सो भणति -- मा दुखिओ होह. अवस्सं होज एयं कारणं. कुमारो सवकालसरवण्णपच्छाइओ दरिसणं देइ. वश्चिस्सं 10 अंतगमणं-ति सोऊण निग्गओ । मुहुत्तमेत्तस्स य वसुमती गणिणी पिउच्छा मे आगया । सा मया वंदिया, भणति ममं विरहिए अवकासे - सुणाहि पुत्त ! अज्जजेडु गेलण्णकारणं संपत्तयं । मया भणियाओ कहं ? / ततो भणति पुंडाए उत्पत्ती इहं आसि सुसेणो नाम राया, तस्साऽहं महादेवी । मम य पुत्तो पुंडो राया आसि । 15 सच्चर क्खिय अणगारस्स समीवे णमिजिणप्पणीयं चाउज्जामं धम्मं सोऊण सह मया पएसो पुंडं रज्जे निक्खिविऊणं । अहं सुयसिणेहेण इहेव ठिया । राया निस्संगो गुरुसहिओ अप्पडिबद्ध विहरति । अणवचो य मे पुत्तो । I अहं च कयाई अज्जाहिं सहिया सम्मेयं पवयं निसीहियं वीसाए तित्थगराणं वंदि पत्थिया । तत्थ य मो मंदरसमीवे बुच्छाओ । रतिं च तत्थ पवए देवुज्जोवो जातो । 20 ततो परमविम्हियाओ आरूढा मो गिरिं । वंदिउं निसीहियाओ जिणाणं, एगदेसे परसामो दो अणगारा - वित्तगुत्तं समाहिगुत्तं च । 'तेसिं देवेहिं णाणुत्पत्तिमहिमासमा गएहिं कओ उज्जोवो आसि' त्ति विष्णायकारणाओ ते विणएण वंदिऊण पत्थियाओ । भणियाओ य तेहिं - अजाओ ! अच्छह मुहुत्तं, सिस्सिणिं णेह त्ति । ततो विज्जाहरमिहुणं परमरुवं बयंतं, 'णमो परमगुरूणं' ति य bottUNa'vadviyANi, तेहि य पद्यावियाणि । दिण्णा य vi25 ज्जाहरी मम सिस्सिणी । पत्थिया य मो ते वंदिऊण । पुच्छिया य सा मया अज्जा ! कहं तुब्भं ते एते परमगुरुणो ? ति । सा कहेइचित्तवेगा अन्तकहा अर्स् वुए कंचणगुहा नाम [ गुहा ] अस्थि विविहधाउमंडिया, पायवेहिं साउफलेहिं उववेया । त्त्थे चिय अम्हं इओ अणंतरभवे मिहुणं वणयराणं आसी - तेंदुओ 30 हत्थिर्निंगा य । तत्थ य कन्द-मूल-फलाहारा णिवसामो सुहं । एते य मुणिवरा तत्थ 1 स हुत्तीय संपत्तं किं न होति कयं वा zAM0 ॥ 2 म्हे zAM0 ॥ 3 जाहे zAM0 विना ॥ 4 सादुफ zAM0 ॥ 5देग् a0 zAM0 ॥ 6 u0 me0 विनाऽन्यत्र णिका u. zAM0 / णिमागया क 3 की 3 गो 3 ॥ Page #19 -------------------------------------------------------------------------- ________________ चितवेगाअकहा ] दसमो पुंडालंभो । 215 पडिमं ठिया अम्हेहिं दिट्ठा । 'एते रिसओ महाणुभाग' त्ति परमाए भन्तीए वंदिया, निमंतिया य फलेहिं अमयरसेहिं । ते मूणवयधरा निश्चला ण पडिवयणं दिति, फलाणिण परिगेण्हति । ततो अम्हे गयाणि सकास्स्वासं । समत्तनियमा य ते गया गगणपण कस्थ बि । अम्हे पुणो वि ते वंदुमाणाइं विम्हियाणि, ते चेव मणे' विहताणि तेसिं गुणे चिंतयंताणि विज्जुवायहयाणि कालं काऊण 5 ततो हं उत्तरसेढीए चमरचंचा नाम नयरी, तत्थ य पवणवेगो नाम राया, देवी पुक्खलवती नाम, तीसे दुहिया चित्तवेगा नाम जाया । 'उत्तममहिला य होहिति-त्ति ऊरू विकत्तिऊण ओसही णे पक्खित्ता, तीसे पभावेण कुमारो त्ति नजमाणी परिवड्डामि' त्ति अम्मधाई य कहयति जोवणोदए । एवं मंदरसिहरे जिणमहिमाए वट्टमाणीए दिट्ठो मि दाहिणसेढीए रयणसंचयपुराहिवगरुल के उसुपर्ण लोकसुंदरीए अत्तएण गरुलवेगेण । 10 तरस य ममं परसमाणस्स तिबो नेहाणुरागो जातो । विष्णाया य णेण - जहा 'एस कुमार' त्ति । अभिक्खणं च पेसेति गरुलवेगो ममं वरेडं । ताव य ण मुको जोगो जाव दिण्णा मि तस्स । ओसहिं च णीणेऊण संरोहणीए साभाविया जाया । ततो कल्लाणे महया इडीए वत्ते भुंजामि भोगे निरुविग्गा । कयाइं च सिद्धाययणकूडे महिमाए वट्टमाणीए एते अणगारा तत्थेव गया आसीणे 15 हूण, वंदिऊण य पुच्छति गरुलवेगो सह मया - भयवं ! जाणामि' 'दिपुत्र त्थ कत्थैऽति । तेहिं भणियं - सावग ! आमं. अण्णभवे कंचणगुहाए तुम्हे वणयरमिहुणं तें दुगो हत्थणीय आसित्ति । साभिण्णाणेण कहिए समुप्पण्णजाइस्सरणाइं par3इया मु परमेण विणणं तेसिं चलणे 'vaMdaNaguNeNa'mhehiM विज्ञाहरत्तं पत्तं' ति । इय तेसिं समीवे गुणसर् - सिक्खावयाणि गहेऊण गयाणि सपुरं । अण्णया य गरुलकेऊ राया ससुरो मे जायनिधेओ गरुलवेगस्स रज्जं दाऊण, कणिगं च गरुलविक्कमं जुबरायं ठवेऊण पत्रइओ । ततो अम्हे रायसिरी अणुभवामो । एतेसिं च अज इहं मुणीणं केवलमहिमानिमित्तं देवया अहासण्णिहिया समागया । अम्हे वि देवुज्जोयविम्हिया उवागयाई, वंदिया य देवपूइया गुरवो । कहिओ धम्मो देवाणं विज्जाहराण य । पडिगया परिसा । अम्हेहिं वि जायसंवेगेहिं पुत्ते संकामिय रायलच्छी 25 पनइउं च आगया मो । एएण कारणेण अम्हं एते अण्णभवे वंदणिज्जत्ति परमगुरवो ॥ एवं कहिंतिये दिट्ठ तं ओसहं सालेहाविले दंसियं च तीए अज्जाए । गहियं मया कोण 'महापहावा ओसहि' त्ति । तओ अणाए अण्णत्थ अवगासे मारोहिणी दंसिया, बैंगहृदा दुक्खिया गहिया ( ? ) / आगया मो णयरं इमं । कयाई च इब्भपुत्ता तिन्नि भायरो, तत्थेगो पोएण गतो, दुबे आवण संववहारिणो 130 1 णेण वह उ 2 me0 ॥ 2' तिलो' क 3 ॥ 3देग्मि मया di0 zAM0 ॥ 4 zAM0 विनाऽन्यत्र -- सासेहाविदेग् कसं0 u0 bhe0 / सासोविदेग् ली 3 mo0 saM0 गो 3 ॥ 5 देग्सह त्ति ली 3 विना ॥ 6 वराह u2 me0 ॥ 20 Page #20 -------------------------------------------------------------------------- ________________ 216 वसुदेवहिंडीए [पुंडाए उप्पत्ती विवत्ती पोयस्स जाणिऊण दोहिं वि तेहिं भणिया जेट्टा भाउज्जा-दंसेहिं कुटुंबसारं ति । सा न इच्छति दंसेउं, तुण्हिक्का अच्छइ । ते य रायकुलमुवट्ठिया विण्णवेसु पुंडरायंदेव! अम्हं जया अम्मा-पियरो कालगया तया 'जेट्ठो भाया पमाणं' ति काऊणं अत्थतत्ति न करेमो. सो पोएण गओ. तस्स न नजइ का वट्टमाणी ?. घरणी य से न दंसेइ 5 कुटुंबसारं. दवावेह, कुणह पसायं ति। रण्णा संदिट्ठो तारगो सेट्ठी । 'जहा आणवेह एवं ति एवं किज' तेण नयरचारनिउत्ता पुरिसा पेसिया इन्भगिहं । ते य घरणीए वयणं कहिंति । सा आवण्णसत्ता किर भणति-भत्तुणो पवित्तींतेणं दंसेमि सारं. जै दारिका ततो साराणुरूवं देजा पडिवजित्ता. सेसं देवराणं अप्पिणिस्सं ति । रण्णा णेगमसमक्खं तारगो पुच्छिओ-कहं निप्फत्ती कजस्स ? त्ति । तेण भणिओ-सामि! गम्भत्थो वि 10 पुत्तो पेईकं अत्थं सारक्खइ त्ति । रण्णा भणिओ-एवं पुत्ता महप्पहावा, अहं अपुत्तो, न नजति कहिं भविस्सति रजसिरि? त्ति । छिण्णे ववहारे सेट्ठिणा अहिनंदिओ सेट्ठी रण्णा । पुत्तलंभाभिकंखी कयाइंच अण्तेउर्म्तिग्तो। दिट्ठा अणेण देवी पारावयमिहुणं पोयगाणि चारेंतं पस्सति णं तग्गयदिट्ठी । पुच्छिया णेण-किं पस्ससि ? त्ति । भणति-सामि! पा सह ताव कालागुरुधूवसामलं, रत्तचलण-णयणं, अप्पणो छुहं अगणेमाणं पुत्तसिणेहेण 15 तुंडेण उच्चिणिऊण पोयगमुहेसु उकिरमाणं. अम्हं अणवच्चाणं किह कालो गमिस्सइ ? ति । ___ कयाइं च कोसिको नाम तावसो कुंडोदरीय भारियाय सहिओ ऐगतो रायभवणं । कैढिणेण पुत्तजुयलं, एगो कुंडोदरीअहिगतो, पच्छओ सो(से) एक्को । दिण्णाणि से वत्थाणि विविहरागाणि । पुच्छिया य कुंडोदरी-अजे ! इमेसु ते चउसु सुएसु कयरम्मि अहिगो सिणेहो ? / सा भणति-राय! न मे विसेसो. जो पुण वाहितो निग्गतो वा 20 कतो ये चिरायए तम्मि अहिगो त्ति । विसजियाणि एयाणि । दट्टण-तावसाण विरण्णोवजीवीणं पुत्ता अत्थि, मम नाम रज्जपतिणो पुत्तो नत्थि त्ति सोयणिजो मि परियणस्स । कम्हि काले गते अंतरपत्ती सुहा मे संवुत्ता, संदिट्ठा मया-जया वि दारिकं पसवेजासि मंदभागयाए तया ममं तक्खणमेव विदितं करेजासि त्ति । पुण्णसमए य जाया कण्णा । तओ सा ओसही जहासुएण पक्खित्ता विहिणा । देवीए धाईए य ममं च 25 विदितं । तं पुत्त! एस सब्भावो-एसा कुमारी अकुमारजगणपरिसगमेहणमए (अतीए, अजजेहो उत्तमो पुरिसो जेण विण्णाया । एवं च साहिऊण गया रायुल्ण्॥ अहमवि अमञ्चसीहसेण-तारगसहिओ तुम्हें कल्लाणकारणमणुढेउ गओ रायउलं । रण्णा ऊरं विकत्तिऊण ओसही अवणीया, सारोहिणीय समीकया ओसहिपमत्ता । विवाहो मम पसाएण तुम्भं संपति । तो सबलवाहणो य गुडिय-वम्मियभडवंदपरिविओ अच्छा~30 महे । एवं जाणह मम पसाएण इच्छियजण (ग्रन्थाग्रम्-6100) संपत्तत्ति । ततो म 1देग्णविंसु puM0 u0 me0 / पणवेंति puM0 shaaN0॥ 2 zAM0 विनाऽन्यत्र- इक अत्थसारं रक्ख ली 3 गो 3 u0 मे। पेयक अत्थं सारक्ख क 3 ॥ 3 कहिणेण zAM0 विना ॥ 4 य वाराइए zAM0 विना ॥ 5 हेयं गदेग् shaaN0॥ 6 हिमपत्ता zAM0 ॥ 7देग्च्छामि । edeg shaaN0॥ Page #21 -------------------------------------------------------------------------- ________________ अंगारएण वसुदेवस्स हरणं ] एकादसमो रत्तवतीलंभो । 217 पूतितो अंसुमंतो, तस्साऽणुमएण पगतिमहत्तरा सेणाणायगादओ य । पेच्छए सीहसेणतारगसहिओ अंसुमंतो नरवतिकज्जाणि । चिंतियं मया - अहो ! अच्छरियं, वणचराणि णाम साहुवंदणगुणेण उच्चागोयाणि बिज्जाहरेसु वि जायाणि धम्मे रती य से तप्पभवा चेव जाया. अहवा पगतिभद्दयाणि तानि तिवेण सुद्धपरिणामेण वंदिऊण तवोधणे जति मणुयरिद्धी पैत्ताणि, कोऽत्थ विम्हओ ? मरु - 5 देवा भयवती उस हदंसणेण विसुज्झमाणलेसा अपुत्रकरणपविट्ठा नेवाणफलभागिणी संबुत्ता । एवं चिंतिऊण पुणरवि विसयपसत्तो निरुस्सुओ विहरामि । अंविवरीयसुहसेवणामुदितमणसक्कुमुदालभाग सोभाभा (?) जाया य आवण्णसत्ता देवी पुंडा । तिगिच्छगोपदिभोयर या अविमाणि डोहला य पयाया पुत्तं रायलक्खणोववेयं । परितुट्ठा य पगतीओ । कओ उत्सवो । नामंच से कथं 'महापुंडो' त्ति । एवं मे सुद्देण वञ्चति कालो सुयदंसणाणंदिययस्स त्ति ॥ 10 ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए पुंडालंभो दसमी सम्मत्तो ॥ पुंडालंभग्रन्थानम् -- 254 -8. सर्वग्रन्थाग्रम् - 6111-21. एक्कारसमो रत्तवतीलंभो 15 अहाऽहं रतिपत्तो कयाइं सुरयपरिस्सम खेदितसरीरो सह देवीये मणोरहलद्धाए पत्तो । सुओ य मया दीण-कलुणो अहिवाहारो - अहो ! सुहिओ जणो सुहं सुयै पणयणीजण महं दाऊण ति । तेण य सहेण पडिबोहिओ पस्सामि रयणकरंडगहत्थं कलहंसी पडिहारी । सा रुयंती ममं उस्सारेऊण भणति - सामि ! देवी सामली करेइ भे पणिवायं. अम्हि पेसिया सुमरमाणीए तुब्भं पायसमीवं । मया पुच्छिया-कुसलं रण्णो सपरिवारस्स ? देवीए 20 य सामलीए य आरोग्गं ? ति । सा भणति -- सुणह सामि !, अंगारको दुरप्पा भट्ठविज्जो अम्हेहिं अहिजुंजिउमागतो. ततो राइणा तुब्भं तेजसा जुज्झेण पराजिओ, गहियं च किन्न - रगीयं नयरं. इयाणिं रज्जलंभहरिसिए परियणे देवी तुब्भे दडुमिच्छति । 'तीए वि हौ दुक्खपरिमोक्खो' त्ति मया भणिया कलहंसी - णेहि मं पियाए सामलीए समीवं ति । सा तुट्ठा ममं गऊण उप्पइया । जाहे अण्णं दिसाभायं नेइ, न वेयड्डाभिमुही, ताहे 25 मया चिंतियं - धुवं न एसा कलहंसी, का वि मं दुट्ठा वहति एएणं रूवेणं ति । ततो संवट्टिमुट्ठिणा संखदे से आया, अंगारओ जाओ । भीएण मुक्को य णेण । सो हो । अहमवि निराधारो पडिओ हरए । तं च सलिलं मंदवहं । चिंतियं मया - महानदी नूणमेस त्ति । ततो मि उत्तिष्णो वीसमामि । सुओ य मे संखसद्दो- नूणं नयरं अस्थि त्ति । 1 उचियगाणि zAM0 विना ॥ 2 पत्ता, ण कोइ इत्थस्थि विम्ह0 zAM0 ॥ 3 रिउसुहदेग् उ 2 me0 विना ॥ 4 'सोभभा zAM0 विना ॥ 5 पुंडालंभो दसमो सम्मत्तो zAM0 पुष्पिका । / 6देग्स्स इत्थं दाली 3 ॥ 7 ततो ma0 zAM0 ॥ 8 मए saM0 zAM0 ॥ va0 [hiM0 28 Page #22 -------------------------------------------------------------------------- ________________ 218 वसुदेवहिंडी [ रत्तवती-लसुणिका 1 I ता पभयं रयणीए । गतो मि नयरसमीवं । पुच्छिओ य मया पुरिसो- किं नामयं नयरं गंगानदीतीरभूसणं ? / तेण भणियं - इलावद्धणं णयरं. कओ वा तुब्भे एह जओ न जाणह ? ति । मया भणिओ - किं तुह एयाए कहाए ? त्ति । तत्थ से हाओ । पच्छण्णाभरणो छाया - पुप्फ-फलसंछण्णपायवोवसोभियं धणतोवमाणं पस्सामि पुरवरं सुकौचपा5 यारदुवारा गार्दै फरिहपरिक्खेवैविडल गौरवरं । पविट्ठो य म्मि रायमग्गमणेगरहसुसंचारं बहुरसिक - विविधवेसनराऽऽकुलं । पस्लामि पसारियाणि दुगुल्ल-चीर्णसुय- हंस लक्खण-कोसिंज्ज-कसवद्धणादीणि वत्थाणि, तहा सेकयाणि कुंकुम- कुवलय- पलास-पारावयगीव-मणोसिला - पवालवण्णविविहरूवगविराइयं (?), वीणापट्टगनिगरे, मिगलोमिके य, विविहरागे य अमिलाकंबले, मणि-संख-सिल-प्पवाल - कणग-रययमाभरणविहाणाणि य, तहा गंधंगाणि 10 घाण - महराणि सहे । एगस्स य सत्थवाहस्स आवणमुवगतो म्हि । सो य कैकजणवक्खित्तचित्तो वि ममं सादरं भणति -- उवविसह आसणे त्ति । उवविट्ठो मि । तस्स य मुत्तमेव सयसहस्सं पडियं । सो य परिओसवियसियमुहो कयंजली ममं विष्णवेइ - सामिपाया ! अज्ज तुब्भेहिं मम गिद्दे भोत्तद्वं. कुणह पसायं ति । मया पडिवण्णं - एवं नामं ति । सो भणति - वीसमह इहेव मुहुत्तं, जाव गंतूण केणै कारणेण एमिति । तेण य 15 दासचेडी य सुरुवा ठविया आसणे । सो गतो । सा मे पुच्छमाणस्स परम्मुही पडिवयणं देति । मया भणिया - बालिके ! कीस परामुही संलवह ? अणभिजाया सि ? / सा भै I हस मे पडिकूलो गंधो लसुणोपमो, तं जाणमाणी कहं तुब्भं अभिमुही ठाइस्सं ? ति । मया भणिर्यामा दुम्मणा होहि, अवणेमि ते जोगेण वाहणपरिकुट्ठाई गंधाई. आहि दाणि जाणि अहं उवदिसामि त्ति । उच्चारियाणि जहा, तीय उवणीयाणि । सवाणि 20 य जोइयाणि संणिद्वयं सण्हकरणीयं नलीयंते भरियाणि । कया गुलिकाओ, जाओ तं गंधं उवहणंति, जाओ य कुवलयसुगंध वयणं कुणंति । कमेण य तीय मुद्दे धरियाओ । जया सुरभि । आगतो सत्थवाहो । तीए य तबिहं गंध उवलक्खेऊणं णेति मं गेहे । ततो सोवयारं मइज्जाविड विवित्ते अवकासे महरिहवत्थपरिहियस्स उवणीयं भोयणं कणगरययभायणेण सुकुसलोपायसिद्धं, सीह केसर - कुवलयैफालफलमोदकं (?), पप्पदुत्तर कुम्मासमो25 यगौक्कारिक सिरिवट्टिमातिका (?) भक्खा, मिदु-विसदै सगसिद्धो य कलमोयणो, रासादौपाय विविहा लेज्झा य, जीहापसायकराणि ठाणकाणि य विविहसंभारसिद्धाणि, पेज्जा काय कण्ण (?) / ततो सादरपरिजणोवणीयं भोयणं भुत्तो य, कलयचुण्णपक्खालियकर-वयणो 1 या रयणी । पगतो क 3 zAM0 ॥ 2 तुम्ह zAM0 बिना ॥ 3 यं पस्सा zAM0 विना ॥ 4देग्ढपरिक्खे0 zAM0 me0 विना ॥ 5देग् वगोड zAM0 विना ॥ 6 रं पत्तिविग्वेयं ति राय ली 3 ॥ 7 देग्सेन zAM0 ॥ 8 या महुणा होइ, अव कसं0 zAM0 विना ॥ 9 सेणिहियं zAM0 ॥ / 10देगो य gaM0 zAM0 विना ॥ 11 'सु' zAM0 ॥ 12 वं तं va0 zAM0 विना ॥ 13 मज्जिड zAM0 ॥ 14 zAM0 विनाऽन्यत्र यणाफलमोवकं कसं0 मोसं0 u0 me0 / यणाफलमोकबकं ली 3 saM0 गो 3 ॥ 15 हिसाति' zAM0 ॥ 16 देग्मि । दु सर्वेष्वादर्शेषु ॥ 17 देग्दसिद्धो उ 2 me0 विना ॥ 18 रायासासद0 zAM0 विना ॥ 19 लेब्भा य उ 2 me0 विना ॥ 20 कण । तदेग् ली 3 / कण्णओ सोदश ॥ 21 'लावण्णप zAM0 ॥ Page #23 -------------------------------------------------------------------------- ________________ परिचओ तप्पुषभवो य] एकादसमो रत्तवतीलंभो । 219 य आयंतो, सुगंधफलविसदवयणो उडिओ आस्न्नाओ। सेसमवणीयमण्णं परिचारिगाहिं । सगाणि मे अंगाणि विलित्ताणि वण्णकेण घाण-मणवल्लभेणं । सुरभिकुसुमकैप्पिए सस्थाहसंदिढे सुइकवत्थसंवुए सयणीए संविट्ठो मि । उवासए भुत्तभोयणं सत्थाहो य ममं । पुच्छिओ य मया--केण कारणेण अहं भो! आणिओ तुब्भेहिं ? 'सामिपाया ! मम गिहे भोत्तवं' / स ततो कहेइरत्तवती-लसुणिकापरिचओ तप्पुवभवो य सामी ! इह भद्दो नाम सत्थवाहो आसि । तस्स य पउमसिरी नाम भारिया । तेसिं मणोरहसयलद्धो पुत्तो अहं मणोरहो नाम । पत्तजोबणस्स य मे सरिसकुलाओ आणीया भारिया पुमाव्ती। तीसे अर्तिया मम दुहिया रत्तवती दारिया। तीए समग जाया दासचेडी, सा य लसुणगंधमुही, ततो सा 'लसुणक' त्ति बालभावे भण्णमाणी ममं गिहे परिवड्वति । 10 कयाइं च सिवगुत्तो नाम अणगारो तिगालदरिसी विउलोहिनाणी इहाऽऽगतो, कामत्थाणोपवणमझगतो य मया सकुलेण vNdio। धम्मकहा य तेण भयवया कम्मविवागकहा पत्थुया । जहा सावय! कम्मगरुयाए कम्मोदएण य असुहेण णरगगामी जीवा भवंति, सुभा-'सुभकम्मोदएण य तिरियगति-मणुयलाभो, सुभकम्मोदएण देवलोगगमणं । नेरइएसु तिवाऽसु-15 हकम्मा चिरद्वितीया भवंति । तिरिएसु दुवण्णा दुग्गंधा दुरसा दुप्फासा हुंडसंठिया, मणुएसु जातिविहीणा दुवण्णा दुग्गंधा अणिट्ठफासा कुसंठिया अणाएज्जवयणा कुसंघयणा भवंति । देवेस वियवद?)तव-णियम-दाण-मिच्छातवदसिया किब्बिसिया-'ऽभिओग्ग-देवदोहगला भिणो भवंति, पेलवा वा कम्माण चएसु रहस्सकालद्वितीया भ्व्ण्ति। तिरिय-मणुएसु णाइकिलिट्ठज्झवसाणा अपसत्थवण्ण-गंध-रस-फास-संठाण-संघयणा भ्व्ण्ति। विसुद्धतरलेसा तिरिया 20 अकम्मभूमीसु समसुसमासु कालेसु वासेसु समुप्पजंति । मणुया पुण विसुद्धचरण-दसणतवोवहाणा देवलोयाओ च्या उत्तमरूवे-सिरी-लायण्णा माणणिज्जा महाभोगिणो विणीया~ दाणसीलया भवंति; अहमिंदविमाणचुया वा परिक्खवियकिलेसा नेवाणलाहिणो भवंति । ततो कहतरे य मया पुच्छिओ सिवगुत्तो अणगारो भयवं! इमीए किं मण्णे दारिकाए लसुणगंधो वयणस्स ? त्ति। ततो भणति-सुणाहि 25 चक्कपुरे अतीयकाले पुप्फकेऊ नाम राया आसी । सो तिवग्गाऽविरोहेण पुरं रजं च पालेति । तस्स य पुप्फदंता नाम महादेवी आसि पुप्फवती विय महुमासलच्छी मणोजरूवा । तीसे पंडितिका नाम सेजपाली हिया कुसला बहुमया आसि । ततो सो राया पुप्फकेऊ देवगुरुस्स अणगारस्स समीवे धम्मं सोचा पुत्तस्स रजं दाऊण प्चाओ। 1देग्यं मलं परिदेग् zAM0 विना ॥ 2 देग्कयापीडे सत्था zAM0 ॥ 3 सो zAM0 ॥ 4 'त्तिका मदेग् zAM0 ॥ 5देग्वसरीरलादेग् u0 me.॥6degydaa lI 3 vinA // 7deglA ya bhadeg u0 me0 // Page #24 -------------------------------------------------------------------------- ________________ 220 वसुदेवहिंडीए [रत्तवती-लसुणिकापुरभवो पुष्पदंता देवी सह पंडितिकाए अणुपवैया रायाणं । ततो पुप्फकेऊ अणगारो अपरिवडियवेरग्गो अहिगयसुत्त-'त्थो तर्बुजतो विहरिऊण विहुयकम्मो निव्वुओ। ततो पुप्फर्दता य अजा जाइ-कुल-रूव-ईसरियमएण पंडियं अनं अवजाणंति निब्भत्थेइ-वीसरिता ते जाई, अवसर त्ति, पूइमुही मा मे अभिमुही ठाहि, मा य आसण्णा पडिवयणं देहि, 5वत्थाच्छण्णमुही परिसकसु मे समीवं ति । तओ सा पंडितिका एवमवि गरहिया चिंतेति-सञ्चं भणाति देव(वि)-त्ति पडिति से पाएसु 'खमसु मे अवराह' ति । तह वि पणयं वंदति । ततो तीय अहियासेमाणी सम्मं हीलणं पंडितिका णीयागोयं कम्मं खवेति, सुहवण्ण-गंध-रस-फासाओ आदेजवयणा उच्चागोयं च णिवत्तिया । पुप्फदंताए पुण गबियाए पूतिमुहता णीयागोयया न्निब्त्तिया। जं च पुप्फदंता तवं पगेण्हति तं पंडिका वि 10 अन्नुक्त्ते। ततो [दो] वि कालं काऊण सकस्स देवरण्णो वेसमणस्स महारण्णो अग्गमहिसीओ जायाओ। ठितिक्खएण चुया जा पंडितिका सा तव धूया रत्तवती जाया, जा पुण्फदंता सा लसुणिका जाया । रत्तवई अद्धभरहाहिवैपियभारिया भविस्सति । / मया पुणो पुच्छिओ-कह(हिं) सोरत्तवतिभत्ता? कहं वा वियाणियबो त्ति न्ण्। ततो भणति-जम्मि णे आवणे गयस्स पायणिसण्णे तक्खणादेव सयसहस्सलामो भविस्सति, 16 लसुणगंधि च दारियं सुगंधमुहिं च काहिति सो 'अद्धभरहसामिपिउ' त्ति । एवं कहिए वंदिऊण तं महरिसिं ऐगओ । तप्पभितिं च लसुणिका चेडी आवणे साहीणा अच्छत्ति । लाभो य मे जहा संदिहो साहुणा तहा अज जातो । एवं च मया विण्णक्यं ति। तओ सोहणे मुहुत्ते(प्रन्थानम्-6200) रत्तवतीए पाणिं गाहिओ सत्यवाहेण विहिन्ना। 20ततो रत्तवतीए रत्तंत-कसिणमज्झ-धवललोयणामयभूयवयणचंदाए चंदप्पभावदायाऽऽहरियसिरीय सिरीअ विय पउमवणविहारदइयाए सह विसयसुहमणुभवंतो सुहं वसामि त्ति । ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए रत्तवतीलंभो एक्कादसमो स्म्म्त्तो॥ रत्तवतीलभग्रन्थानम्-92-14. सर्वग्रन्थानम्-6204-3. बारसमो सोमसिरिलंभो कयाइं च भणति में सत्थवाहो वाससमए--सामिपाया ! महापुरे नयरे इंदमहो अईव पमुदिओ. जै इच्छह वच्चामु पस्सिउ ति । मया पडिवणं-एवं भवौ ति । ततो उवगया महापुरं नयरं सुरपुरसरिच्छं । बहिया य नयरस्स पासाया बहुविहा । ते दटूण मया पुच्छिओ सत्थवाहो-किं एयं पडिनयरं? ति । सो भणति 1 सहिया paM0 zAM0 विना ॥ 2 0डिका कसं0 u0 me0 विना ॥ 3 देग्वुज्जोवो विदेग् ली 3 विना । / 4रिकमसु कसं0 u0 me0 विना ॥ 5 रत्तवतीलंभो एकादसमो सम्मत्तो इति zAM0 पुस्स्पिका। 000000 Page #25 -------------------------------------------------------------------------- ________________ वसुदेवेण सोमसिरीए रक्खणं ] धारसमो सोमसिरिलंभो । 221 इहं रण्णो सोमदेवस्स दुहिया सोमसिरी नाम । सा 'रूवसुंदरि' त्ति पिउणा से सयंवरो दिण्णो । ततो हंसरह - हेमंगय-अतिक्रेउ मालवंत - पहंकरपभितिओ जे रायाणो कुल- रूव- जोषण - विभववंतो हितयरुइता रायणा आहूया, एतेसु पासाएसु संठिया । सा य कुमारी विसन्निता । ततो पडिगया पत्थिवा सगाणि द्वाणाणि । सा विय मुई संवृत्ता । एयनिमित्तं एयाओ पासायपतीओ आवासन्ति । 5 तेय समैच्छिया मो नयरं पिच्छियबयसंकुलं । पत्ता य इंदत्थाणं । परसामो य महं सुरविउधियमिव विम्हियमणसो अंतेउराणि । इंदपयक्खिणं काउं विविहजाण - वाहणे अवसरिया मो । तओ तातो सुरजुवतीओ विव पूअं काऊण कयप्पणामाओ आरूढाओ सगाणि वाहणाणि तियसवहूओ विव । पस्सामो य बहुजणं विक्कोसमाणं पलायमाणं च समंतओ । 'किं मण्णे कारण होज ' अवलोएमो' / ताव य गजो आरोहगं विवाडेऊण मयवसेणं 10 जणं चक्खुपहपडियं विणासेंतो जाइ तं पएसं । जणो य 'एस विज्जुमुहो हत्थी जमपडिरूवी पत्तो' त्ति जवेण हत्थीदुग्गमं पएसमल्लीणो । सो वि पवहणाणि मोडेउं पवत्तो । ततो जुवतीजण सारहीहिं किच्छेहिं निबाहिज्जति । एगा य कण्णया जाणाओ गयकराऽऽकड्डिया पडति धरणिवट्टे' 'सरणं सरणं' ति भण्णमाणी । दिट्ठा य मया । ततो अहं तं असंभंतो 'मा भायसि' त्ति भणतो तीसे समीवं जाव य सारहिं विवाडेति ताव य मया 15 पच्छओ अप्फालिओ कण्णं घेत्तुकामो । रोसेण परावत्तो । मैया सीहावलि - दंतावलि-गतलीण - सदूललंघणेहिं पुच्छगहणेहिं सिग्घयाते तहिं तहिं भामिओ । जणो य तयवत्थं गयं ममं च सिग्घयाए बहुरूवमिव पस्समाणो पासायगतो देइ साहुकारं । पुरिसा भणंतिअहो ! सुपुरिस ! तुमे पगासीकओ जसो विपुलो । परिजणो इत्थीओ य अणुकंपियाओ भणंति - पुरिसवर ! रक्खंतु ते देवयाणि गयरूविणा जमेण सह जुज्झमाणं । काइ कुसु- 20 माणि गंधण्णाणि य खिवंति । मया वि य बहूर्हि करणेहिं समं गाहिओ जाहे गओ मराल-गोणो इव मंदगमणो संवुत्तो, जियं च नाऊण दुयं गतो मि कण्णासमीवं । सावि य थलगया विव पउमिणी, जूहभट्ठा विव हरिणजुवई भयथंभियगत्ता, गएण वणल्या विव उक्खित्ता गहिया~ एक्कसिहाए । तं च गद्देऊणं पुरजणविम्हियसंथुवमाणेण अवगुतदुवारं भवण कोडग मुवणीया, ठविया, भणिया य-मा भाहि, नत्थि ते इयाणिं हत्थिभयं 25 ति । सा पश्चागयसण्णा परितोसवियसियमुही पडिया पाएसु-पियं खु ते सामि !, जं त्थ अक्खुयसरीरा फिडिया गयमुहाओ । तओ अणाए अर्वमासेऊणं णियगमुत्तरीयं मम दिण्णं, मदीयं गहियं अंगुलेयगं च दिण्णं । 1 ली 3 u0 me0 विनाऽन्यत्र -- 'रैह क 3 गो 3 / रच्छ हे zAM0 ॥ 2 है सरणं ति मग्गमाणी zAM0 विना ॥ 3 महासीदेग् zAM0 ॥ 4 zAM0 विनाऽन्यत्र - लीलडूणलंघ क 3 ली 3 गो 3 / लीणडूललंघ u0 me0 ॥ 5 केइ zAM0 विना ॥ 6 देग्याए एक्काए सिदेग् zAM0 विना ॥ 7 अवगुत्तदुवारभदेग् zAM0 ॥ 8 ण भयं इयाणिं अस्थि हत्थिस्स त्ति zAM0 ॥ 9 'वतासे' zAM0 ॥ Page #26 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ सोमसिरिपरिचओ । समागतो परिजणो, तेण णीया रायउलं । मम वि गिहपतिणा पासायाओ अवइण्णेण वणीयं आसणं - सामि ! वीसमह त्ति । आसीणो मि कयपायसोओ मुहुत्तं अच्छामि । वागयाय मणूसा रहं धवलबलिवद्दजुत्तं गहेऊण । आरूढो य मि तेसिं च वयणेण, पत्थओ मि । पेच्छति मं जणो पेसंसमाणो 'एस सो महियलससी पुरिसाइसओ' त्ति 5 जंपमाणो । कमेण पत्तो ससुरमाउलस्स कुबेरदत्तस्स सत्यवाहस्स भवणं कुबेरभवणमिव समिद्धीयं । अवतिष्णो य रहाओ । कयग्घेपूओ पविसमाणो कोट्ठगदुवारे परसामि पडिहारिं महरिहाभरण-वसणं गिहदेवयमिव रूविणीं, सैपाउयं, कंचणबद्धडंड गहत्थगयं, कोऊहलिकजण निवारणत्थमुवट्ठियं । bhavaNama'tigato य अहिनंदिओ परिजणेण सत्थवाहस्स । सुहासणगतोय sayapAgasiNeha'bbhaMgagatto संवाहिओ कुसलाहिं संवाहिकाहिं, ण्हविओ य 10 मंगलेहिं । कयवत्थपरियट्टो सादु पत्थं च भोयणं परिभुंजिऊण आयंतो, सयणीए संविट्ठो, सुरहिफलकयमुद्दो वीसमामि । निवेदियाऽणुण्णाया य पडिहारी सिरिपडिरूवा मे विजणे पणया परिकहेति -- सामि ! सुणह - सोमसिरिपरिचओ तप्पुवभवो य 222 इहं सोमदेवो राया पिउ-पियामहपरंपरागयरायलच्छीं पडिपालेइ । तस्स अग्गमहिसी 15 सोमचंदा नाम पगतिसोमवयणा । तेसिं दुहिया सोमसिरी कण्णा, तुम्भेहिं जीसे जीवियं दिण्णं । तीसे पिउणा सयंवरो दिण्णो । समागया य रायाणो, जे ताए कुल-सीलरूव-विभवसम्मया । सधेसु य तेसु समागएसु कुमारी सोमसिरी पासायतलगया ततो सहिजणसंवुया विहरै । सबाणुस्स य अणगारस्स णाणुप्पत्तिसमागय देवुज्जोयदंसणेण मुच्छिया चिरस् सत्था मूई संवृत्ता । तिगिच्छेहि य पयत्ते वि कीरमाणे मंतोसहि-ho20 मादिविहिणा जाहे न लवति किंचि ताहे ते रायाणो सयाणि थाणाणि पडिगया । 'जंभगेहिं से वाणी हित' ति ठिता तिगिच्छगा । सा वि अक्खरे" लिहित्ता संदेसे देइ । मया य विजणे भणिया सण्णवेऊण - पुत्त ! अहं ते धाती माय व वीससणीया. जै कारणेण केइ बला मूकत्तणं कुणसि तो कहेहि मे वीसत्था. न ते पस्सामि उवघायलक्खणं किंचि त्ति । ततो ईसि विहसिऊण हियय-सुइनंदणं भणति - अम्मो ! सच्चं अत्थि कारणं, न पुण 25 ते मया असंदिट्ठाए कस्सति कहेयवं । ' एवं' ति य मया पडिसुए भणति - सुणाहि - अहं इओ अणंतरभवे देवी आसि कणगचित्ता नाम सोहम्मे कप्पे कोंकणवर्डिसए विमाणे । देवो महासुक्के देवरायसमाणो सयंपभविमाणाहिवो, तस्साऽहं भज्जा । देवेण सुमरियमित्ता तस्सेव पभावेण खणेण महासुक्कं कप्पमुवगया मि; सोधम्माओ य अनंतगुणविसिट्ठे सह-फरिस-रूव-रस- गंधे पंच विसये अणुहवमाणी, सामिणो मणोहरेहिं गीएहिं 1 पस्समा0 zAM0 विना ॥ 2 श्वमाणो पूओ उ 2 me0 विना ॥ 3 सपहूकं कंचणवहृदंड zAM0 ॥ 4 विजयपण zAM0 विना ॥ 5 रेहिं li0 zAM0 विना ॥ 6 'चविहे vi0 zAM0 बिना ॥ Page #27 -------------------------------------------------------------------------- ________________ तप्पुवभवो य] बारसमो सोम्सिरिल्ण्भो। 223 वयणेहिं य तकालजोग्गेहिं भूसण-सयणेहिं पीतिमुवजणेमाणी, तेण विसजिया सयं कोंकणवडेंसगमुवेमि । एवं च बहूणि पलिओवमाणि मे गयाणि अम्मो ! तेण देवेण लालिजंतीए दिवसो विव्। ___ कयाइं च धायैसंडदीवपुरिच्छिमद्धे अवज्झानयरीए मुणिसुवयस्स अरहतो जम्मणमहे समागया देवा, अहं च पियसहिया । निवत्ते महे तम्मि चेव समए धायैसंडेदी-5 वपच्छिमद्धे दढधम्मस्स अरहओ परिनेवाणमहिमं विहीए देवा काऊण नियगावासं पडिगया । अहमवि महासुक्काहिवसामाणियदेवसहिया पत्थिया महासुकं कप्पं । अंतरा य बंभलोयकप्पे रिट्ठविमाणपत्थडसमीवे लोगक्खाडगमझे इंदधणुरागो विव खणेण सो मे हिययसामी विणट्ठो । ततो निरालोगा दिसा मे जाया, पडिहया उड्डगती । ततो विसण्णमणसा य कत्थ मण्णे पिओ गतो सुहुमसरीरो होइऊण?' तं चुतं पि सिणेहेण अविंदमाणी 10 णियत्ता गयाऽऽयमग्गे अण्णेसमाणी तिरियलोए पत्ता जंबुद्दीवगौत्तरकुराए भद्दसालवणे मज्झदेसकूडभूयं जिणाययणं । तत्थ य सोगवसगया वि जिणपडिमाकयप्पणामा एगदेसे पस्सामि पीतिकर-पीतिदेवे चारणसमणे विउलोहिनाणी । ते वंदिऊण पुच्छिया मया-भयवं! कत्थ मण्णे मे नाहो गतो? कया वा तेण सह समागमो होज ? त्ति । ते बेंति-देवी ! सो ते देवो परिक्खीणसत्तरससागरोवमहिती चुओ मणुस्सो आयाओ. तुमं 15 पि चुया रायकुले महापुरगस्स सोमदेवस्स रण्णो दुहिया होहिसि. तत्थ य तेण समागमो होहिति. गयदसणपहमुवगयं जीवियसंसए परित्ताहिति सो ते भत्त-त्ति तेहिं कहिए गया सविमाणं । ततो हं तम्मि देवे पडिबद्धरागा केणै कालेण चुया इहाऽऽयाया, समणणाणुप्पत्तीय समागयदेवुज्जोएण स्मुप्प्न्न्न्न्जातीस्र्न्ना[मुच्छिया। सत्थाए य मे चिंता जाया-मम पिउणा सयंवरो दिण्णो, समागया य रायाणो, न मे सेयं संलावे, कयं 20 मे मूयत्तणं । ततो पडिगएसु राइसु 'साहुसंदेसं पडिवालेमाणी अच्छामि' एवं चिंतेऊण मूअत्तणमवलंबामि, 'तेण य विणा किं मे उल्लावेणं?' ति ॥ एवं च कहिए मया भणिया-पुत्त ! सोक्खभागिणी होहि, समागमो य ते हौ पुवभवभत्तुणा पिययमेण सह त्ति । ततो मे अज्ज गयमुहाओ राहमुहाओ विव चंदपडिमा विणिग्गया संती गिहागया कहेइ पच्छण्णं-अम्मो! सो मे अज्ज दिह्रो पुवभविओ भत्ता; 25 तेण मे जीवियं दिण्णं, जो साहूहि~ कहिउ त्ति । ततो मया अहिनंदिया-पुत्त ! कओ ते देवेहिं पसाओ. कहेमि ते रण्णो देवीए य, ततो ते मणोरहसंपत्ती अजेव भविस्सइ त्ति । एवं आसासेऊण गया देविसमीवं, राया वि तत्थेव स्न्न्न्निहितो। कयौवयाराए मे कहियं तेसिं कारणं, तीसे जातीसरणं । तेणेव से जीवियं दिण्णं' ति सोऊणं रण्णा पूइया । भणियं च णेण-धम्मओ जीवियदाया सो चेव सोमसिरीए पभवै, मया वि से सयं-30 10हिं धिति zAM0 विना॥2देग्स्ण्द्दे चेव पदेग् shaaN0॥3 उ 2 me0 विनाऽन्यत्र-यवसणमुवली 3 / यदसणमुव क 3 गो 3 ॥ 4 देघिया gadeg shaaN0॥ 5 puttike ! sodeg lI 3 // Page #28 -------------------------------------------------------------------------- ________________ 224 वसुदेवहिंडीए [वसुदेवेण सोमसिरीए सोमसिरिरूववरो दिण्णो. पुखभवियभत्तारसमागमसमए य से सबसंपत्ती. कल्लं पसत्थे दिवसे मुहुत्ते पाणिग्गहणं-ति वोत्रण मि विसज्जिया-वहसु से वत्तं ति । ततो हं 'कुमारीए पियं' ति शुभ समीवमुवगया । 'देवा वो विहिंतु सुहाति' ति वोत्तूण कयपणामा गया । - आगतो य कंचुई वत्थाणि गंध-मल्ले य गहेऊणं । तेण मि वद्धाविओ रायवयणेण, अप्पपरिसमं च पुच्छिओ। ततो परिग्गहिओ उव्न्ने। ममं पि कुबेर(ग्रन्थानम्-6300)दत्तभवणे तहिं सुहेण गया रयणी । पभाए उदिए सहस्सकिरणे जसमं नाम अमञ्चो आगतो रायमहतरियामओ य । तेहिं मे कुबेरदत्तपरिजणेण य कयं वरपडिकम्मं । ततो सिबिगाए विमाणसरिसीए आगतो रायकुलं । पुरोहिएण य भिगुणा हुयवहो हुओ । परितोसविसप्पमाण वयणचंदाए~ रण्णा सोमदेवेण सोमसिरीए पाणिं गाहिओ मि । 'पभवह मे सकोस10 स्स' त्ति मंगलनिमित्तं निसट्ठा बत्तीसं कोडीओ । ततो हं सोमसिरीसहितो देवो विव देविसहिओ रायविहियभोयण-'च्छादण-गंध-मल्लेण परिचारिकोपणीएहिं मणिच्छिएहिं परिभोगवेहिं सण्णिहिएहिं इट्टविसयसुहसायरावगाढो निरुस्सुओ विहरामि ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए सोमसिरिलंभो पुवभवसंबंधो बारसमो स्म्म्त्तो॥ सोमसिरिलंभप्रन्यानम्-श्लोक 104-26. सर्वग्रन्थानम्-श्लोक 6304-29. 16 तेरसमो वेगवतीलंभो ततो पुषभवियसिणेहपडिबद्धमाणसाए य सोमसिरीए पगतिमहुरवाणीए हियहियओ पैदिवसविवढ्डमाणमयणपसरो कुसुमसरो विव रैपसत्तो तीसे सपरिजणाए पीतिमुव20 जणेतो गमेमि केइ रिउगुणे । कयाइं च पवियारपरिस्समखेदलद्धनिहो पडिबुद्धो भोयणपरिणामेण, सयणीए य सोमसिरि अपस्समाणो विसण्णमाणसो चिंतेमि-कत्थ मण्णे पिया गया होज अपडिबोहिय मं? वि. अहवा कारणेण णिग्गया होज-त्ति विबोहेमि चेडीओ वासघरपालियाओ-देवी जाणह, कत्थ गया होज? त्ति । तातो भणंति-सामि! न याणामो, 25 इयाणि बोहिया मो तुम्हेहिं । तओ य भवणे मग्गिया न दीसति । ततो मया चिंतियं कुविया होज त्ति, जा मे दरिसणं न पेच्छति त्ति । एवं च बहूणि चिंतेतस्स कहंचि रयणी खयं गया । कहियं च रण्णो सदेवीयस्स । ततो रायघरे सवत्थ पमयवणे विमग्गिया न दीसए कत्थइ । ततो रण्णा भणियं-आगासगामिणा केणै अवहिया होज, जओ पवत्ती नस्थि त्ति । मम वि एवं मणे ठियं-धुवं एवं सुचिरकोवणा 30 पिया न होति. जा ममं अपस्समाणी खणमवि उस्सुया होति, सा कहं संतिया दंसणं मे 1 सोमसिरि इत्यादि zAM0 पुष्पिका ॥ 2 देग्भवसि zAM0 ॥ 3 पदिदि, zAM0 ॥ 4 परिया' zAM0 ॥ Page #29 -------------------------------------------------------------------------- ________________ धारिणीए वेगवतीए य परिणयणं ] तेरसमो वेगवतीलंभो । 225 न दाहिति ?. धुवं हिया केणै रूवलुद्धेणं मंदमतिणा तीसे सीलसारं अजाणमाणेणं 'ति । एवं ठिया बुद्धी, तह वि मंदमोहियं मणे ठियं मतीपुत्वविरहकिते सही (?) अवकासे पमयवणे सहिगिहे पमग्गामि 'तग्गयमणसा परिहासेण न मे देति पडिवयणं । तो ण अपस्समाणो वि बाहपडिरुद्धलोयणो लता-जालघर-कयलीघरगयं पुरओ कीलौवडियं च पस्सामि, आभासामि य-पिए! किं सि कुविया ? अहं तव छंदाणुवत्ती. मा बाहसु, 5 कीस निलुक्का सि ?-त्ति जंपमाणो परिमि एते पएसे । चेडीओ य मं तहागयं जाणंतीओ ऽपियं भणंतीओ अंसूणि विधरमाणीओ णाणाविहेहिं वक्खेवकारणेहिं रमावेउमिच्छंतीओ खणं पि न विरहेंति । न य मे सोमसिरीगयचित्तस्स परमायरनिमित्तेसु वि रूवेसु सज्जति मणो, न गीय-वाइय-पढिएसु, न य भोयणमभिलसिउमिच्छहे । मम वि य आहारमणिच्छमाणे परिजणो राया न भुजति । सुण्णं मिव भवर्ण मन्नमाणो ण रत्तिं निद्दावस-10 मुवेमि । एवं चिंतयंतो मूढयाए पुरओ अणच्छमाणिं पि अच्छमाणिं पस्सामि सहसा । एवं मे विसुरमाणस्स गया दो वि दिवसा । ततियदिवसे य किंचि दिवससंजीविओ सोमसिरिगहियहियतो 'असोगवणियाए तीए सह रमितपुवे अवगासे अवस्स मे विणोओ होहिति' त्ति भणंतो पस्सामि पियं पसण्णमुहिं । उवगतो से समीवं, हरिसवियसियच्छो नेमि णं-सुंदरि! कीस सि कुविया अकारणेण ?, पसीय, मा मे अदंसणेण 15 पीला होहिति. एसा ते अंजली, मुयसु को ति । सा भणति-अज्जपुत्त! नाऽहं तुर्भ कुप्पिस्सं. सुणह पुण कारणं, जेण मे तुभं परिजणस्स य दंसणं न दिणं-मया पुवसुओ नियमोपवासो, तत्थ य मोणेण अच्छियवं, सुप्पियस्स वि जणस्स न देयवो आलावो, सो य मे पुण्णो तुज्झ चलणपसाएण. तन्नियमरक्खणपराय संजमेण सेवियवं, तत्थ न तुम्हेहिं छलो गहेयवो । मया भणिया-पिए! न ते अवराहो दैयजणखलिए, भणसु किं कीरौ ?20 त्ति । भिणति-] एयम्मि वतके विवाहकौयं कम्म सब काय, वतौजवणं एवं ति । मया भणिया-कीरौ सबं, जं आणवेसि त्ति । निवेदियं रणो पियं देवीए य-दिहा कुमारि त्ति । सन्जिय चाउरंग, दुव्वा-दब्भ-सिद्धत्थकादीणि य मंगलाणि । ततो सयमेव अणाए हुयवहो कणयकलसा य वारिभरिया दिसासु हविया । ततो पगीयाणि मंगलाणि चेडीहिं । कलसा य णाए सयमुक्खिविऊणं अप्पणो मम य उवरिं पल्हत्थिया । 25 विहसमाणी य भणति-सुणंतु लोगपाला सोम-जम-वरुण-वेसमणा, उववणदेवयाओ, परिजणो य-अहं अजउत्तस्स भारिया, अजप्पभितिं मम एसो देवयं, पभवति जीवितस्स । मया वि वरनेवत्थिएण व वहुवेसाए गिहिओ से दाहिणहत्थो पसत्थलक्खणो । परिगतो अग्गि । उवगतो मि जहा स्गिः। संदिट्ठा य णाए दासचेडीओ-उवणेह मोयगसरावाणि मज्ज-पुप्फ-गंधं च । ताहि य वयणसमं उववियं । ततो संवरियदुवारे 30 1 सगि शां. विना ॥ 2 लापुवटि उ 2 me0॥ 3 किमिव कु ली 3 ॥ 4 देग्मातर zAM0 ॥ 5 णं पिव zAM0 ॥ 6 यध्वं सणिहियस्स ली 3॥7स्स् वि तस्स ली 3 विना ॥ va0hiM0 29 Page #30 -------------------------------------------------------------------------- ________________ 226 वसुदेवहिंडीए [ वेगवतीए बासघरे कुसुमेहिं सेतेहिं का वि देवया थविया जाए, कयमच्चणं । सुमणसा य उवगया णिसाए, ततो मं भणति-अजउत्त! अरिहह देवयासेसं मोदगा उवणीया । ते मया तीसे अणुमएण वयणे पक्खित्ता । तेहिं मे निवातं सरीरं, ठितो मणोसहावो । ततो मजभरियं मणिभायणं उक्खित्तं-पिब त्ति । मया भणिया-पिए! न पिबामि मजं गुरूहिं 5अणणुण्णायं ति । सा भणति-न एत्थ नियमलोवो गुरुवयणाइक्कमो वा देवयासेसो त्ति, पिबह, मा मे नियमसमत्तीए कुणह विग्धं, कुणह पसायं, अलं वियारेण । ततो हं तीए बहुमाणेण पीओ मजं । तेण मे निराहारदोसेण अपुव्वयाए य आरूढो मैतो। मयवसघुम्मंतलोयणेण य सरभसं समुक्खित्ता पिया सयणमारोविया, सो य से पढमपवियार इव म्न्न्न्न्ण्तो। सा य रयावसाणे उहिया । कओ य णाए वत्थपरियट्टो । निक्खित्ताणि खोमाणि 10 पुव्वपरिहियाणि नागदंतगे । निहागम-मयपरिवड्डीए सुमिणमिव पस्समाणो पसुत्तो म्हि । विहायरयणीय उवट्ठिया परिकम्मचा(का)रियाओ चेडीओ । ततो जहोचिए अहिकारे सज्जिन्ति, जा न किंचि विचारेइ, न वा से वल्लभेयरविसेसो । एवं च मे तीए सहियस्स वञ्चंति पमुदियमणस्स दिवसा केइ । अडरत्तकाले य पडिबुद्धो मि भोयणपरिणामेण । पस्सामि य दीवुज्जोएण फुडसरीरं 15 देवि अण्णमण्णरूवं । ततो सणियं सणिय उहितो मि चिंतेमि-का णु एसा मया सह अविण्णाया~ सयिया रूवस्सिणी ?, देवया होजी, तओ 'निमिल्लियलोयण' त्ति न देवया. छलेउकामा काइ पिसाची रक्खसी वा होज्जा? सा वि न होइ, रक्खस-पिसाया सभावओ रुद्दा भीसणरूवा य भवंति, पमाणाइकमंतबोंदिणो यत्ति, न एसा तेसु वत्तए. अहवा अंतेउराहि कओण्यि निग्गया देवीणं निवेऊणं(?) अतिगया हुज ति। ततो णं आयरेण 20 पलोएमि । पसुत्ताए वि य से सयपत्तविगसियं सोम्मवयणं, केससमसहियकुसुमकुंचियकेसणिद्धा, वयणतिभागपाणं अणूणं तरु(र)णिरूवहयं ललाडं, पिहुल-दीह~-धणुसम-भमरावलिसण्णिभा भमुहाओ,संमणासे अणुब्भडा-'सिय-कुडिलपम्हलाणि य णयणाणि, (??) उज्जकयेवंसवकडसरंधा णिडालायामोवयणमिव बाहुकामा णासा, पिहुलपिहुलपरिमंडलपुण्णया कपोला, मंसल-सुहुमविवरा समणा, दसणवसणसंवरिददसणजुगोपवित्ततुट्ठा बिंबफलस26 रसरत्ताऽधरोह्रवट्टा, वयणतिभागसमायोममंसलगरुलप्पकासा (??) / 'एरिसी सीलवती होति, एयारिसवयणसोहा ण एसा कामचारिणी, का णु एसा होज ?' त्ति चिंतेमि जं जं च से सरीरे । पस्सामि य से चलणे सरसकमलकोमलमंसलतले उद्धलेहालंकिए पसत्थलक्खणुकिण्णे । ततो मे मणसि ठियं-एसा धुवं रायदुहिया सव्वंगसुंदरी, ण एसा पावायारा-एवं चिंतेमि । सा य पडिबुद्धा भणइ-अजउत्त! कीस ममं अपुव्वमिव सययं 1देग्सेसेति ली 3 ॥ 2 मओ zAM0 ॥ 3 या भविया ली 3 / या तैया shaaN0॥4 काय shaaN0॥5देग्न्न्ण् मैरेजण कसं. शां. विना॥6 णं मणुणे (पणं)त. shaaN0॥ 7देघवरसम zAM0 विना॥ 8 सवणा से कसं. shaaN0| समणादव से mo0 saM0 गो 3 ॥ 9 यं वंस उ 2 me0॥10"न्निदाला zAM0 विना॥11 'रिमुंडपु क 3 गो 3 ली 3 / रिमंडपुदेग् u0 me0 ॥ 12 देग्यामंस शां. विना ॥ 13 गरवुप्पका । ए shaaN0॥ Page #31 -------------------------------------------------------------------------- ________________ अप्पकहा ] तेरसमो वेगवतीलंभो । 227 निज्झायसि ? ति । ततो किं पि चिंतेऊण सहसा उढिया सयणाओ, उदयकुंभो य णाए उक्खिविऊण उवरि पल्हथिओ । ततो से सरीरदेसे बिंदू वि न हितो, न नजति 'कहिं गयं सलिलं ?' / ममं पंजलिउडा विण्णवेति-अजउत्त! सुणहवेगवतीए अप्पकहा अत्थि वेयड्ढे दाहिणाए सेढीए सुवण्णाभं नगरं । तत्थ य विजाहरपवरराया चित्त-5 वेगो । तस्स अंगारमती नाम महादेवी । एतेसिं पुत्तो माणसवेगो, दुहिया य से वेगवति त्ति, तं ताव मं जाणह । ततो सो राया विरायमग्गपडिओ बहुपुरिसपरंपरागयं रायसिरिं पुत्तस्स माणसवेगस्स दाऊण, रजसं मे बालाए, सवंसणिकायवर्3e संदिसति-एसा दारिंगा वेगवती परिवड्डिया, जै णं भाया विजाओ न गाहेइ ततो में मम समीवं उवणेज्जाह । निरवेक्खो तावसो पव्वैतो । अहमवि परिवड्डिया, न गेण्हावेति मं भाया 10 माणसवेगो विजाओ । नीया मि पिउसमीवं मयहरिकेहिं । गिहीयविजा आगया माउसमीवं, रजभागं उवजीवमाणी गमेमि सुहेण कालं । माणसवेगेण य काइ धरणिगोयरिया घेत्तूण पमयवणे न्निक्खित्ता। अजउत्त! विजाहराणं पण्णगराइणा ठिती णिबद्धा-जो अणगारे जिणघरसंसिए वा अवरज्झइ, मिहुणे वा अकामं परजुवती निगेण्हति सो भट्ठविज्जो होहिति त्ति। ततो णेण रूवस्सिणी वि अंते-15 उरं न पवेसिया । अहं च संदिट्ठा-वेगवति! धरणिगोयरिं पण्णवेहि, जहा हितिं करेंती ममम्मि रागं निबंधै त्ति । ततो मया रायसंदेसेणं गयाए एगंतदिट्ठीए निज्झायमाणी पोत्थकम्मकया विव सिरी दिट्ठा, आभट्ठा य-अजे!मा एवं दुम्मणा होहि, विजाहरलोयम्मि आणीया सुकयकारिणी विय देवलोयं. अहं रण्णो भगिणी वेगवती, राया (प्रन्थानम्6400) माणसवेगो ममं भाया पगासो विज्जाहरलोए महाकुलीणो रूवसी जो-20 वणत्थो कलासु वि कुसलो सलाहणिज्जो. किं ते धरणिगोयरेण भत्तुणा ? पहाणपुरिसगय इथिका हीणकुल-जातिया वि बहुमया लोए होति. अलं ते सोईएण, अणुहवसु माणुसलोगदुल्लहे कामभोगे त्ति । सा एवं भणिया मया भणति-वेगवति! पंडिया सुया चेडियामुहाओ, अजुत्तं च बहुं भाससि. अहवा भाउसिणेहेणं चुका सि आयारं ति. सुणाहि ताव कण्णा अम्मा-पिऊहिं जस्स दिज्जति भत्तुणो सुरुवस्स दुरूवस्स वा, गुणवतो णिगुणस्स 25 वा, वियक्खणस्स मुक्खस्स वा सो तीय देवयमिव जावजीवं उवचरणीओ एगमणाए. ततो इहलोए जसभागिणी परलोए सुगतिगामिणी होइ. एस ताव कुलवहुधम्मो. जं तुमं माणसवेगं पसंससि तं अजुत्तं-जोरायधम्माणुयत्ती कुलजो न सो इत्थियं पसुत्तं अविण्णायसीलं हरए त्ति. एवं ताव चिंतेहि-सूरत्तणं वा कायरत्तणं वा, जति अज 1 ली 3 विनाऽन्यत्र-रजं समवाला क 3 गो 3 / रजसमयवाला u0 me0| रजं मम य बाला'. shaaN0॥ 2 शां. विनाऽन्यत्र-णे मम ली 3 / णं से मम कसं0 u0 ॥ 3 करेइ शां. विना ॥ *ण नरेण? पहा ली 3 ॥ 5 सोए shaaN0॥6देग्न्न् मुफसि shaaN0॥ Page #32 -------------------------------------------------------------------------- ________________ 228 वसुदेवहिंडीए [ वेगवतीए अप्पकहा उत्तं पडिबोहेऊण ममं हरतो तो जीवंतो इहं न पावितो. जं पुण भणसि 'विजाहरो में भाया रूवस्सी' तं सुणाहि-जहा चंदाओ नत्थि अण्णभूयं कंतिभायणं, तेआहिकयं वा दिवाकराओ, तहा तक्केमि मम अज्ज उत्ताओ स्वाहिगो ण होज मणुओ देवो [वा]. होज विक्कमेण एक्को पहू जोहेउं समत्थो. मत्तगयं वसे ठवेति. आगमेसु से बहस्सती समो होज 5 न वा. नयभरपहाणे रायकुले जातो. वेगवति! सा हं उत्तमपुरिसभारिया वि होऊणं 'अण्णं मणसा वि पुरिसं [* न *] इच्छेज' ति मा ते ठाउ हियते. जे तस्स गुणा का सत्ती मम वण्णे एकजीहाए ? त्ति, चिंतेमि-जहा समुद्दो रयगागरो, ततो काणिचि जणवए, अच्छेरयभूयाणि उवलब्भंति; तहा सयला पुरिसगुणा अजपुत्ते, केति अण्णपुरिसेसु. तं मा मं बालं पिव रित्तमुट्ठीए विलोभेहि, अणारियजणजोग्ग कहं करेहि । मया भणिया10 अजे! जाणामि लोयधम्म, अम्ह वि एस अकुलोचिओ मग्गो. जे परकलत्तहारी माणस. वेगो तं अजुत्तं कयं, जं सि मया अणभिजायं वयणं भाउनेहाणुरागण भणिया तं खमसु.. न पुणो भणिस्सं ति । तीय समं अच्छमाणी तुब्भे य अणुसोगं सोयमाणीय तीए य अज्जाए ममं दुक्खं जायं । ततो मे भणिया-मा विसायं वच्च, अहं सक्का सयलं जंबहीवं भमिउं, किमंग पुण तव पिउनयरं ?. वच्चामि तव पियत्थयाए, आणेमि ते अजउत्तं. 15 ममं पुण ने विरुद्धं माणसवेगस त्ति । तीए भणिया परममहुराए गिराए-जै आणेसि वेगवति! मे समीवं अजउत्तं ततो कीया य अहं. वञ्चसु, सिवो ते मग्गो हौ गगणपहे त्ति । ततो हं अज्ज उत्त! तीए अणुकंपाए विजापहावेण दुय्माग्या। दिट्ठा तत्थ मया कमेण अवत्थंतरं नीया । ततो मे विचिंतियं-'इमस्स जै कहेज ततो न सद्दहेजा, तीसे रत्तचित्तो मरेज, न वि अप्पणो, न तीसे, न वि य मम होज एरिसो पुरिसाइ0 सओ. ततो किं वा पत्तं होज?' ति चिंतेऊण 'तीसे रूबंदसणं ओसहं एयस्स एतदवस्थस्स, नथि अण्णो उवाओं' ति मया तुम्हें परिरक्खणनिमित्तं सोमसिरीरूवं कयं नियमवसेण य विवाहकौयं कारियं, मजं च पाइओ तत्थ 'देवयाए सेस' त्ति, कण्णाभावसूयर्ग च वत्थं एयं निक्खित्तं नागदंतके य । जं अदिण्णं सेजमारुहिया मि, वा मोहिया य त्थ तीय रूवेणं, तं मे खमह अवराह-ति पणया । ततो मया भणिया2 सुयणु! णत्थि ते अवराहो, तुमे मे जीवियं दिण्णं, जै सि ण इंती, तीसे वा रूवं न इंसेती, तो मि विवण्णो होतो ॥ एवं च णे कहावक्खित्ताण ऐच्छिय रयणिसेसं । पभायायं च खणदाए चेडीओ पट्टवियाओं जहोचिए वावारे काउं । ताओ वेगवती दटूण विम्हियाओ, आयरेण निज्झा इऊण कयसमवायाओ गयाओ देविसमीवं । निवेइयं च णाहिं तीए-काइ परमरूवा 30 वासगिहे चिट्ठति जुवती, सोमसिरी सामिणि! नत्थि त्ति । एयम्मि य अंतरे देवी राया ये 1देग्यं कित्तिभादेग् zAM0 विना ॥ 2 रुहामि zAM0 विना ॥ Page #33 -------------------------------------------------------------------------- ________________ माणसवेगेण वसुदेवस्स हरणं] coddasamo mynnvegaalNbho| 229 पुच्छंति णं । तीए य कयप्पणामाए आगमणकारणं कहियं जहेव मज्झं तहा । राइणा भणिया-पुत्त! सागयं ते, इमं ते नियघरं, अजंतिया अच्छसु तुमं, इत्थं पिच्छमाणाणं अम्हं तीसे दरिसणं ति निविसेसो ते । वेगवतीए भणिओ य राया देवी य-तात! इहाऽऽगयाए. सोमसिरीअम्मा एय आसासिया धूयाभावेणं, भुंजाविया य, नियत्तमरणववसाया उ देवयापसाएण. जीवियं अजउत्तेण सह तुम्भेहि य समेहिं ति त्ति । तओ तुटेण रण्णा 5 कारिओ विवाहसक्कारो वेगवतीए । एवं मे तम्मि रायउले वेगवतीसहियस्स विसयसुहपसत्तस्स भवणगयस्स वच्चै कोइ कालो । रंजिओ परिजणो वेगवतीए अहिजातीय । न मे परिहायति किंचि परिभोगविहीय त्ति ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए वेगवतीए तेरसमो लंभो सम्मत्तो ॥ वेगवतीलंभग्रन्थानम्-139-30. सर्वग्रन्थानम्-6448-27. 10. चोदसमो मयणवेगालंभो कयाइं च पवियारसुहसादखेदलद्धनिदो हीरमाणो सीयलवायवीजियगो पडिबुद्धो चिंतेमि-को णु मे हरति ? / पस्सामि च पुरिसं, निवण्णेमि णं । ततो किंचिसारिक्खयाए15 वेगवतीए वयणस्स, ततो मे ठियं मणसि-एस माणसवेगो दुरप्पा कहिं पि मे नेति वावादेउं. णवरं samama'NeNa विवजामि, मा~ य से वसे हौ-त्ति संवट्टियमुट्ठिणा पहओ 'विणट्ठो सि' त्ति भणंतेण । ततो नहो सो। अहमवि निरालंबणो पडिओ gNgaajltle। tattha ya koi puriso परिवायगवेसधारी उदयमज्झगतो, सो मया पडतेणे आसो विव डियलितो । सो परितुट्ठो भणति-सिद्धा मे विजा तुम्ह दसणेण. कहेह, कओ तुम्हे ? / मया 20 भणिओ-अहं जक्खिणीहिं दोहिं 'महं तुहं' ति भंडंतीहिं पडिमुक्को आगासे इहं पडिओ. इच्छं नाउं-को इमो अवगासु ? त्ति । सो भणइ-इमो कणयखलदारं ति वुच्चति । सो य परिवायगवेसधारी भणइ-संदिसह, किं वा पयच्छामि पीतिदाणं?, अहं विज्जाहरो त्ति । मया भणिओ-जति स्थ तुट्ठा तो देह महं पि विज्जं गगणगमणजोग्गं । सो भणति-जति सि सहो पुरचरणे ततो वच्चामो अच्छरांतरं, तत्थ य दिक्खिओ एगग्ग-25 मणो आवरंतो अच्छिज्जासि त्ति । मया पडिवणं-नं संदिसह, सवं करिस्सं विज्जत्थि त्ति । ततो ण णीओ अच्छरांतरं । भणइ-एत्थ बहुया विग्घा उपजंति, इत्थिरूवा विग्घकरीओ देवयाओ सिंगारेहिं सद्देहिं विलसिएहि य मोहिंति. तेसु ते मज्झत्था मूणवयधारया साहसिकेण सहियवत्ति । 'तह' त्ति मया पडिस्सुए दिक्खिऊण ममं ग्तो। 'अहोरत्ते : 1 वेगवतीलंभो तेरसमो zAM0 पुष्पिका ॥2-विवाद्देउण् कसं0 गो 3 u0 me0 विना॥ 3 देग्मयम shaaN0॥ 4 मा य सावयासो हो? कसं0 / मामवयासो हो zAM0 / मा य सवसो ho0 u. me0॥ 5 देग्ण vivara liyaaso। tato so pari zAM0 ||6-7degcchraattrN u 2 me0||8deghke shaaN0|| Page #34 -------------------------------------------------------------------------- ________________ 230 वसुदेवहिंडीए [वसुदेवेण मयणवेगाए परिणयणं अतीए अहं ते समीवं एस्सं ति, पुण्णपुरचरणस्स य विजा सिद्धा भविस्सइ त्ति न संदेहो' सो ग्तो। अहं पि तेण निओगेण दिवसं गमे मि । संझाकाले य नेपुर-मेहलरवं सुइसुहमुदीरयंती का वि जुवती, उक्का विव दिप्पमाणी, णयणविलोभणं कुणमाणी य, पइक्खिणं काऊण ममं पुरओ त्त्त्थिया। पस्सामि य विम्हिओ-किमु देवया माणुसी वा होज त्ति भरण-वसणा?. उवज्झायभणिओ वा इमो विग्यो होज नवेचंदलेहा विक लोयणवीसामभूया? | चिंतेमि णं-एरिसी आगिती असुहाय न हवति, अहवा पुरचरणतोसिया विजाभगवती उवडिया होज त्ति । एवं च चिंतेमि, सा य कयंजली पणया भणति-देव ! इच्छामि वरमोक्खं तुन्भेहिं दिण्णं ति । मया चिंतियं-जा मग्गियवा वरं, सा ममं पणयति. नणु एसा सिद्धा चेव, देमि से वरं ति । मया भणिया-बाढं देमि त्ति। 10 ततो तुहाए पसण्णमुहीए णाए उक्खित्तो म्हि । नेइ मं आगासेणं । ओसहिजलंतसिहर स्स य सिहरिणो रणं कूडेक्कदेसं नीओ मि णाए खणेण । समे य सिलायले कुसुमभारनमिदसालस्स असोगपायवस्स हिट्ठा निक्खिविऊण गया 'मा उस्सुगा होह' त्ति । मुहुत्तंतरेण य दुवे पुरिसा रूवस्सिणो जुवाणा उवगया, मम नामाणि साहेऊणं प्न्न्या। एको भणति-अहं दहिमुहो । बितिओ भणति-चंडवेगो त्ति । खणेण य उवज्झाओ उवगतो, 1.5 सो वि 'हं दंडवेगो' त्ति साहेऊण निवडिओ चलणेसु, सोभिओ य विविहाऽऽभरणप्प भाऽऽवरियदेहो गंधवकुमारो विव । तेहि य म्मि तुढेहिं आरुहिओ पवयं तत्थ य भवणसयसण्णिमहियं नयरं समूसियपडागं । पविट्ठो य मि रायभवणं । कयग्यपूओ य ण्ह विओ मंगलेहि, पवरवत्थपरिहिओ भुत्तो भोयणं परमसाउ । सयणीए paTTatUliya'cchuraNe संविट्ठो, सुह्प्सुत्तो। पभायाए रयणीये कयं मे वरपडिकम्मं । सोहणे य मुहुत्ते मयणवेगाए मयण20 सरनिवारणभूयाए पहिढेण दहिमुहेण पाणिं गाहिओ विहिणा । निसट्टा य बत्तीसं कोडीओ, वत्था-'ऽभरणाणि य बहूणि, मणुस्सलोगदुल्लहा य सयणा-'ऽसण-भायणवि. कप्पा य कुसलसिप्पिविणिम्मिया, परिचारियाओ य उव्चार्कुस्लाओ। तओ तीए रूववतीए गुणवतीए सहिओ भुंजामि भोए सुरकुमारो विव सुरवहुसहिओ । सेवंति णं विजाहरा । सुहासणगयं च सुमणसं जाणिऊणं दहिमुहो भणति-सामि! जं एत्थ मयणवे. 25 गाए वरमोक्खे जाइया, तस्स ताव अत्थं निसामेहपउमसिरिसंबंधो इहेव वेयड्ढे दाहिणाए सेढीए अरिंजयपुरं नाम नयरं देवपुरोवमं । तत्थ य राया पिउ-पियामहपरंपरागयं रायसिरिं [परिपालेमाणो] सजलमेघनाओ य मेघनाओ नाम 1 किण्ह देशां0 ॥ 2 वयंददेग् उ 2 me0 विना ॥ 3 पुन्वञ्च zAM0 ॥ 4 zAM0 विनाऽन्यत्र-दर्द u0 me0 / वरं दे क 3 go0 ॥ 5 सयमेव सिदेग् zAM0 विना ॥ 6 सावे(धे)ऊदेग् shaaN0॥ 7 पसत्थव zAM0 ॥ 8 वासण shaaN0॥ 9 मिसपणो य सेजाए, दिषणाब. zAM0 ॥ 10 वरं जाइओ zAM0 / / Page #35 -------------------------------------------------------------------------- ________________ पउमसिरिसंबंधो] चोहसमो भ्य्न्न्वेगाल्ण्भो। 231 आसी । तस्स महादेवी सिरिकता सिरी विव कंतरूवा । तेसिं दुहिया पउमसिरी नाम । सा य जोवणत्था 'रूववति' त्ति विजाहरेसु प्गासा॥ दिवितिलगे य नयरे तम्मि य समए वजपाणी नाम राया विजाबलसमत्थो आसी । मेहणाएण य देविलो नाम नेमित्ती पुच्छिओ-पउमसिरी रण्णो कस्स देय ? त्ति । तेण एवंपुच्छिएण आभोएऊण एवं आएसो दिण्णो-एसा रायकण्णा चकवट्टिभारिया 5 पहाणा भविस्सति त्ति । ___ कयाई च वजपाणिणा जाइओ मेहनाओ-मे देहि कण्णं, ततो ते सोहणं भविस्सति त्ति|सो य आएसबलेण ण देइ । ततो वजपाणिणा बलवया बाहिजमाणो ऽण एस चक्रवट्टि त्ति ण देमि दारियं । तेण जुद्धेण पराजिओ सबल-(ग्रन्थाग्रम्-6500)वाहणो सबंधुवग्गो निग्गओ इमं पवयं आगतो, दुग्गबलेण वसति किंचि कालं स्प्रिवारो। 10 दाहिणसेढीए य बहुकेउमंडियं नाम नयरं । तत्थ य राया वीरबाहू नाम, तस्स य सुमणा नाम महादेवी, तीसे चत्तारि पुत्ता-अणंतविरिओ चित्तविरिओ वीरज्झओ वीर्द्त्तो। ततो सो राया हरिचंदसमीवे धम्मं सोऊण, जहा-जीवा अणादिसंताणकम्मसंकलापडिबद्धा राग-दोसवसगया संसारं चउविहं जम्मण-मरणबहुलं पातिकम्मलहुयाए अरहंतवयणं सव्वमुदिकं सुइप्पहागयं रोइत्ता विरागपहमुवगया, सिह 15 बंधणं विसयकयं नलिणीतंतुबंधणमिव दिसागओ छिंदिऊण संवरिया-'ऽसवा, संजमे तवे संजमियो य कयपयत्ता, पसत्थज्झाणरविपडिहयाऽऽवरणविग्घतिमिरा, पच्चक्खसबभावा सासयसुहभागिणो भवंति, भववल्लरीओ विमुञ्चति । एवं च सोऊण राया वीरबाहू पुत्ते अणंतविरियप्पमुहे रजेण निमंतेइ पञ्चइउकामो त्ति । ते णं भणंति निच्छिया-अलं रज्जेणं, तुब्भे अन्नुप्ब्यामो। ततो वीरसेणस्स जसवतीसुयस्स रजसिरि दाऊण पबइओ 20 ससुओ पंचसमिओ तिगुत्तो कुणति तवं । ततो केणति कालेण वीरबाहू अणगारो विमुककिलेसबंधणो परिनिव्वुओ । इयरे वि कयसुत्त-उत्था चत्तारि मुणिवरा विसयसुहनिकंखा विहरमाणा इहाऽऽगया अमयधारं पश्वयं, नयरबहिया उजाणगिहे य ठिया थिरमतिणो । सेसिं च रयणीए धम्म-सुक्कझाणोवगयाणं कमेण पढमस्स एगत्तमवियारीज्झाणमैकंतस्स सुहुमकिरियमपत्तस्स मोहावरण विग्यविरहे केवलनाणं समुप्पण्णं, बितियस्स सुक्कज्झायिणो 25 मणपज्जवणाणं, ततियस्स सवियकविचारपढमसुक्कज्झाइणो ओहिनाणं, चउत्थस्स पढमगण विव झाणभूमीए वट्ठमाणस्स पयाणुसारी लद्धी समुप्पण्णा । तेसिं च अहासण्णिहिएहिं देवेहिं कया म्हिमा। सं च देवुज्जोयं पस्समाणो दिवतुरियनिनायं च सुणमाणो मेहणाओ राया परमेहरिसिओ सबजणसमग्गो वंदिउं गतो । पस्सय णे य तवसिरीए दिप्पमाणे सुहुए विव हुया-30 1देग्सत्तायक zAM0 विना ॥ 2 रिं संकामेऊण shaaN0॥ 3 इया'' क 3 गो 3 / इओ आदेग् zAM0 / / 4देग्यारं झा ली 3 ॥ 5 मरिसीणं सब्व zAM0 विना॥ Page #36 -------------------------------------------------------------------------- ________________ 232 वसुदेवहिंडीए [पउमसिरिपुवभवकहाय सणे । ततो तिगुणपयाहिणपुवं वंदिऊणं आसीणो । ततो केवली तेसिं देव-मणुयाणं अरिहं तित्थयरप्पणीयं चाउज्जामं धम्मं कहेइ, संसए य विसोहेइ इहभविए परभविए य, जे जम्मतरसहस्से जम्मकोडीए वा वत्तपुवा, जो वा जन्नामो जारिसो वा आसि, जं आउं, जं चरियं; किं बहुणा? तीयद्धाए जं पडिसेवियं, अणागए वा काले जो जं पावि5हिति । ततो कहतरे मेहणाओ वंदिऊण पुच्छिति-भयवं! मम दहिया पउमसिरी चक्कवद्विस्स इत्थिरयणं आइट्ठा, तं किं एतीए पुव्वभवे आयरियं? जं एसा पमाण (पहाण)पुरिसभारिया सव्वित्थीविसिट्ठा य त्ति । ततो केवलिणा भणियं-सुणाहिपउमसिरिपुव्वभवसंबंधो इओ चउत्थे भवे एसा-महुराए नयरीए नाइदूरे सूरसेणे जणवते सुंदितसन्निवेसे 10 सोमो नाम माहणो आसि, तस्स य वसुमती भन्जा, तेसिं दुहिया अंजणसेणा णाम । सा य मंदरूवा खर-कविलगकेसी ईसिपिंगलच्छी अहोविसमदसणा फरसच्छवीया दुहगनामकम्मोदएण । ततो जोव्वणमणुप्पत्ता, न उण तं कोइ वरयति, दिजमाणी वि न इच्छिजइ । ततो सा भोगंतराइयपडिबंधेण दूभगनामकम्मोदएण अणिट्ठा वड्डुकुमारी पडियपूयस्थणी कंचि कालं गमेऊण, तेण निवेएण परिव्वाइया पव्वैया । तिदंड-कुंडियधरी संखे 15 जोगे य कयप्पवेसा गाम-नगर-जणवएसु विहरंती केणै कालेण महुरमागया । तत्थ य सायरदत्तस्स सत्थवाहस्स भारिया मित्तसिरी नाम । तं च नागसेणो वाणियगदारगो पत्थेति, न लहति संपओगोवायं । दिट्ठा य णेण अंजणसेणा संचरंती । तं सोहणवत्थदाणेण सेव्ति। ततो सा तुहा भणति-भण सुवीसत्थो जं कजं अम्हाऽऽयत्तं, तं ते सिद्धमेव । तओ सो ऽतहा हउत्ति निगृहति अभिप्पाय, देइ जं जं सा इच्छति । कए 20 निबंधे पवसिए सत्थवाहे भणति-तुब्भं पायपसाएण सागरदत्तस्स भारियं मित्तसिरि पाविजामि । सा भणति-धत्तामि तव कए । ततो सा तीसे घरमुवगया । तीए अभिवादिया । उदयपडिफुसिए आसणे निसण्णा, कहेति तित्थकहाओ, जणवयसमुदए य वण्णेइ । पुच्छइ णं-किं पुत्त ! दुब्बल-मयलसरीरा अणलंकिय-भूसिया अच्छसि ? त्ति । सा भणति-सत्थवाहो पवसिओ, ततो मज्झं तेण विरहियाए किं सरीरसक्कारेणं ? ति । 25 अंजणसेणाए भणिया-सरीरं सक्कारेयवं पहाणादिणा. जाहिं देवयाहिं अहिट्ठियं ताओ पूइयाओ भवंति । ततो सा ण्हाणसीला गंधे य सुरहिपुष्पाणि य आणेति, भगति यमज्झ लद्धाणि य तुज्झ कए आणीयाणि । सा नेच्छति । ततो भणति-देवयाणं निवेयेणं संपउत्ताणि उवभोत्तव्वाणि दव्वाणि इंदियगिज्झाणि, अतीयाणि न सोइयवाणि, अगागयाणि य पत्थेयव्वाणि. गुणधम्मो एस पुरिसो पेक्खं नेमित्तं सयमेव विलिंपति, माले इय 30 कुसुमाणि । जायवीसंभा य भणति विरहे-जो हिययरुइओ पुरिसो तेण सह माणेहि 1 सुदिवस उ 2 मे ॥ 2 तेण सा ली 3 ॥ 3 पावयामि शन0 ॥ 4 वच्चामि ली 3 ॥ 5 देग्वेएकणसंपत्ता शां. विना ॥ 6 तं अणच्छंति सयदेग् zAM0 विना । / Page #37 -------------------------------------------------------------------------- ________________ 15 सणकुमारकापट्टिसंबंधो] coisamo mynnvegaalNbho| 233 जोव्वणं. मा से कंतारलया विव निरुवभोगमैच्छिउ~ ति । मित्तसिरी भणति-अम्मो! परपुरिसपथणे इत्थिया पावकम्मुञ्चति, कहं तुब्भे एयं पसंसह ? / सा भणति-नत्थेत्थ दोसो 'अप्पा नत्थि' ति. के ण पंडिया ववसिया ?, ततो सरीरं निमित्तमेयं. भिन्नसरीरे को परभवगामी अत्थि ?. मा मूढा होहि । ततो सा भणति-अम्हं जसो वि र्क्खिय्व्वो। अंजणसेणा भणति-एत्थ कजे तुमं वीसत्था होहि. अत्थि इहं नयरे नागसेणो नाम 5 कुमारदारगो रूवस्सी समत्थो कलासु वि कुसलो. गिह जहा कोइ न याणति तहा पवेसेमि नीसारेमि य । एवं सा तीए अंजणसेणाए मित्तसिरी देवयनिवेयणववएसेण गंध-रसपसत्ता कया । अतिणेति य णागसेणं अभिक्खणं, नीति निउणं । कयाइं च rAyapurisehiM'sUio, गहिओ तेहिं, तो उवट्ठविओ रण्णो, आगमियं अंजणसेणाचिट्ठियं । रण्णा भणियं-मया रक्खियव्वा वणियदारा, सत्थवाहा देसंतराणि 10 समुहं संचरंति. एसो नागसेणो आयारातिकंतो वझो. इत्थिगा परिवायगा कण्ण-नासविकप्पिया णिजुहियवा । ततो नागसेणो सूलं पोइओ । इयरी वि अंजणसेणा तदवत्था गंगातीरकणखलदारे अणसणं घोरं काऊण कालगया, आमलकडए नयरे महासेणस्स राइणो सुमणाए देवीए सुया सुसेणा नाम दारिया जाया । सणंकुमारचक्रवट्टिसंबंधो _तम्मि य समए हत्थिणारे आससेणस्स रण्णो सहदेवीए पुत्तो सणकुमारो नाम आसि। तस्स य पण्णासं वाससहस्साणि कुमार्वास्कालो। तत्तो तत्तियं चेव कालं मंडलियराया आसि । वाससहस्सेण य णेण विजियं भरहं । एगं च वाससयसहस्सं चक्कवट्टिभोए भुंजति । ___sA य सुसेणा रायकण्णा जोवणत्था अम्मा-पिऊहिं सणंकुमारस्स दत्ता । सा य पुवभविएण चारित्तभंगहेउकेण दूभगनामकम्मोदएण पुण चक्कवट्टिस्स अणिट्ठा । तं च मणुस्स-20 लोगच्छेरयभूतं राइणो रूवं पस्समाणी, वयणं च से सवणसुतिमणहरं सुणेमाणी, नियगरूवजोवणगुणे निंदमाणी गमेइ कालं 'दुस्सीलयाए य मे फलं [संसयं] संभरती । एवंकाले ऐच्छिए कयाई च दुवे माहणा पसत्थरूवा उवढिया भणंति पडिहारंराइणो रूवविम्हिया-'सूइया आगया मो 'पस्सेज्जामि'-त्ति । तम्मि य समए सणंकुमारो अब्भंगिओ वायामसालाए अच्छति । ततो ते माहणा चोइंति पडिहारं । तेण य रण्णो निवेइयं । 25 ततो सो राया सुहाभिगमत्तणेण भणति-पविसंतुजै तुरिय त्ति । ततो ऐगतेहिं जदासीसा पौत्ता, दट्टण य परं अभिट्ठा जपंति-जारिसो णे सुओ रूवाइसओ तारिसोचेव । ततो राइणा भणिया-भणह भो! पओयणं । ते भणंति-न केणै पओयणं, तुम्ह रूवसिरिं दद्रुमागया मो त्ति । राइणा भणियं-जै एवं केरिसी रूपसिरी मे ?, हायं अलंकियं पुणो पस्सिहह जै रोयति भे। तेहिं तहा पडिस्सुयं, निग्गया य । राया वि कमेण मजिय-जिमिओ 30 1 स्थणा इदेग् ली 3 ॥ 2 रनिमित्तमेत्तं mideg shaaN0॥ 3 degure वीससेण zAM0 ॥ 4 असंभयं रती मो. go0॥ 5 सोम्मयसुहा. zAM0 विना ॥ 6 हा पौंजंति zAM0 विना ॥ व.हिं.30 Page #38 -------------------------------------------------------------------------- ________________ 234 वसुदेवहिंडीए [सणंकुमारचक्रवट्टिसंषधो सुयलंकिओ । सुमरिया णेण माणा । ते उवट्ठिया तहागयं दट्टण विसायमुवगया-कटं भो! एरिसो नाम खणेण इमस्स अवचओ होइ. धिरत्थु अणिच्चयाए, जीसे अलंघियं नत्थि ठाणं ति । राइणा पुच्छिया ते माहणा-किं व एवं संलवह ? 'हा! अणिच्चं उदीरेह ? कस्स हाणी ? केण वा कारणेण विमणा संवुत्त ? त्ति । ते भणंति-सुणाहि राय!, 5 अम्हे सकस्स राइणो समाणा देवा. ततो मघवया तुम्हं रूवसंकित्तणं कयं-अहो अहो!!! सणंकुमारस्स राइणो रूवसिरी अन्भुया मणुस्सलोयदुल्लहा, देवाण वि केसिं pa'tthaNIya त्ति. ततो अम्हे तुभं कौहलेण दयुमागया. जारिसी य ते रूवसिरी पए आसि साभाविया, सा इयाणिं दूरविभूसियस्स वि परिहीण त्ति विसण्णा मो |र्न्न्न्ना पुच्छिया कहमेत्तिएण कालेण हीयए रूवसोह ? त्ति । ते भणंति-रायं! जारिसी सरीरनिबत्ती, 10 जा अंगोवंगनिष्फत्ती सा, सुभगा सूसरता आदेजया लावण्णं च जं लभति जंतु णाम कम्मविसओ सो. तं च उरालिय-वेउबिएहिं सरीरेहिं संबंधं उदयपत्तं अणुसमयं परिहाणीए हीयमाणं ण पस्सति मंसचक्खू. अम्हे पुण दिवेण ओहिणाणेण पस्समाणा विसपणा. तहेव आउं परिहायति समय-खण-लव-मुहुत्त-दिणकमेण । एवं च सोऊण देववयण भणति सणकुमारो-जदि एरिसी अणिञ्चया~ रिद्धी अतो परलोगक्खमं करिस्सं ति. ततो 15 विरागं विसएसु करेमि तव-संजमुज्जोयं ति । इय भासमाणं देवा भणंति-सुपुरिस! तुज्झ कुले पुबपुरिसा दुवे चक्कवट्टिणो चइऊण भरहवासं निरवेक्खा पवैया, विधूयकम्मा य परिनिव्वुया भरहो सगरो य. मघवं च तइओ, सो वि तहेव परिचत्तारंभ-परिग्गहो, निहीसु रयणेसु य नितण्हो, कयसामण्णो देवलोयं गतो. ता तुम्भे विराग(ग्रन्थाप्रम्-6600) मग्गमवइण्णा धीरपुरिसाणुचिण्णं कुणह तवं ति । एवं भणंता पणमिऊण गया देवा । 20 राया वि सणंकुमारो पुत्तं रज्जे ठवेऊण तणमिव पडग्गलग्गं चइऊण भरहवासं समणो जातो । रयणेहि य इत्थिरयणवजेहिं छम्मासे सेविओ जाहे सरदगगणतलविमलहियओ न सज्जति तेसु ताहे पयाहिणं काऊण पणमिउं अवकताई । सो भयवं एगं वाससयसहस्सं अहिगयसुत्तत्थो होऊण विहरति । उवट्ठिया य से सरीरम्मि रोगायंका, तं जहा-कासे सासे जरे दाहे कुच्छिसूले भगंदरे कंडू परोज्झा । एवं सो भयवं अविकंप25 माणसो सम्म अहियासेइ । ततो सक्को देवराया पुरिसरूवं काऊण तिगिच्छगो मिति वंदिऊण भणति-भयवं! तुझं इमे वाहिणो असमाहिकरा बहवे समुट्ठिया, तं अहं संजमाविरोहेण तिगिच्छामि, अणुजाणह त्ति । ततो भणति-सावया! तुब्भे णासिया पुणो इभवे परभवे वा संभवंति न वा ? / सक्केण भणिओ-एते पुवकयकम्महेउया जाव धरंति कम्मा ताव कयाइं पुणो 1 अहा उ 2 मे. कसं0 विना ॥ 2 णस्स ण उ 2 me0 विना ॥ 3 या विष्ठा अतो zAM0 विना ॥ 4 उ 2 me0 विनाऽन्यत्र-गसक्खं मं ली 3 / गसक्खमं क 3 गो 3 ॥ 5 तुह कु. zAM0 ॥ गो हमि shaaN0॥7देग्म्म्कोइया shaaN0॥ Page #39 -------------------------------------------------------------------------- ________________ सुभोमचक्रवट्टिसंबंधो] चोइसमो मयणवेगालंभो । वि संभवेजा, संपयं ताव नासेमिणं ति। ततो भयवया खेलोसहिपत्तेण एगदेसो सरीरस्स मक्खिओ उवट्टिओ य, जातो साभाविओ । ततो दंसिओ णेण वेजरूविणो सकस्सएरिसं सावगा! सकेसि त्ति काउं ? / सो भणति-न एरिसी मे भयवं! सत्ती अत्थि, जारिसी तुब्भं तवसिरी. नासेमि पुण रोगं ति । ततो सणंकुमारेण भयवया अविम्हिएण भणिओ-सावगा! जै मे पडिहओ रोगो पुणो संभवति कम्माणुभावं पप्प, न भावं एरिसं पभवसि जं पुराणं काउं, तो अलं भो! परिस्समेणं. कयाऽणुकंपा, पत्ता निजरा. मया एयस्स वाहिसमूहस्स तिगिच्छा जिणोव दिट्ठा तव-संजमोसहेहिं आरद्धा, जहा पुणो न संभवंति । ततो तुढेण मघवया रूवं दसियं, अहिनंदिउ वंदिऊण य गतो सगं ठाणं । सो वि भयवं सणंकुमारो सत्त वाससयाई अहियासेइ रोगपरीसहं । ततो समाहीए कालगतो सणकुमारे कप्पे इंदो जातो ॥ 10 इयरी वि सुसेणा सणंकुमारेणं अवोच्छिण्णपेम्मरागा समणत्तणमणुपालेऊण बहुं कालं कालगया, सोहम्मे कप्पे दिवं सुहमणुभूय युया, तव मेहणाय ! धूया जाया चक्क. वट्टिस्स इत्थिरयणं ति ॥ सुभोमचकवट्टिसंबंधो पुणो पुच्छइ-सो भयवं! कत्थ अच्छइ ? ति। ततो केवली भणइ-हत्थिणपुरे कत्त-15 विरिओ नाम राया आसि. तस्स महादेवीए ताराए पुत्तो सुभोमो नाम कोसियस्स रिसिस्स आसमे परिवड्डति. ताराए देवीए महरि-संडिल्लेहिं सारक्खिओ निरुविग्गो, पसति । मेहनाओ पुच्छति-केण कारणेण सो आसमपयं आणीओ ? केण व ? त्ति । ततो केवली वेरनिमित्तुप्पत्ती कहेइ-सुणाहि राय!जमदग्गि-परसुरामाइसंबंधो । अस्थि दाहिणड्डभरहे वाणारसी नाम नयरी । तत्थ य राया अग्गिसिहरो नाम । देवी य से संघमती । तीसे कुमारो जातो। तम्मि य समए दुवे नेमित्ती पुच्छिया-साहह कुमारस्स जम्मनक्खत्तं? ति । तत्थेगो भगति-भरणीणं वोच्छेओ वट्टै संपयं । बितिओ भणति-कित्तिकाणं आयाणं ति । ते दो वि संपहारेत्ता ततो उभयं परिग्गहेऊणं कयं से माम जमदग्गि त्ति, जमदेवया भरणी, अग्गिदेवया कत्तिका । एवं सो परिवड्डति । कमेण 25 जोवणत्थो य सो तावसो पबइओ चंदणवणे परिसडियपंडुपुप्फ-फलाहारो पंचग्गितावणाहि य अप्पाणं भावेमाणो विहरति बहूणि वार्ससहस्साणि । तम्मि काले वाणारसीए धनंतरि वैसाणरो य दुबे सत्थवाहा आसि । तत्थ भन्नेतरी स्म्न्नोवास्गो। वेसाणरो तावसभत्तो तस्स य मित्तो । धनंतरी बहुसो विण्णभेद-बेसाणर! जिणमयं पडिवजसु त्ति । सो असद्दहतो तावसधम्म पडिवणं अप्पाणं 80 खवेऊण वेयड्डपबए सोमाभिओगो सोमराइयदेवत्ताए उववण्णो । धन्नंतरी अहिगय1"ग्गिसेह shaaN0॥ 2 देग्घवती shaaN0॥ 3 नंद ली 3 ॥ 4 देग्ससयसह shaaN0॥ 20 Page #40 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [सुमोमाचकवहिसंबंधे जीवा-'जीवो, दुवालसविहं सावयधम्म अणुपालेऊण, उवासगपडिमाओ य एकारस, कालं काऊण अच्चुए कप्पे देवो जातो। तेसिं च नंदिस्सरमहिमाए समागमो जातो। सो अच्चुओ देको विउलोहिनाणी वैसानरं देवं दटूण मित्तभावं अणुसरेंतो भणति-भो वैसानर! जाणसि ममं ? ति । सो भणति-देव! का मे सत्ती तुम्भेऽहिजाणिउं? ति । तेण भणिओ5 अहं धनंतरी तव वयंसो सावयधम्ममणुपालेऊण अञ्चुए कप्पे देवो जाओ. तया तुम मे में सद्दहसि कहेमाणस्स, ततो किलिस्सिऊण अप्पड्डिओ जातो । सो भणति-तावसधम्मो पहाणो न मया सुह कओ, तेण अहं अप्पड्डिओ जाओ। अच्चुयदेवेण भणिओजो तुम्ह पहाणो सो परिच्छामहे । तेण जमदग्गी उद्दिद्धो। अच्चुयदेव-पैसानरदेवेहिं जमदग्गिपरिक्खणं । 10 तओ दो वि सउणरूवं काऊण जमदग्गिस्स कुञ्चे खडतणाणि छोण घरको कओ देवेहिं । सो उवेहत्ति । ततो माणुसीए वायाए सउणो भणति सौणी-भद्दे ! अच्छ तुम इहं, अहं ताव हिमवंतपवयं गमिस्सामि, अम्मा-पियरं दह्र पुणो लहुं एहति |साभ्न्न्ति-सामि! न गंतवं, एगागिस्स कोइ ते पमाओसरीरस्स होज्जा|सो भणतिमा बीहेह, अहं सिग्घयाए जो विमे अहिभवति तं सत्तो विक्मि|सा भणइ-ममं विसरिजाहि,अण्णं वा सौणि परिगेण्हिज्जासि 15 त्ति. ततो हं एगागिणी किलिस्सिस्सं ति । सउणो भणति-तुमं सि मे पाणेसु पियतरी, तुम उझिऊण णाऽहं तेसिं थोवं पि कालं गमिस्सं ति । सा भणति-न पत्तियामि अहं, जहा पुणो तुम एसि त्ति । सउणो भणति-जहा भणसि तह चेव सवहेण पत्तियाविस्सं । सा भणति-जै एवं तो एयस्स रिसिस्स जं पावं तेण संलित्तो होहि जो न पुणो आगतो सि त्ति । सो भणति-अण्णं जं भणंसि सवहं तं करिस्सं, न एयस्स रिसिस्स पावणं ति। 20 ततो जमदग्गिणा चिंतियं-सरणा ममं पावं गुरुयं भासंति. पुच्छामि ताव न्ने। ततो णेण गहियाणि हत्थेहिं, भणिया य-अरे! अहं बहूणि वाससहस्साणि कोमारबंभयारी इहं तवं करेमि, केरिसं मम पावं? जं तुमं न पडिच्छसि सवहे । ततो सउणेण भणिओमहरिसि! भवसि न विवाडेउं ति. तुमं पुण अणवच्चो छिण्णसंताणो तरू विव नैतडुज लसलिल वेगधूअमूलसंघाओ निरालंबणो कुगतीए पडिहिसि. नामपि ते कोइ न याणाहिति. 25 एयं ते किं थोवं पावं ?. अण्णे रिसी न पस्ससि किं सपुत्ते ?. चिंतेहि वा समतीए त्ति। ततो सो अप्पागमत्तणेण अविण्णायबंध-मोक्खविही चिंतेति-सञ्चं, अहं अणवच्चो निस्संताणो त्ति । मुक्काणि णे अरण्णाणि, ततो दार्स्ण्घ्र्ती॥ ___ तं च भग्गं नाऊण अच्चुतो देवो वेसानरं भणति-इदाणि जो अम्ह समणोवासओ तं परिच्छामो त्ति । 30 अच्चुपदेव-वैसानरदेवेहिं पउमरहपरिक्खणं ____तम्मि य समए मिहिलाए नयरीए पउमरहो नाम राया । सो वसुपुज्जस्स अणगा 1 भाय वईक 3 ॥ 2 महेसी! भदेग् zAM0 ॥ Page #41 -------------------------------------------------------------------------- ________________ अमदग्नि पाइसंबंधो] cohasamo mynnvegaalNbho| rassa अहिणवसुयधम्मो । सो य अणगारो चंपाए नयरीए विहरति । तस्स वि धम्मजागरियं जागरमाणस्स एवं मणसि ठियं-वंदासि धम्मायरियं वसुपुजमुणिवरं ति । पत्थिया य तस्स परिक्खणनिमित्तं । वेसानरेण रोगा उदीरिया रण्णो पहाणपुरिसाण य । ततो निवारिओ मंतीहिं'-सामि! जत्ताभंगो कीरौ, तुब्भे असुहिया, जण य बहूवद्दवो । राया भणति-नाहं किंचि नेमि बलकारेण, निवत्तौ जणो, अहं गुरुणो वंदिएणं अण्णं 5 कज्ज करेमि । एवं द्द्ध्व्व्साओ। जलावत्ताए अडवीए पाणियं अवहियं तहावि न नियतै 'एगागिणा वि जायचं ति । पुरओ य सीहेहिं वित्तासिओ। पुणो वि विण्णविओ मंतीहिं निच्छइ निवत्तिउं धम्मरागरत्तो । ततो वैसानरेण 'न तीरए धम्मववसायाओ चालेऊ' ति सो सरूवं दंसेऊण वंदिओ खमाविओ य ॥ वेसानरेण य पडिवण्णो(णं) य सम्मत्तं 'अच्छेरं' ति बोत्तून्न्। धन्नंतरी वि पणमिय 10 पउमरहं जहाऽऽगओ प्द्दिगो। वेसानरो वि वेयहूं ति । / अमदग्गी वि सउणवयणचालियहिती कठिणसंकाइयं घेत्तूण इंदपुरमागतो । तत्थ राया जियसत्तू जमदग्गिमाउलो । तेण अग्घेण पूइओ जमदग्गी, विण्ण विओ यसंदिसह जेण कजं ति । सो भणति-कण्णाभिक्खस्स आगतो, देहि मे कण्णं ति । ततो दिण्णो आवासो 'वीसमह' त्ति । मंतीहिं सह समवाओ-एस लंबकुच्चोवहतो अतिकंत-15 तो य. उवाएण य णिवारेमो. अम्हे कण्णा दिण्णसयंवराउ, जा इच्छति तं नेह त्ति । एवं भणिओ अतिगतो कण्णंतेपुरं, एकमेकं भणति-भद्दे ! अहं रुच्चामि ? / ताहिं भणियंउम्मत्तो सि, थेरवेएहि अप्यतो अम्हे वरेसि, अवसर त्ति । सो रुट्ठो, तेण 'खुज्जाओ होह' त्ति भ्न्नियातो। ताओ विरुवाओ जायाओ । तप्पभितिं जायं कण्णकुजं । एगा य कुमारी रेणुए रमंती, सा तेण फलहत्थेण भणिया-भद्दे ! मम इच्छसु त्ति । तीए पाणी 20 पसारिओ । 'एतीए अहं वरिओ' त्ति कढिणे छोढूण पत्थिओ । मंतीहिं भणियं-कुमारीण पएहिं अचलिएहिं सुकं दायत्वं । सो भणति-अचलिओ कहं देमि?, जं मग्गहि तं च कस्सइ राइणो समीवाओ आणेमि त्ति । ते भणंति-एस मनाया 'इयाणि दायचं' / मिच्छए कए कयाओ अखुज्जाओ कुमारीओ । ततो कण्णं गहेऊणं आसमपयं ग्तो। ततो कण्णाधाती बत्तीसं च गावीओ विसज्जियाओ । सा वि ताव रेणुका ववति । 25 पउमरहो वि अपडिवतियवेरग्गो वसुपुज्जस्स समीवे पवइओ, विहूयकम्मो य परिणिठवुओ । जमदग्गी वि रेणुयं संवड्डावेति । जोवणत्था विवाहिया । ___ अण्णया जियसत्तुअग्गमहिसी पुत्तकामा सह राइणा उवगया आसमं । भणिया अणाए रेणुका-पुत्त! भणसु रिसिं, देहि मे चरुकं साहेऊण, जेण मे पुत्तो जायति । रेणुकाए जमदग्गी भणिओ-मम माऊए कुणसु पसायं पुत्तजम्मणेणं ति । तेण दुवे चरुका 30 1देघिं निच्छद निवत्तिउं सामि! शां. विना । / 22 समादेग् zAM0 ॥ 3 re edeg lI 3 / riveraedeg shaaN0|| 4 पंतो shaaN0॥ Page #42 -------------------------------------------------------------------------- ________________ 238 वसुदेवहिंडीए [सुभोमचकवट्टि-परसुरामाणं साहिया-एको रेणुकाए, एको देवीए । देवी भणति-पुत्त ! तुम नियगं चरुगं देहि त्ति, अवस्सं रिसिणा अप्पणो पुत्तनिमित्तं विसिट्ठसाहणं कयं होहिति. मम संतयं तुमं पौंजाहि त्ति । रेणुकाए चिंतियं-अहं मिगी जाया, मा मे पुत्तो एवं चेव रण्णवासी हौ. वरं मे खत्तियचलं पासि ति । कओ च्रुविव्ज्जासो। कमेण य पसूया रामं रेन्न्का। 5 कयाइं च सत्थेण समं साधवो वच्चंति । अडवीपवेसो, जहा (प्रन्थानम्-6700) एको अहिनवदिक्खिओ गेलण्णाभिभूओ सत्थपरिहीणोजमदग्गिणा य दिट्ठो, नीओ आसमपयं, पयत्तेणं स्ण्धुकिओ। तेण तुढेण विजा दिण्णा अपडिहया । जमदग्गिणा साहिया । परिच्छानिमित्तं परसुं अहिमंतेऊण पउमसरे छुहेति । सो उत्वत्तो । लद्धपचओ सह सुएणं जमदग्गी वि रणं परीति । / 10 अण्णया य अणंतविरिओ राया हत्थिणपुराहिवो आगतो य आसमं । तेग रेणुगा सह गावीहिं नीया । जमदग्गिणा सोऊण रामो परसुहत्थो पेसिओ । सो हतूण अणंतविरियं, नियत्तेऊण गावीओ, रेणुयं गहेऊण आगतो । हत्थिणपुरे अणंतविरियसुओ कत्तविरिओ राया जाओ । कम्मिय काले जमदग्गी जरापरिणओ अच्छति आसमे । रामो परसुहत्थो एगागी अरणं असंकिओ भमति । 'अणंतविरिओ अणेण 15 मारिओ' त्ति कत्तविरिएण य मज्झदेसाहिरायाणो मेलिया । 'रामो उविक्खिओ सन्वेसिं विणासाय hoja'tti ते समागया आसमपयं, जत्थ जमदग्गी । कत्तविरिएण मारिओ पिउमरणकारणवरेण । तं च मारेऊण अवकंता रायाणो |रामो वि पिउमरणकुविओ खत्तिएहिं सह परसुहत्थो जुझिउ पयत्तो । कत्तविरिओ णेण मारिओ परसुणा । हयसेसका खत्तिया दिसोदिसं पलाया । रामो ह्त्थिन्न्पुर्माग्तो। कत्तविरियागमहिसी य तारा महर10 संडिल्लेहिं मंतीहिं नीणिया अंतरपत्ती पलायमाणी कोसियासमे पयाया । उम्मत्थिओ पडिओ । तओ भूमिखायणाओ सुभूमो त्ति नामं कयं । मंतीहिं य सासिया देवी-भूमीखायतो जातो अम्हं भूमीपरिवड्डिओ एस राय त्ति । भूमिघरे पच्छण्णं परिवड्डइ । रामस्स य परसू कराए देवयाए प्रिग्घिओ। ततो अणेण तस्स पभावेण खत्तिया विणा सिया । 'कत्तवीरियस्स मम य वेरयं, इयरे अणवराहा ममं अडवीए ठियं विवाडेउ इच्छंति 25 दुरायार' त्ति, एएग अमरिसेण सत्त वारा निक्खत्तिया कया पुहवी । जे य विणासति तेसिं दाढाओ उक्खणावेइ । जियसत्तू रामो हत्थिणापुरे रायत्तं कुणति । एएण कारणेण कोसियासमे सुभूमो परिवसति तावसकुमारवेसो म्ण्तिप्रिग्घिओ। अहिगयवेरकारणो रामं च विणासेऊण भरहसामी भविस्सति नचिरेणं-ति मुणिणा कहिए मेघनाओ वंदिऊण मुणिणो सनयरमतिगतो । / 30 कोसिकासमं च गंतूण दिट्ठो पेण सुभूमो कुमारो तणुकजलहरपच्छाइयबिंबो विव सरददिवाकरो । तारा अणेण भगिणीभावेण थाविया । रामेण य नेमित्ती पुच्छिओ-pai1देग्कएण वेदेग् शां. ॥ 2 जिझयं padeg zAM0 / / Page #43 -------------------------------------------------------------------------- ________________ कारणुपत्ती ] चोदसमो मयणवेगालंभो । 239 हाइज मे वंसो ? न्ति । तेण भणिओ-जम्मि विज्झाहिति परसू, दाढाओ य भोयणं भविस्सइति ततो ते विणासो त्ति । ततो तं वयणं परिघेत्तृण मार्हणे णिश्चयं पवत्तेइ, दाढाभरियं च कुणति थालं, अग्गासणे ठवेइ । एवं वचै कालो । तावसे विसेसेण पूएइ रामो मेघनाओ य अभिक्खणं जाइ सुभूमसमीवं । I अण्णया य 'सहस्सपरिवेसणं' ति तावसकुमारा पत्थिया । सुभूमो वि 'तेहिं समं 5. चामो' ति मायं आपुच्छति । तीए निवारिओ कोसिएण य । ण ठाति । मेहनाएण देवी भणिया - वञ्चड, जै से रोयति, अहं से सहाओ गमिरसं, मा संकह त्ति । तीए तुरियं 'पुण्हेऊण पुत्त ! वञ्चसु' ति भणंतीए घयपुण्णा ताविगाए पचिउमारद्धा । 'चिरं होहि त्ति तावसा दूरं गमिस्संति' त्ति तुरंतेण ताविकाओ हत्थं छोडं घयपुरं गछेउं । तीए वि 'मा Da~ddejja' त्ति उयग्गिय ताचिका कड्डिया । घयं च कलकलेंतं उच्छलियं पडियं पाए, न 10 इकाइ बाहा जाया । विम्हिया देवी पाए पडिमुसति पुणो पुणो । अपत्तियंती य मेहनाएण भणिया-भगिणी ! महती देवयाएसो, न एयस्स अग्गी विसं सत्थं च काए कमै-त्ति भणिया । पुव्वण्हिड पत्थिओ सहिओ रिसिकुमारेहिं पत्तो गयपुरं ति । अतिगतो भोयणमंडवं, परसइ सुवणियं थाल अग्गासणे ठवियं, कोइ न वि तत्थ निवसति । दाढाओ य तक्खणादेव मणुष्णं पायसं देवया परिक्खित्तं पस्समाणो पहट्ठो । पवत्ते परिवेसणे सहस्सपूरे वि सुमणसो पायसं 15 भुंजति, 'दाढाओ भोयणं' ति मण्णेमाणो खायति । माहणा पुत्रभणिया 'जो खायति दाढाओ सो भे वयो' ति पवत्ता पासाण- पीढ-फलहेहिं पहणिउमाढत्ता कलकलरवं करेंता । सुभूमो असंभंतो भुंजति, वामहत्थेण पासाणादी णिवारयति । खुर्भियं रामबलं, साउहा सत्तुमंडैवमुवगया । रामो वि सुयपरमत्थो परसुयहत्थो निग्गतो । ततो मेहनायवयणेण विज्जाहरा पहरणवासं gagaNatala'vaTThiyA मुइडं पवत्ता । भएण य निस्संचारं जायं । पत्तो य 20 रामो सुभूमसया, विज्झाओ परसू, पलाया य देवया तंपरिग्गाहिणी । सुभूमेण य कणगथालं रूसिएण मुक्कं, तेण रामस्स सीसं छिण्णं । आघोसियं च विज्जाहरेहिं - कन्त विरियस्स पुत्तो सुभूमो जयति, जस्स न सम्मओ सो विणस्सइ त्ति । तं च सोऊण रामपक्खिया के वि पलाया । पगतीओ परितुट्ठाओ समागयाओ । अहिसित्तो सुभूमो नागरेहिं विज्जाहरेहिं । राइणा मेहनाएण य धूया पउमसिरी दिण्णा । वत्तं पाणिग्गहणं महतीए विभू - 25 इए । सुभोमकुमार कालो पंच वाससहस्साणि, ततो मंडलियराया तावतियं चैव कालं, समुप्पण्णचकरयणेण य पंचहिं वाससहस्सेहिं विजियं भरहवासं । मेघनाओ णेण दोन्हं विज्जाहरसेढीणं सामी ठविओ, भुंजति निरुविग्गे विसए । सुभोमस्स जियभरहस्स मसि ठियं - जो रामो, अहं च, तेसिं अम्हं परंपरागयं पिउनिमित्तं वेरं. माहणा ममं भत्तनिद्वित्ते अणवराहे वि विणासेउं चिट्ठियं वज्झा ममं न एएहिं मम दुट्ठेहिं वसियां-ति चिंतेऊण 30 2 छोडुं zAM0 ॥ 3 डझेह त्ति zAM0 ॥ 4 यं नयरं रामदेग् 1 'हणाणि णिदेग् उ 2 me0 विना ॥ zAM0 ॥ 5 'डलमु0 zAM0 ॥ Page #44 -------------------------------------------------------------------------- ________________ 240 वसुदेवहिंडीए [ रामायणं निब्बंभणं कथं एकवीसं बारा । माहणा य ' अब्बंभणा मो' ति भणमाणं पयहिऊण सेसा वणे अतिगया । खत्तियनाएण पच्छण्णं अच्छिया ते य सएस रज्जेसु ठविया । एवं ठियस्स चक्कवट्टिभोए पण्णासं वाससहस्साणि भुंजमाणस्स अण्णया सूवो चित्तसेणो णाम अणवराहकुद्धेण सुभोमेण पाएण आहतो । निव्वेएण तावसो पव्वइओ, 5 कालगतो समाणो जोतिसिओ देवो जाओ, ओहिणा आभोएति । रायवेरं सुमरमाणो परिचत्तरयणं समुह मज्जणाए विवाडेति । सो अपरिचत्तकामभोगो काळं काऊण गतो सत्ता पुढविं । तद्देव रामो ति ॥ 1 सेवि मेहनाइस्स राइणो बली नाम राया आसी । तस्स विज्जाहरेण (विज्जाबलेण सव्वे विज्जाहरा विधेया धरणिगोयरा रायाणो । पुरिसपुंडरीओ य वासुदेवो समुप्पण्णो तं समयं । 10 तस्स अजूभरहं जिणमाणस्स बलिणा सह इह पव्वए जुद्धं परमदारुणं आसि । विज्जाहरा य जुद्धा पुरिसपुंडरीयसंसिया । ततो बलिणा सकलबलथिरकरणत्थं समओ पत्तो पुंडरगिणीए वावीए आउहा णिधायाणि । विज्जाहरेद्दि य बीयं (लवियं) - अम्हेहिं य सामी एहिं न मोक्तव्वो बली । एयम्मि सिद्धत्थपायवो अणमिओ पायवसंतती य धरै । इयाणि दिघोसा य सिला एसा जोग्गा, अवहितपरमत्थेण अमउप्पत्तीसुती वित्थरिया । 15 रामायणं I तस्य बलिरणो से सहस्सग्गीवो राया, तस्स सुतो पंचसयग्गीवो, तओ सइ - वो, तओ पंचासग्गीवो, तओ वीसइग्गीवो, तओ दसग्गीवो जो रामणो ति पयासो । वीस तिग्गीवस्स राइणो चत्तारि भारियाओ - देववण्णणी वक्कया केकै पुप्फकूडा य । देववण्णणीए चत्तारि पुत्ता- सोम - जम - वरुण - वे समणा । केकईए 20 रामणो कुंभकण्णो विहीसणो य, तिजडा -सुप्पनहीओ य दुवे दुहियाओ । वक्काए महोदरो महत्यो महापासो खरो, आसालिका य दुहिया । पुप्फकूडाए तिसारो दुसारो, विज्जुजिब्भो य पुत्ता, कुंभिनासा य कन्ना । ततो सो रामणो सोम- जमादी विरोहेण निग्गतो सपरिवारो लंकादीवे आवासिओ । ततो णेण पण्णत्ती साहिया । ततो से पणया विज्जाहरसामंता य । एवं से लंकापुरीय 25 चैव धीई जाया । सेवंति णं तत्थ गयं विज्जाहरा । औरत् और् मओ नाम विज्जाहरो दुहियं घेत्तूण से सेवापुव्वमुवत्थिओ मंदोदरी नाम । दंसिया लक्खणविउसाणं । तेहिं भणियं - जो इमीए पढमग भो भविस्सइ सो कुलकहेउ ति । सा य ' अईव रूवस्सिणि' त्ति न परिचत्ता । 'जायमवच्चं पढमं चैसामो' ति विवाहिया । कमेण य पहाणा संवृत्ता । ओ अज्झाए नयरीए राया दसरहो । तस्स तिन्नि भारियाओ--कोसल्ला 80 1 एवं एयरस zAM0 ॥ 2 असमतेहिं zAM0 ॥ 3 सर्वेष्वप्यादर्शेषु कचिद् रामण इति कचिच रावण इति दृश्यते । अस्माभिस्तु सर्वत्र रामण इत्येवादृतम् ॥ Page #45 -------------------------------------------------------------------------- ________________ रामायणं ] चोसमो मयणवेगालंभो । 241 केई सुमित्ताय । कोसल्लाए राम्रो पुत्तो, सुमित्ताए लक्खणो, केकईए भरहसत्तग्घा देवरूविणो विव पिउघरे परिवति । मंदोदरी' रामणग्गमहिसी दारियं पसूया । ततो रयणभरियाए मंजूसाए पक्खित्ता । संदिट्ठो मंदोदरी अमच्चो - वच्चसु, उज्झसु णं ति । तेण मिहिलाए जणकरस रण्णो उज्जाणभूमीए सज्जिजंती तिरक्खरणीविजाए च्छाइया नंगलग्गे इविया । तओ 'नंगलेणं उक्खित्त' निवेइयं रणो । धारिणीए देवीए दत्ता धूया, चंदलेहा विव वड्डमाणी जणनयण-मणहरी जाया । ततो 'रूवस्सिणि' त्ति काऊण जणकेण पिउणा सयंवरो आइट्ठो । समागएसु य बहु सु रायसुरसुरामं वरेइ सीया । ततो सेसाण वि कुमाराणं दत्ताओ धूयाओ विउलधैणसंपयासमत्ताओ, गहाय दसरहो सपुरमागतो । पुत्रयरं च राया केकईए सयणोवयारवियक्खणाए सोसिओ भणति -- वरेहि वरं ति । सा भणइ -अच्छौ ताव मे वरो, कज्जे गहिस्सं ति । 10 पुणो दसरहस्स पञ्चतियराइणा सह विरोहो । तओ जुद्धे संपलग्गे गहिओ । साधितं देवीए केकईए-राया गहिओ, अवक्कमसु त्ति । सा भणइ - परस्स जै जत्तो अवक्कममाणे वि अम्हे लंघन. अहं सयं जुज्झामि त्ति को वा भग्गो मै अपराइयाए ? -त्ति सण्णद्धा रहमारूढा ऊसियायवत्ता जुज्झिउमारद्धा । 'जो नियत्तति तं mAraha'tti भणंती परबलमभिभारद्वा । ततो जोहा अणुरागेण सवीरियं दंसेंता जुज्झिउमारद्धा । देइ भडाणं पीति- 15 दाणं । देवीए पराभग्गे य पराणीए नियत्तिओ दसरहो [भगति - ] देवि ! पुरिसवरसरिसं ते ( ग्रन्थाग्रम् - 6800 ) चिट्ठियं वरेसु वरं ति । सा भणति - चिट्ठर ताव मम बितिओ व त्ति, कज्ज्ञेण य गिहिस्सं ति । बहुसु य वासेसु गएसु, पुत्तेसु जोव्वणत्थेसु जाएसु दसरहो राया परिणयवयो रामाहिसेयं आणवेइ-सज्जेह अभिसेगो । मंथराए खुजाए निवेश्यं केकईए - तीए परितुट्ठा 20 दिण्णो से पीइकाओ आभरणं । ततो तीए भणिया देवी -विसायट्ठाणेसु पमुइया सि, न यास 'अवमाणणासमुद्दमैगया मि' त्ति. कोसल्ला रामो य चिरं ते सेवियवा, तेण विदिण्णं भोच्छसि तं मा मुज्झ, अत्थि ते दो वरा पुत्रिं पदिण्णा राइणा, तेहिं भरहाहिसेयं रामस्य वसणं च मग्गसु त्ति । ततो सा तीए वयणेण कुवियाणणा होऊण कोवघरं पविट्ठा । सुयं च दसरहेण । ततो अणुणेति णं, न मुयै कोवं । भणिया य - 25 भणसु, किं कीरौ ? त्ति । [ सा भणति - ] अत्थि मे वरा दिण्णा, तो जै सञ्चवादित्थ देह मे । राइणा भणिया-भण, किं देमि ? / ततो परितोसवियसियाणणा भणति - एकमि वरे भरहो राया भवौ, वितिए रामो बारस वासाई वणे वसौ ति । ततो विसण्णों राया भणति - देवि ! अलमेएण असग्गाहेण, जेट्ठो गुणगणावासो, सो य रामो जोग्गो पुहविपालणे. अण्णं जं भणसि तं देमि । ततो भणति - अलं मे अण्णेण जै सचं परिव- 30 1 'हो सत्तुभ्धो देदेग् zAM0 ॥ 2 री विराउ 2 me0 विना ॥ 3 'सु नरेसरेसु य रामं zAM0 विना ॥ 4देग् धवलसं0 zAM0 बिना ॥ 5 देग्सदिसं u0 me0 ॥ 6 पवासं च ली 3 ॥ va0 hiM0 31 5 Page #46 -------------------------------------------------------------------------- ________________ 242 वसुदेवहिंडीए [रामायण यसि, जं ते अभिप्पेयं तं करेहिं । ततो राया महुरं फरुसं च बहु भासिऊण रामं वाहरति, बाहभरियकंठो भणति-वरं पुवदत्तं मग्गइ देवी 'रज, तुमं च वणे वससु' त्ति. तं मा होमि अलिओ तहा कुणसु त्ति । ततो सिरसा पडिच्छियं । ततो सो सीया-लक्खणसहिओ वीरणियंसणो होऊण णिग्गओ जणमण-नयण-मुहकमलाणि संकोएंतो अत्थगिरिसिहरमिव दिणकरो क्म्ल्व्न्न्स्म्मिल्ल्क्य्वावारो। दसरहो वि हा पुत्त! हा सुयनिहि ! हा सुकुमाल! हा अदुक्खोचिय! हा मया मंदभग्गेण अकंडे निवासिय ! कहं वणे कालं गमेसि ?' त्ति विलवंतो काल्ग्तो॥ भरहो य माउलविसयाओ आगतो । तेण सुयपरमत्थेण माया उवालद्धा । सबंधवो थ गओ रामसमीवं । कहियं च णेण पिउमरणं रामस्स । ततो कयपेयकिञ्चो भणिओ 10रामो भरहमातूए नयणजलपुण्णमुहीए-पुत्त! तुमे कयं पिउवयणं, इयाणिं ममं अयसपंकाओ समुद्धरि कुलकमागयं च रायलच्छी भाउगे य परिपाले उमरिहसि । ततो रामेण भणियं-अम्मो! तुझं वयणं अणतिकमणीयं. सुणह पुण कारणं-राया जै सञ्चसंधो तो पयापालणसमत्थो हवै, सञ्चपरिभट्ठो पुण असद्धेओ सकदारपालणे वि य अजोग्गो. तं मया वणवासो पडिवण्णो, पिउणो वयणं कयं होहिति. मा ममं अणुबंधह त्ति । भरहो 15 य णेण संदिट्ठो-जै ते अहं पभवामि, जति य ते गुरू, तो तुमे मम नियोगेण पयापा लणं कायबं, अम्मा य न गरहियबा । ततो अंसुपुण्णमुहो भरहो कयंजली विण्णवेइअज! जै हं सीस इव निउत्तो पयापालणवावारे, तो पादुकाहिं पसायं करेह त्ति । तेण 'तह' त्ति पडिस्सुयं । ततो ऐयओ पुरि। ___ इयरो य रामो सीया-लक्खणसहिओ तावसासमे पस्समाणो दक्षिण दिसिमवलोए20 माणो पत्तो विजणत्थाणं, तत्थ विवित्ते वणविवरे सण्णिसण्णो सीयासहिओ । रामण भगिणी सुप्पणही परिसऊणं णयणामयभूयं सुरकुमारमिव मयणमोहिया उवगया-देव! भजसु ममं । ततो रामेण भणिया-मा एवं जंपसु, अहं तवोवणहितो न परदारसेवी । ततो जणयतणयाए भणिया-परपुरिसं बला पत्थेसि अणिच्छमाणं ति मज्जाइक्ताऽसि त्ति । ततो रुहा भीसणं रूवं काऊण सीयं भेसेति-सतिवायं ते णासेमि त्ति, न जाणसि राममं? / ततो रामणं 'अवज्झा इत्थीय' त्ति काऊण लुत्तकन्न-नासा विसजिया गया ख्र्द्स्न्न्स्मी। रुयंती पुत्तं भणति-पत्त! अहं अणवराहिणी तवोवणे वियरमाणी दसरहसुएण रामेण इमं वसणं पाविया । ततो रुवा भणंति-अम्मो! mu~ya विसायं, अजं तेसिं सोणियं गिद्धे पाएमो अम्ह सरविणिभिण्णदेहाणं-वोत्तूण गया रामस्स समीवं । कहियं च णेहिं णासाऽपहरणं । भणिओ य तेहिं रामो-भड! सज्जो होहि जुज्झिउं ति । 30 ततो दो वि भायरो राम-लक्खणा जम-वरुणसमाणविरिया ठिया धणूणि सज्जीवाणि काऊण । जुझंता य खर-दूसणा सस्थबलेण बाहुबलेण य विवाडिया । ततो सा सुप्पनही 1 चणक zAM0 ॥ 2 जाणईए भदेग् ली 3 ॥ 3 मुह बि उ 1 me0 विना ॥ Page #47 -------------------------------------------------------------------------- ________________ रामायणं ] चोदसमो मयण वेगालंभो । 243 पुत्तवह जायरोसा गया रामणसमीवं । ऋहियं च णाए णासापहरणं सुयमरणं च । तं च कहेऊण भणति - देव ! अत्थि तेसिं धरणिगोयराणं इत्थिया. चिंतेमि - सब जुवतिरुवसंदोहेण निम्मिया लोगलोयणवीसामणभूया, सा तव अंतेउरभूसणजोग्गा । ततो सो सीयारुवसवणुम्माहिओ मारीचं अमचं संदिसति - गच्छ तुमं आसमपयं, तत्थ रयणचित्तं मिगरूवं विउविऊण विलुम्भेह ते तावसरूवी भडे, तओ ममं कजं कयं 5 होहिति । ततो से मणहरं रयणोवितं मियरूवं काऊण समीवे संचरति । ततो सीयाए रामो भणिओ - अज्जपुत्त ! औबरूवो मिगपोयतो घेप्पडे, मम कीलणओ होहिति त्ति । ततो सो 'एवं हौ' त्ति धणुहत्थो अणुवयति णं । सो वि मंद मंदं पयत्तो सिग्घयरं पत्थओ । रामो विणं 'कत्थ गच्छसि' त्ति सिग्धगती अणुधावति । जाहे दूरमवतो ताहे जाणति--न एस होइ मिओ जो मं जवेण जिगति को वि एस मायावि-त्ति सरो 10 वित्तो । ततो तेण मरंतेणं चिंतितं - सामिकज्जं करेमि त्ति । ततो तेण 'परित्ताएहि मं लक्खण !' विरसं रसियं । तं च सोऊण सीयाए लक्खणो संदिट्ठो - वच सिग्घं, सामिणा भीएण रसियं, अवस्स सत्तुबलं होज्ज त्ति । ततो सो भणति -- नत्थि अज्ज भयं, तुमं भणसिति वच्चामो । सो वि धणुहत्थो तुरियं पधाविओ राममग्गेण । I एयं च अंतरं दद्दूण रामणो तावसरूवं वीससणीयं काऊण सीयासमीवमुवगतो 115 दहूण य णं वाइसयमोहिओ अगणियपञ्चवाओ अवहरै विलवमाणिं । इयरे वि नियत्ता अपस्समाणा विसण्णा मग्गिउं पयत्ता । रामणो जडाणा विज्जाहरेण पडिहओ, तं पराजिणिऊणं किक्किंधिगिरिणो उप्परेण गतो लंकं । रामो सीया निमित्तं विलवमाणो लक्खणेण भणिओ - अज्ज ! णाऽरिहसि सोइउं इत्थिनिमित्तं जै वा मरिमिच्छसि तो किं सत्तुपराज पयत्तं न करेसि ? / जडाउणा कहियं-रामणेण हिया सीयति । ततो 20 'जुज्झतस्स जतो पाणविओगो वा, निरुच्छाहस्स विसायपक्खाणुसारिणो मरणमेव' / ततो ते राम-लक्खणा कमेण किकिंधिगिरिमणुपत्ता । तत्थ वालि-सुग्गीवा दो भायरो परिवति विज्जाहरा सपरिवारा । तेसिं च इत्थिनिमित्ते विरोहो । वालिणा सुग्गीवो पराइओ हणुय-जंबवेहिं सहिओ अमचेहिं जिणाययणमस्सिओ वसति । ततो सुग्गीवो राम-लक्खणे धणुहत्थे देवकुमारे इव अभिरूवे परिसऊण भीओ पलायणपरो 2: हनुमंतेण भणिओ - मा अविण्णायकारणो अवक्कम, उवलभामो ताव 'के एते ?'. ततो जुत्तं करिस्साम । ततो सोमरूवं करेऊण हणुमाऽऽगतो तेसिं समीवं । पुच्छिया य णेण उबायपुत्रं - केतुभे ? केण कारणेण वणमुवगया अणुचियदुक्ख ? त्ति । ततो लक्खणेण भणिओ - अम्हे इक्खागैवं सुब्भवदसरहसुया राम-लक्खणा पितिनिओएण वणमुवगया. 1ली 3 संसं0 विनाऽन्यत्र u, ततो की u0 ne0 कसं0 / 'उ, रमाम की mo0 गो 3 zAM0 ॥ 2णुपय क 3 गो 3 zAM0 ॥ 3 जावणुजेण को वि कसं0 मोसं0 u0 me0 विना ॥ 4देग्वबिसय u0 me0 विना ॥ 5 क 3 go0 विनाऽन्यत्र गा दस ली 3 / 'गदस खं0 vA0 u0 me0 zAM0 // Page #48 -------------------------------------------------------------------------- ________________ 244 वसुदेवहिंडीए [रामायणं मिगमोहियाणं सीया हिया, तीसे परिमग्गणे परिन्भमामो. तुम्भे पुण के ? किमत्थं वा वणे चिट्ठह ? / हणुमया भणिया--अम्हे विजाहरा, अम्हं सामी सुग्गीवो. सो भाउणा वलवया वालिणा पारद्धो अम्हेहिं समं जिणायतणसंसिओ अच्छति. जोगो मित्तयाए । ततो रामेण पडिवण्णं-एवं हौ त्ति । कओ य णेहिं अग्गिसक्खिको मित्तसंबंधो । परि5 च्छियबलो य रामो वालिवहे णिउत्तो सुग्गीवेण । ते य भायरो सरिसरूवा कंचणमालासोहियविग्गहा । ततो विसेसमजाणया रामेण निसट्ठो सायको । पराइओ य सुग्गीवो य वालिणा । तओ सुग्गीवस्स विसेसणं कयं वणमालाए । एक्कसायकविवाडिए वालिम्मि रामेण हविओ राया सुग्गीवो । गतो य हणुमंतो सीयावुत्तंतमुवलहिउं । रामस्स अणेण णिवेइयं पियं । ततो रामसंदेसेण सुग्गीवेण पेसिया विजाहरा भरहसमीवं । तेण 10 य चौरंगबलं पेसियं । ततो समुद्दतीरमणुपत्तं, कमेण य सुग्गीवसहियं विजाहरपरिपालियं । तत्थ य पवदंतसमुद्दमझगयं, संधिम्मि संगमो बद्धो, उत्तिण्णं बलं लंकासमीवे, मुवेलासु आवासियं । रामणो वि नियगपरिवार-बलसमग्गो न गणेति रोमं सखंधारं । ततो [*णे*] णं विभीसणो विणयपणओ विण्णवेइ-रायं ! हियमप्पियं पिसामी गुरुणा भिच्चेण बंधुणा वा वोत्तबो. अजुत्तं तुम्भेहिं कयं रामभारियं सीयं हरंतेहिं. एवं नाम 15 खलियं हौ. इयाणि अप्पिज्जौ. अलं कुलक्खएण. खर-दूसणा वाली य विज्जासहिया वि णेण अजत्तेण विवाडिया. सामिणा वि भिञ्चदारा वि णोऽभिलसणीया, किं पुण परस्स बलवतो?. इंदियजए जओ ठिओ पत्थिवाणं. चउबिहा बुद्धी बुद्धिमतो वण्णेति-मेहा, सुई, वियक्का, सुभे अभिनिवेसो त्ति. तुम्हे मेहाविणो मतिमंता कह वि कह वि कजसिद्धीय कारणं. अहिनिवेसो पुण अकजे, जओभे विण्णवेमि. जो कवलो गसियंतीरै, उवभत्तो 20 परिणमै य, परिणओ य पत्थो सो भुंजियव्वो. एवं चिंतेऊण हियबुद्धी अप्पेह रामभारियं. सिवं हौ परिजणस्स । ततो एवं विहेहिं भण्णमाणो वि न सुणै रामणो जदा, ततो विभीसणो चौहिं मंतीहिं सहिओ राम्मुव्ग्तो। सुग्गीवाणुमए य 'विणिओ' त्ति स्म्मान्निओ। विभीसणपरिवारो य जे विजाहराते राम्सेन्न्म्न्नुप्वित्त्त्था। ततो तेसिं रामणसंतकाणं रामपक्खियाण विजाहराण य धरणिगोयराणं संगामो पवत्तो । दिवसे दिवसे वए रामबलं । ततो रामणो परिक्खवियपहाणभडवग्गो संगामजयं कंखमाणो संबविज्जाछेयणी जालवंतीविजं साहेउमार्द्धो। उवलद्धविजासाहणपरं च रामणं रामजोही (ग्रन्थानम्-6900) अभिभविउमारद्धा पविसिय नयरं । तओ कुद्धो सण्णद्धबद्धकवओ रहेण सपरिवारो निग्गतो । दारुणं जुद्धं काऊण लक्खणेण सह संगामे [ * मारे * ] 1तओली 3 विना ॥ 2 साइको u0 me0 विना ॥ 3 रामस्स खदेग् ली 3 ॥ 4 देग्पण्णो vi0 u0 me0 विना॥ 50ति तथा सवि0 u0 मे. संसं0 विना॥ 6 हिए बुद्धीसुप्पेय रामदेग् उ 2 me0 विना॥ 7 देग्णसमुप्पवि0 u0 me0 विना । / 8 रामपक्खिवैपहादेग् u0 me0 विना ॥ 9 u0 me0 विनाऽन्यत्र--सब्वे विजे छेयणमिहाजाव. छंती ली 3 mo0 saM0 go3 shaaN0| 'सव्वविजाछेयणी महाजालवती ksN0॥10देघ्म्भि u0 me0 विना॥ Page #49 -------------------------------------------------------------------------- ________________ दहिमुह-सयणवेगाईर्ण उत्पत्ती] चोदसमो मयणवेगालंभो । 245 मारद्धो [ *गओ । जाहे अत्थाणि से सवाणि पडियाणि, अविसण्णमाणसो तओ चक्कं [ * मुक्कं मंडलाणि * ] लक्खणवहाय मुयतिं रामणो रोसावियनयणो । तस्स य लक्खणस्स तं महाणुभावयाए बच्छत्थले य तुंबेण पडियं । तं च णेण अमूढहियएण रामवहाय मुक्कं तस्स सीसं सकुंडलै-मौडं छेत्तूण लक्खणसमीवमुषगयं देवयाऽहिद्वियं । इसिवादिय भूयवाइएहिं य गगणतलमुवगएहिं मुक्काओ पुप्फवुट्टीओ, वागरियं च गग- 5 णे - उपण्णो एस भर हे वासे अट्ठमो वासुदेवो त्ति । ततो विहीसणेण पसंते संगामे उवणीया सीया, विज्जाहरवुडपरिवुडा य वीसज्जिया । अणुमए य विहीसणेण सकारिओ रामणो । ततो अहिसित्तो विहीसणो अरिंजेयनयर मुद्दिसिऊण, सुग्गीवो विज्जाहरसेडीए नरमुद्दिसिऊण राम-लक्खणेहिं । ततो रामो सीयसहिओ विहीसणेण सपरिवारेण सुग्गीवसहिण विमाणेण नीओ अओज्झानयरिं । भरह- सत्तुग्धेहिं य पूएऊण स-10 नायरेहिं मंतीहिं अहिसित्तो राया । ततो य णेण महत्पभावेण विभीसण-सुग्गीव सहिएण अहिजियं अड्डभरहं । ठिओ य अरिंजए विभीसणो राया ॥ तस्स य अज्जउत्त ! विहीसणस्स राइणो वंसे विज्जुवेगो नाम राया, तस्स विज्जुजि - ब्भा देवी, तीसे पुत्ता अम्हे तिणि जणा - दहिमुहो डंडवेगो चंडवेगो य, दुहिया मयणवेगा । कयाई राइणा सिद्धादेसो पुच्छिओ-भयवं ! कण्णा इमा रूववती कस्स 15 मण्णे भारिया होहिति ? केरिसा वा से रिद्धी भविस्सइ ? त्ति । ततो तेण आभोएऊण भणियं -रायं ! एसा अड्डभरहादिवपिउभज्जा भविस्सइ, तस्स बहुमया पुत्तपसविणी । ततो रण्णा पुच्छिओ-सो भयवं ! कहं जाणियवो ? कत्थ वा निवसइ ? ति । नेमित्तिणा आभोएऊण भणियं - रायं ! तव पुत्तस्स डंडवेगस्स विज्जं साहेमाणस्स जो अवरिं पडिहिति. तरस य महाणुभावयाए तक्खणमेव विज्जासिद्धी भविस्सइ त्ति । पूइओ गतो नेमित्ती । 20 दिवितिलए यतिसेहरो राया, देवी तस्स सुप्पणही, पुत्तो हेप्फओ । तेण य सह पुवपुरिससंर्चियं चिरविरोहो मम पिउणो विज्जुवेगस्स । महया बलसमुदएण य कयाई आगतो तसेहरो । तेण [*गहाय*] अमरिसिओ विज्जुवेगो जुज्झमाणो णयर बाहिं गहितो जीवग्गाहो, बद्धो य । अम्हे य सपरिवारा असत्ता वारेडं निग्गया नयराओ इमं पद्मयमागया । पुपुरिसनिवेसियं तेण वि अरिंजयं गहियं, भुंजति संपयं । नेमित्तिकादेसं संव- 25 दितं । परितुट्ठेहिं य अम्हेहिं मयणवेगा तुम्ह समीवमणुपेसिया मोक्खवर निमित्तं । तुभेहि य पडिवण्णं । मुक्कवेरा य मण्णमाणेहिं अम्हेहिं दत्ता कण्णा तुब्भं ति ॥ एवं कहियं दहिमु य । 'सो य तिसेहरो मायावी, अत्थेषु य विसारौत्ति मया वि तस्स परिक्खानिमित्तं अत्थाणि साहियाणि दहिमुहोवएसेण, सिद्धाणि य । 1णमणसात zAM0 विना ॥ 2 कर्म0 संसं0 विनाऽन्यत्र -- देग्ति रामो रोदेग् ली 3 उ 2 me0 / ति मो रोदेग् mo0 गो 3 | 3 'लं समौ zAM0 विना ॥ 4 आगारि zAM0 विना ॥ 5 'जरनय' zAM0 / एवमग्रेऽपि कचित् कचित् ॥ 6 अतोज्झा zAM0 ॥ 7 देवति zAM0 ॥ 8 यं वे zAM0 ॥ Page #50 -------------------------------------------------------------------------- ________________ 246 वसुदेवहिंडीए [ वसुदेवेण तिसेहरपराजिष्णणं ओ दिवसे केवि गएसु तिसेहरो ऽमयणवेगा दारिया कस्स वि धरणिगोचरस्स दत्तत्ति सोऊण रूसितो आगतो सबलवाहणो । सुणामि य कोलाहलं तिसेहरबलतासियस्स जणस्स । ततो मया भणितो दहिमुहो - मा विसायं वच्चह, अम्हेहिं सो तत्थगए हिं विवाडेयधो, ससुरो य मोएयबो त्ति जै मचुणा चोइओ सयमागतो, नणु सिद्धं क 5 अम्हं ति । गतो हं सण्णद्धो धवलतुरंग जुत्तं हेमघंटिकाकिणिकिणायमाणं निउणसिप्पियघडियं अणेगपहरणभरियं रमारूढो । दहिमुहो य मे सारही । दंडवेग चंडवे गप्प मुहा य जोहा बरतुरय-कुंजरे सपरिवारा दुयमारूढा । ततो संपलग्गं जुद्धं परेसिं अम्हं च बलस्स । तिसेहरजोहा य पुवं लब्जया भणति - पणमह रायं सरणागयवच्छलं, मा इहं पि विणस्सिह । ततो दंडवेगेण भणिया - किं विकत्थिएणं ?, दरिसेह सामत्थं, जो न बीहेही सो 10 ने पायडो होही । ततो सरजालेहिं परोप्परं छाएंता जुज्झति सूरा । मुक्कं च तामसं तिसेहरेण अत्थं, जायं च तमोभूयं । सण केवलं परो अप्पणो य तज्जिउमारद्धा । भीया य अम्हं सेणिका । एवं च अत्थेसु पडिहम्ममाणेसु मायावी तिसेहरो कुविओ ममं सरवरिसेण घणो विब पञ्चयं छाएमाणो पडिरवेण उवागतो 'सूरै ! रक्खसु अप्पाणं इदाणिं' ति । मया से हुत्याए मोहं कथं सायकवरिसं अंतरिक्खोपरागेण घणजालं । ततो सत्थिकण15 सत्था (?) क्खित्ता हवंति मम वहाय । अहं पि निवारेमि पहरणाणि तेण णिसिट्ठाणि । तं च मम्मदेसे सरेहिं अमोहेहिं गलेमि । ततो सो छिण्णरज्जु इंदकेऊ इव पडिओ धरणिपट्टे अचेयणो । तद्वत्थं च दडूण हेफगो सपरिवारो भीतो अवकंतो । दहिमुहएण्संदेसेण य विज्जाहरा गया निब्भया, गहितं च नयरं, मोइओ य विज्जुवेगो गया । I तओ मि पूइओ ससुरेण परिजणेण य वसामि अमरपुरिपडिबिंबभूए अरिंजयपुरे 20 नयरे । सेवति मं आयरेण दहिमुहो । वच्चै य सुहेण कालो सह तीए विणीय-रूव-कुलसालिए मयणवेगाए । ण परिहायति किंचि परिभोगविहीए । जाया य देवी आवण्णसत्ता गब्भसोभाविवड्डियलायण्णा । कया च मयणवेगा परिकम्मकारीहिं आयरेण पसाहिया, कलहोय-कणक-मणि पंजोतियाऽऽभरणभूसियंगी, महुमासचंपगलया इव कुसुमिया सोभमाणी उवागया मे सभीवं । 26 तीसे कुंडलजुयलालं कियवयणसयपत्तं चक्कजुयलपरिग्गहियं पिव सयवत्तमद्दिकतरं रेहै य से । ततो मया हरिसिय हियएणाऽऽभट्ठा - पिए वेगवति ! गहिया ते सोभापडाग त्ति । सा य भणति कुविया - जा ते मणंसि साहीणा पसंससि सोभमाणी आलिहियमिव किंचि । मया ततो भणिया-सा दूरत्था, कीस अकारणे कुप्पसि ?, तुमं चेव हिययसण्णिहिया, परिहासो कओ, न ते छलो गयो । ततो सा ममं भणति - मम समीवे जीसे नामं गिण्हसि स च्चैव तव 30 पिया हवौ. अभुंजणे य कीस उववासपरिवञ्चणं ? ति अवक्कओ (?) / 'जणाकुले ण य तिण्णा 1 'महिरू' zAM0 ॥ 2 वेगो भणति किं zAM0 ॥ 3 रचकरस अप्पा' zAM0 विना ॥ 4 गालेति zAM0 विना ॥ 5 'हसण zAM0 ॥ 6 पुच्चोविया zAM0 ॥ 7 अहि" zAM0 ॥ Page #51 -------------------------------------------------------------------------- ________________ वसुदेवस्स जरासंधपुरे जूयरमणं] पन्नरसमो वेगवतीलभो । संजाववेडं, वेविरकोवणा होहि, पुणो णं पसाएमि' त्ति चिंतेतो अच्छहे पसायकरणं ॥ ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए मयण. __वेगालंभो चउद्दसमो सम्मत्तो ॥ मयणवेगालंभग्रन्थानम्-515-26. सर्वग्रन्थानम्-6964-21. पनरसमो वेगवतीलंभो मुहत्तंतरस्स य पुणो आगया पसन्नमुही । पसाइयाए य कलकलो जातो । रभसेण उहिया 'पासाओ पलित्तो ति । दिवो य मया खरमारुएरिओ विवड्डमाणसिहापगरो जलणो । सा मं घेत्तूण उप्पइया वेगेण गमणतलं णिक्खिविउमणाए । पस्सामि ब माणसवेगं उत्ताणयपसारियकरं घरेउकाममिव । ततो ममं मोत्तूण तं पहाडेति । सो वि पलायति । 10 अहमवि घुघुयंतो पडिओ तणकूडोवरिं । न मे काइ पीडा सरीरस्स । मन्नामि य-विजाहरसेढीए वट्टहे त्ति|चिण्तेमि य-अरिंजय कयरम्मि दिसाभाए होज ?, अण्णं वा विजाहरनयरं ति । मुहुत्तंतरेण जरासंधगुणुकित्तणं कुणति पुरिसो गायमाणो णाइदूरे । अवइण्णो य मि पलालकूडाओ, पुच्छामि णं-किनामधेयो जणवयो ? नयरं वा कयरं? इहं वा को सामी? / सो भणति-भरहवासतिलयभतो विसेसगुणसंपओ मगहाजणवयो, जै ते कहासु सुओ. देवगिहोवममिमं च रायगिहं नयरं. वियद्दहसुतो य सामंतपत्थिवपणयमौडमणिकराऽऽरंजियपायवीढो जरासंधो राया. तुम वा कओ एसि जओ नयाणिसि जणवय-पुर-पत्थिवे ? ति । मया भणिओ-किं च तुह मा~ जो एमि ? त्ति । ततो चिंतेमि-न एस विज्जाहरसेढी, पविसामि नयरं, ततो जहारुइयं थाणं गमिस्सं । ततो पुक्खरिणीए हत्थ-पाए पक्खालेत्ताणं ऐगओ मि नयरं । पस्संतो य नयरविभूई पत्तो 20 य जूयसालं । तत्थ य महाधणा अमच्च-सेट्ठि-सत्थवाह-पुरोहिय-तलवर-दंडनायगा मणिरयण-सुवण्णरासिं रएऊण जूयं रमति । उवगतो य मि तेसिं समीवं । ते विम्हियमुहा निरिक्खंति, भणंति य-सागयं ?, उवविसह, जै अत्थि अहिप्पाओ खेल्लह त्ति । ततो मि उव्वित्त्त्थो। ते भणति-साहीणेणे धणेण इहं कीलंति इब्भपुत्ता. तुब्भे केण खेल्लहि ?-चि । मया से अंगुलेयगं दंसियं-पस्सह त्ति । तेहिं पञ्चवेक्खियं । मणति कुसला-एयस्स बह-23 रमोलं साहियं सयसहस्सं ति। ततो तेसिं अणुमए खेल्लिउं प्य्त्तो। तेहि य सुवण्णं(ण)मणीए य ठविया कयग्घा । तेसिं पुण माणीणं जघण्णा सयसहस्समोल्ला, मज्झिमा बत्तीसचत्तालीस-पण्णाससयसहस्समोल्ला, उकिट्ठा असीति-नौतिलक्खमोल्ला, अतिनिकिट्ठा प्ण्च्स्या। ततो ते जिप्पमाणा बिउण-तिउणाणि पत्ताणि धरति । ततो मया भणिया-हौ, 1मयणवेगालंभो घटदसमो भासासओ सम्मत्तो इत्येवंरूपा पुष्पिका zAM0 ॥ 2 पसाहेति shaaN0॥ 3 ध्रुग्धएंतो zAM0 ॥ 4 उ 2 मे. क. विनाऽन्यत्र-देग्या उजुवएसि त्ति ली 3 / 'या जुवएमिति मो. saM0 गो 3 ॥5॥mo0 saM0 गो. विना ॥ 6 चक्खवियं zAM0 विना ॥ Page #52 -------------------------------------------------------------------------- ________________ 248 वसुदेव हंडी [ जरासंधपुरिसेहिं वसुदेवस्स मारण कीर लेखसंकलन्ति । ततो आगलियं । तत्थ पासणिया भणति - अज्जेण पाहुणएण कोडी जियति । ततो सुवण्णस्स मणीणं मोत्तियस्स विहागसो कया पुंजा । जूयसालाहिगतो पुरिसो मया भणिओ-गच्छ सोम्म !, दीणं किवणं अणाहं जणं सदावेहि, अहं वित्तं दाहामिति । ततो निग्गतो, तेण घोसियं - जो धणत्थी किवणो दरिदो वा सो एउ जूय5 सह, पाहुणो को वि देवरूवी कामओ धणं देइ । ततो जणो अत्थी पहगरेण आगतो । अहं सुवण्ण-मणी-मुत्ताफलाणि य देमि । अम्हितो ततो जणो भणति - ण एस माणुसो, अवस्सं धणदभवणचरो कमलक्खो जक्खो हवेज्ज, जस्स कर्यवरे व कंचणे य मणीसु य अण्णा । थुणं (ण) ति मं लोगो - देवो पुहैवती होहिति वद्धमाणो सिरीए त्ति । 1 I एत्यंतरे रायपुरिसा आगया । ते मं भणंति - एहि, राया वाहरति ते त्ति । तेहि य सह 10 पत्थिओ म्हि । अणुप जणो वच्चै मा (मं) णं पीईए । रायभडेहिं य निब्भस्थिओ लोगो । 'किं रायकुलं पवेसिज्जइ धम्मपुरिसो एसो ?' त्ति जणवाए सुणमाणो मि पविट्ठो मिरायकुलं । तद्दारव्भासे य भांति णं - निवेदेह रण्णो । ( प्रन्थानम् - 7000) तेहिं मि एगंतं अतिणीओ । ततो बहूहिं वीसत्थो निबद्धो । अवकौगं करकरस्स भणति केइ - कीलाहि । केइ भांति - अहो ! अकज्जं, जं एस तवस्सी हम्मैति । मया भणिया - साहह, को णे अवराहो 15 जेण हम्मामि ? न य विवदामि रायउले, अवस्स मज्जा अत्थि त्ति । ते भांति - सुणाहि, कहेमो - राया पयावतिसम्मेण णेमित्तिणा भणिओ - राय ! तव कल्लं सत्तुपिया इहं एहिति. रण्णा पुच्छिओ - किह नायबो ? त्ति सो भणति - जूए कोडिं जेऊण जणस्स दाहिति, एवं नायो त्ति ततो रायसंदेसेण जूयट्ठाणेसु [ पच्चैया पुरिसा ] ठविया तुमे कोडी दिण्णा. एसो अवराहो । ततो मया चिंतियं - अहो ! पमाएणं मि एरिसिं आवई पत्तो. जै बाहिं 20 पुच्छिओ होंतो, कहिंता य कारणं, तो पुरिसक्कारेण नित्थारेंतो मि अवस्सं अप्पाणं. अहवा बद्ध-पुट्ठ-निकाइयस्स पुत्रकयस्स असंवेइयस्स नत्थि मोक्खो को वा विसाओ ? सुहदुक्खाणि संसारीणं सत्ताणं सुलहाणि - एवं चिंतेमि । पुरिसा जाणगं गहाय आगता । ते भणति -- एस पुरिसो पच्छण्णं नयराओ नीणेऊण हंतबो । ततो हिं भत्थए छूढो । सो समत्थओ पवहणं । ततो नेंति कहिं पि ममं पवहणगतीए । जाहे य उयारिओ मि 25 णेहिं ताहे भणति - एस अमज्जाया अयसो अधम्मो य मत्थए फलओ पयावइसम्मस्से, जो एरिसं परिसरयणं विणासावेइ- एवं वोत्तूण मुयंति मं छिण्णकडगे । तेण जाणामि जेण अणावडतो कत्थइ घुग्घुयंतो निवडिओ । तेसिं च पुरिसाणं सद्दं सुणामि--केण वि पुण अक् ति । 'जहा चारुदत्तो भारुडसौणेहिं गहितो तहा होज अहं पि भवियबाए. जहा सो साहुसमीचं पत्तों तहा मम वि सिद्धा संपत्ती होज्ज-त्ति 'जीवियदाइयाण 30 णमो सिद्धाणं' ति मणसीकरेंतो य दूरं नेउं निक्खित्तो म्हि । मुक्को य पुवदिट्ठे च चलण 1 लक्ख' zAM0 विना । / 2 यवरि व kaM0 zAM0 विना ॥ 3 अतणी क 3 गो 3 ॥ 4 देग्या भिक्खंति त्ति zAM0 ॥ 5 स मने जो zAM0 ॥ 6 तो म्हि ja0 zAM0 ॥ 7 च चारणसमणं परसा0 zAM0 ॥ Page #53 -------------------------------------------------------------------------- ________________ वेगवतीए रक्खणं सकहाकहणं च ] पन्नरसमो वेगवतीलंभो । 249 / जुयल पस्सामि । जाहे भत्थगातो निग्गतो पण्णगो व कत्तिओ, ततो परसामि वेगवतिं रोवंतिं । सा मं अवयासेऊण रोवति कलुणसोगभरं मुयंती - हा अदुक्खजोग ! हा अम्हारिसी बहूणं णाह ! हा महाकुलीण ! हा महासत्त ! किह वि सि मया सामिय ! समासाइओ. देव ! किं णु ते कथं पुत्रकक्खडं कम्मं, जेणं सि एरिसं वसणं पत्तो ? 1 ततो मया समासासिया - पिए! मुयसु सोगं, अहं भविओ साहूहिं आइट्ठो य. पूइयव - 5 यणाय रिसओ. मया वि कोइ पीलिओ पुवभवंतरे, जेण मे एरिसं दुक्खमणुपत्तं. कम्मविवागा एरिसा, जेण खेमंति भयमुप्पज्जति, भयट्ठाणे य परा पीती . नेय वसणवस गएणं बुद्धिमया विसाओ गंतबो. सुह- दुक्खसंकलाओ एंति अणिच्छियाओ वि. तत्थ सुद्दे जो न मज्जति दुक्खे य जोन सीयति सो पुरिसो, इयरो अवयरो । तओ मया पुच्छिया--तुमे कहं अहं जाणिओ ? कहं वा इमं कालं अच्छिया सि महापुरे 10 नियगघरे वा ? / ततो मे रोवंती साहति - सामि ! अहं पडिबुद्धा तुम्भे य सयणीए अपस्समाणी कंदिउमारद्धा 'कत्थ मण्णे पिययमो ?' त्ति । अस्थि य मे संका - भाउएण माणस - वेगेण हिओ । ततो रोवंतीए रण्णो निवेइयं - ताय ! अज्जउत्तो न नज्जति कहिं ? ति । ततो संतं रायकुलं, कुणति जणो बहुततो---दीविगाहिं मग्गेज्जह सम्मं । ततो नरवैभवणस्स नय कस्सति अतिगयमग्गो दीसति दुवारेसु पिहिए । पभायाए रयणीए पमयवणे य 15 महतरएहिं देवीहि य अदीसमाणेसु य तुब्भेसु देवीय राइणा पुच्छिया मि-पुत्त ! मुयसु ताव संतावं, अत्थि ते विज्जाओ, ततो आवत्तेऊण पुच्छ वर्त्ततं भत्तुणो । ततो मया लद्धसणार हायाय आवत्तिया विजा । सा मे तुमं कहेइ पवित्तिं । ततो मया रण्णो देवीए कहियं - आरोगो ताव अज्जउत्तो माणसवेगेण हिओ. संपयं भवियबयाए विज्जाहरेहिं परिगहिओ. वीसरिया अम्हे, तेसिं विज्जाहराणं भगिणी मयणवेगा नाम, तं दाहिंति त्ति 120 ततो राइणा देवीए य अहं भणिया - पुत्त ! मा तप्पसु, 'जीवंतो नरो भदं परसई' त्ति अवस्सं अविग्घं तव सामिणो. एयं कज्जं तुमे समेहिसि भत्तणा सह, किं सो परिचयस्सत्ति गुणवतीतो भारियाओ ?. तुमं पुत्त! कामकमा, इच्छाए पियसमीवं वञ्च सि निरुस्सुका . इमं ते सहिं, तुमे अच्छमाणीए अम्हं च दारियाए आगमो भविस्सइ ति । ततो मया भणियंसङ्घविज्जाहरीओ आगासगाओ सभत्तुकाओ, अत्तणो छंदेण ण गच्छंति, गरुए वि कज्जे एगा - 26 गिणीओ वि वज्जा. न य मम जुत्तं सवत्तीसमीवं गंतुं. जत्थ पिएण ठविया तत्थ मया कालो मेयोति. तुमं पायमूले निवसंतीए को मे संतावो ? / एवं च महापुरे सरीरसारक्खणनिमित्तं देवी अणुबज्झमाणी एकं कालं भोयणममिलसमाणी पंजरगएकचक्कवागी विव कालं गमेमि । ततो तुब्भं दंसणकंखिया देवि आपुच्छिऊण गगणपण भरहवासमवलोकयंती पत्ता मि अमयधार पत्रयं । तं नगं अतिक्कमिऊण अरिंजयपुरमैगया । तत्थ 30 1 'स्सौ चि zAM0 विना ॥ 2 पुस्तका ! मग्गमाणी इच्छा0 zAM0 ॥ 3 निस्संका zAM0 ॥ 4 'ओ कामगाओ सभदेग् कसं 0 ली 3 उ 2 me0 ॥ va0 [hiM0 32 Page #54 -------------------------------------------------------------------------- ________________ 250 वसुदेवहिंडीए [ वेगवतीए सकहाकहणं तुब्भे मयणवेगा मम नामेण आभट्ठा । सा रुट्ठा । मम य परितोसो परो जातो ऽसुमरति मं सामि!' ति । सा उवकता । तयणंतरं विउविऊण अग्गि मयणवेगारूवधारिणी सुप्पनही घेत्तूण तुन्भे नीणेइ वहेउकामा । ततो हं भीया तीसे पलायमाणी, सा अहिंगविज्जा ममाओ, 'हा! सामी विहम्मैऽत्ति हिट्ठा पसारियकरा मि ठिया |मुक्का तीए । धरतीए रोसेण आया 5 विजाए ऽमाणसवेगोत्ति दीसामि । 'दास माणसवेग! सामि मे हतुं icchasi'tti मोत्तूण तुम्हे पहाइ मं । अहमविभीया पलायमाणी जिणघरं [*लंघणाइमुही*] सरणमहिलसमाणी अपत्ता जिणघरं गहिया तीए पावाए ह्या। 'जहिच्छयं भत्ताररक्खणुज्जए हौ इयाणिं' ति विज्जाओ अक्खेऊण गया गुरुगुर्ती। ततो हं घायं विज्जाहरं (रणं) च अगणेमाणी 'सामी मण्णे कहिं ? किं वा पत्तो वि होज ?' ति तुम्भे मग्गमाणा तं दिसमणुसरमाणी परिब्भ10मामि रोय्मान्नी। ण मे पाणे भोयणे वा आसा । ततो आगासे वायं सुणामि-एस ते सामी छिण्णकडगाओ पडै, मुय सोगं ति। ततो मया गहिओ भत्थको उवगयाय इम पएसं, आणीओ दुगुन्न्य्र्स्ण्जाय्दुक्खाए। विजापभावो य मि णाह ! अजप्पभिई नत्थि । __ततो मु पंचनदीसंगमासणं आसमपयं गयाइं । पिया धरणिगोयरी जाया । वरुणो दियं च पुलिणं दहपंतीओ ओगाहेऊण ण्हायाणि कयसिद्धपणामाणि उत्तिण्णाणि । तत्थ 15 य सादूणि फलाणि गहियाणि मया । ततो पासियाणि दुवग्गेहिं वि । पीओदगाणि आयं ताणि पस्सामो' दुमगहणविभूई तणाणं । पुण्णाग-पणस-नालिकेर-पारावय-भवगय-णमेरुए दरिसेमि वेगवतीए सोगविणोयनिमित्तं । ततो बंधवजणमज्झगया विव रिसिसमीवे रयणिमैवाहैत्ता कल्लं दिवसकरकिरणजालपरद्धंधकारे निग्गया मु आसमपयाओ रिसीहिं विम्हियवित्थारमाणणयणेहिं दीसमाणाणि 'अवस्सं देवमिहुणमिमं कोऊहलेण माणु20 स्समुवगयाणि' त्ति पसंसिजमाणा । णिग्गयाणि रिसिथाणाओ पत्ता मु वरुणोदकं वेग वतिहिययविमलोदकं । रमणिजयाय तीसे पुलिण-दहसोहाणि पस्समाणाणि, सीमंनयरं(?) च विविहधाउकयंगरागं, गगणपमाणमिव मिणिउग्गयं, वरुणोदिकासलिलपक्खालिज्जपायं दूरं गयाणि । भणिया य मया वेगवती-पिए! न ते सोगो करणीओ विजाविरहियाई मुंति. सका इहं पएसे निरुस्सुएहिं कालं गमेउं. जत्थ वा भणसि तत्थ वच्चामो त्ति । ततो 25 भणति-सामि ! तुब्भ जीवियपरिरक्खणनिमित्तं चेहमाणीए विजापरिभंसो विमे ऊसवो. भारियाए भत्तुणो पाणेहिं वि पियं कायवं ति, एस लोयधम्मो. तुझं पासे परिवत्तमाणीए पयडो आणंदो त्ति ॥ ॥ वेगवैलंभो पन्नरसमो स्म्म्त्तो॥ वेगवडलंभग्रन्थानम्-112-13. सर्वग्रन्थानम्-7077-2. 1 मोहिम zAM0 विना । / Page #55 -------------------------------------------------------------------------- ________________ बालचंदासंबंधो] सोलसमो बाल्च्ण्दाल्ण्भो। सोलसमो बालचंदालंभो एवं च अण्णोण्णाइसएहिं वयणेहिं पीइमुवणेताणि एकमेकस्स पस्सामु हरियपत्त-पल्लवपुप्फ-पिंडिपरिमंडियस्स, मणोसिलाधाउरंजियांजणगिरिसिहरसरिसस्स, कुसुमभारणमिरीय सहकारलयाय छच्चलणरवमुहलाय समालिंगियस्स असोगतरुवरस्स अहे कसणुप्पलपलासरासिसामलाय सिलाय निसणं कण्णं कणगमयं पिव देवयं नागपासपडिबद्धं । चिंतियं 5 च मया-किं ण वणदेवया एसा? अहवा अच्छरा कस्सह निओएणं एव्ण्रूव्स्न्निया?| तं च पेच्छमाणी वेगवती विण्णवेइ-अजउत्त! इमा दारिया उत्तराइ सेढीयं गगणवलहनयराहिवैस्स चंदाभस्स दुहिया, मीणगाए देवीए अत्तिया, मम बालभावसहीया बालचंदा नाम, एसा महती रायकुलजाया अपरिग्गहा. कुणह से जीविएण पसायं. विज्जापुरचरणपीलिया नागपासबंधेण पाणसंसए वट्टए. तुभं पभावयाए नत्थि किंचि असझं 10 ति । ततो मया तीसे वयणमणुयत्तमाणेण साणुकंपेण य 'एवं भवौ' त्ति पडिस्सुयं । धणियं पीलिया य बंधणेण उक्खित्ता विमोइजमाणी वि आभट्ठा वि भएणं इंदलट्ठी विव मुक्करस्सी धस त्ति धरणीयले पडिया, मुच्छिया । पडियविग्घा य पत्तपुडयगहियसलिलेण समासासिया दक्खिणवायवीइया इव वसंतनलिणी पञ्चागयसोभिया, वेगवतीए पणया भणतिसहि! दंसिओ मे सिणेहो जीवियदाणेण. किं च न एत्तो पहाणदाणमस्थि जीवलोए । ततो 15 ममं कयंजली वाओअग्गियसयपत्तसिरिहारिणा हारसियदसणपडिच्छया दुम्मयाधरोहपढेण मुहसयवत्तेण विण्णवेइ-अजउत्त! अम्ह कुले विसेसेण दुक्खसाहणाओ सोवसग्गाओ य महाविज्जाओ. तुम्हं पुण मे पसाएण सिद्धा विजा. पाणच्चाए य जीवियं लद्धं । ततो मया भणिया-वीसत्था होहि. इमो ते सयणो. जै ण किलम्मसि ततो अयंतिया साहसुकहं तुब्भं कुले विसेसेण दुक्खेण विज्जाओ सिझ्ण्ति। ततो भणति-तुम्ह तेजसा ण मे 20 किलामो, निसियह, ततो वो कहइस्सं ति?| ततो मि सह वेगवतीय असोगजणसेवणिजाऽसोगसंसिओ निसण्णो । सा वि वेगवती (बालचंदा) निसण्णा सरस्सई विव रूववती पञ्चक्खं साहिउं (ग्रन्थानम्-7100) पयत्ताविजुदाढविजाहरसंबंधो देव! अस्थि इह भरहवासविभत्तो पुवावरेण लवणजलसमुद्दकयदोयपादो वेयड्ढो25 नाम प्व्वो। तत्थ य दुवे सेढीओ विज्जाहरपरिग्गहियाओ, उत्तरा दक्खिणा य । तत्थ उत्तराए सेढीए गगणगमणसमुचियाणं देवाणं विम्हयजणणं गयणवल्लहं नयरं । तत्थ राया vijAharabala~mAhappamahaNo विज्जुदाढो नाम । तेण य विजाहरा वसीकया । दुवे वि सेढीओ दहुत्तरनयरसयसोहियाओ विक्कमेण भुंजति । अण्णया य अवरविदेहाओ पडिमापडिवण्णमणगारं महाणुभावयाए इमं पव्वयमाणेऊण 30 1 zAM0 विनाऽन्यत्र --एफपिंडप ka0 u0 me0 / फेहिं पली 3 ॥ 2 देग्य व क. उ 2 मे. विना ॥ 3 देग्णकेसाय देशां0 ॥ 4 दप्पमह zAM0 ॥ Page #56 -------------------------------------------------------------------------- ________________ 252 वसुदेवहिंडीए [संजयंत-जयंताणं संबंधो संदिसति विजाहररायाणो-एस उप्पाओ विवड्डमाणो विणासाय णे हवेज, तं अविलंवियं गहियाउहा जमगसमगं पहणध णं, न भे पमाइयव्वं ति । ततो समोहा आवाहियविज्जा य उज्जयपहरणा ठिया फ्ण्तुकामा|ध्र्न्नो य नागराया अदिवाभगदेवविसजिओ(?) अट्ठावयपबयाभिमुहो प्याओ। दिहा अणेण विजाहरा तवत्था । रुसिएण य आभट्ठा-हे 5 रिसिघायगा! किं इत्थ इहाऽऽगया आगासगमणवडिया?, अविचारियगुण-दोसाण वो ण सेयं-ति भणंतेण अक्खित्ता विजाओ। उवगया विणएण नमियमुद्धाणा णागरायं भय. गग्गिरकंठा विण्णवेंति-देव! तुम्हं सरणागया वयं, सामिणो विजुदाढस्स संदेसेण अम्हे तवस्सिं वहेउं ववसिया. 'अयाणंत' त्ति साहरह कोवं. कुणह मो पसायं. कहेह, कस्स सयासे दिक्ख त्ति ? / ततो एवं विहेहिं वयणेहिं जाओ उवसंतरोसो पकहिओ सो 10 पण्णगाहिवो-भो! सुणहसंजयंत-जयंताणं संबंधो अत्थि अवरविदेहे अणेगसाउसलिलो सलिलावैविजओ । वीयसोगजणनिसेविया य वीयसोगा नयरी । तत्थ य पगासविमलवंसो" संजयो नरवती । तस्स सच्चसिरी देवी । तीसे दुवे पुत्ता-संजयंतो जयंतो y। सो य राया संयंभुस्स तित्थयरस्स समीवे 15 धम्मं सोऊण णिविण्णकामभोगो तणमिव पडग्गलग्गं रजं चइऊण निक्खन्तो सह सुएहिं सामण्णमणुचरति । अहिगयसुत्तत्थो, विविहेहिं तवोवहाणेहिं निजरियकम्मंसो, अपुवकरणपविट्ठो, घातिकम्मक्खए~ केवलणाणं दंसणं च लभ्रूण विगयविग्यो निव्वुओ। जयंतो य पासत्थविहारी विराहियसंजमो कालं काऊण अहं धरणो जातो । संजयंतो वि णवणवसंवेगेण णव पुवाणि अहीओ जिणकप्पपरिकम्मणनिमित्तं भावणाभावियाप्पा वि. 20 वित्तो विहरै । तओ उत्तमेण वीरिएण वोसहकाओ तिविहोवसग्गसहो पडिमापडिवण्णो विजुदाढेण इहाऽऽणीओ, एस मे जेहो भाया । एवं कहयति ध्र्न्नो॥ भयवओ य संजयंतस्स विसुज्झमाणलेसस्स अपडिवादिसुहुम किरियसुकज्झाणाभिमुहस्स मोहणीए खयं गए आवरणंतराए य उप्पण्णं केवलं नाणं । महेउं उवागच्छंति देवा विज्जाहरा य । देवं पुणरवि पुच्छंति-सामि ! साहह, किंनिमित्तं एसो साहू विज्जुदा25ढण इहाऽऽणिओ? त्ति । णागराया भणति-वच्चामु, कहेही भे भयवं चेव सबण्णू सवि सेसं ति । ततो उवगया विणएण पयक्खिणं काऊण आसीणा । मुणी मुणियसबभावो देवा-'सुर-विजाहराणं कहेइ मग्गं मग्गफलं च । जहा-अणाइसंसाराडविवत्तिणो विविहोवद्दवाभिहुयस्स सब्भावमजाणओ सुहेसिणो जीवस्स अरहंतेहिं भयवंतेहिं नाणाइसयदिवाकरप्पभापगासियसवभावेहिं सम्मत्त-नाण-चरित्तचिंधो मग्गो देसिओ। तं च कम्मलाघवजणि 1 सामया आवा. शां. विना ॥ 2 अहिहायगदेव ली 3 / अदिहाभागदेव shaaN0॥ 3 गति त्ति shaaN0॥ 4 जाइओ shaaN0॥ 5 देग्सो विजयंतो नर zAM0 ॥ 6 उ 2 मे. विनाऽन्यत्र-सयंबुस्स ली 3 vA0 kha0 / सयंबुद्धस्स क 3 go0 ॥ 7देगे जाए के क 3 go0 ॥ Page #57 -------------------------------------------------------------------------- ________________ विजुदाढ-संजयंताणं पुन्वभवा] सोलसमो बालचंदालंभो । 253 उच्छाहस्स भवियस्स पवण्णस्स विण्णायगुण-दोसस्स कुपहपरिचाइणो चारित्तसंबललाभेण णिच्छिण्णसंसारकतारस्स परिणिट्ठियकम्मस्स निवाणपुरसंपत्ति मग्गफलं ति॥ एत्थंतरे विजाहरा पणया पुच्छंति-भयवं! किं कारणं ति विज्जुदाढेण तुब्भे इहास्स्न्नीया। ततो भणति केवली-राग-दोसवसगस्स जंतुणो पयोयणवसेण कोवो पसादो वा भवै. वीयरायभावयाए य पुण मम उभयमवि नत्थि. तेणं भणामि एयस्स मम य वेरा-5 'णुबंधो त्ति । विज्जाहरेहिं भणियं-कहं । कहेइ जिणोविजुदाढ-संजयंताणं पुवभविओ वेरसंबंधो आसी य इहेव भरहे वासे सीहपुरे नयरे राया सीहसेणो नाम । तस्स रामाजणपहाणा अकण्हा मणंसि रामकण्हा नाम भारिया । पुरोहितो पुणो से हितो सिरिभूई नाम । तस्स घरिणी पिंगला नाम । एएण सह नरवती पसासति रज्जं । ___10 कयाई च परमिणिखेडनिवासी भद्दमित्तसत्थवाहो पोएण समुहमवगाहिउकामो पत्तो सीहपुरं । चिंतियमणेण-पञ्चवायबहुलो समुद्दसंचारो, न मे सेयं सबं सारं गहेऊणं गंतुं. विण्णायपच्चए कुले निक्खिवामि । उवलद्धो अणेण सिरिभूई पुरोहितो|स्मुदाचारेन्न् उव्ग्तो। विण्णविओ य णेण कहिंचि पडिवण्णो । मुद्दितो निक्खित्तो निक्खेवो। वीसत्थो गतो सत्थवाहो, पत्तो वेलापट्टणं, सजिओ पोतो, कया पूया । समुद्दवायाणुकूलेण पट्टणा पट्टणं 15 संकममाणो असंपुण्णजणमणोरहो विव संपत्तिं संपत्तो वाएरियजलबुब्बुओ इव विलीणो पोतो । फलहखंडेण वुज्झमाणो कहिंचि कूलमणुपत्तो । कमेण सीहपुरमणुपविहो । ऐगतो य पुरोहियस्स भवणं । णो णं पञ्चभिजाणति कलुसमती सिरिभूई । बहुप्पयारं लालप्पमाणस्स न पडिवज्जति । निब्भत्थिओ य णेण रायकुलमुवढिओ । तहेव दुवारमलभमाणो पैदिवसं रायकुलदुवारे 'पुरोहितो मे नासमवहरई' विकोसयति । पुच्छिओ रण्णा सिरि-20 भूती-किमयं? ति । भणति-सामि! वीसरियचित्तो पलवति एसो. जाणह मम तुब्भे जहाविहं विपुले वि अत्थसारे पञ्चप्पिणामि त्ति । ततो अलद्धपसरो विलवमाणो परिब्भमति, अभिक्खं च विक्कोसेति रायदुवारे-परित्तायह ममं ति । तं सुणमाणेण सीहसेणेण मंती सदाविओ, भणिओ य-जाणह एयस्स एयं कजं ति । तेण रायसंदेसेण नियगघरं नीओ पुच्छिओ य । लिहियं से वयणं, संभोइओ य । कैवाहेण पुच्छिओ ताहे 25 आइक्खति । सुबुद्धिणा निवेइयं रण्णो-अत्थि एयं कारणं ति । राया भणति-केण उवाएण साहिज्जति ? / मंतिणा विण्णवियं-सामि! तुम्हे सिरिभूइणा सह जूयं पजोजित्ता मुद्दापरिवत्तणं कुणह. केणै य vavaeseNa'bbhaMtarovatthANamaigayA निउणमती पडिहारं पुरोहियघरं पेसेह मुद्दाहत्थगयं. तेण य संगएण संदेसेण असंसयं पुरोहियभजा निक्खेवं दाहिति त्ति । रण्णा जहाभणियमणुट्ठियं । भद्दमित्तो समक्खं पुरोहियस्स विक्कोसमाणो: कयत्थो जाओ रण्णा णिक्खेवेण । सिरिभूती य निवासिओ नयराओ, किलिस्समाणोरोसविसं अविमुंचमाणो कालगतो अगंधणो सप्पो जातो। 1देग्तीए पटिहारि पेसेह shaaN0॥ Page #58 -------------------------------------------------------------------------- ________________ 10 254 सीहचंद - पुण्णचंदाणं संबंधो तप्पुवभवा य सहसेस य णो दुवे पुत्ता-सीहचंदो पुण्णचंदो य । राया जेट्ठपुत्तसहियो अणभिगहियमिच्छादिट्ठी दाणरुई । देवी पुण्णचंदो य जिणवयणाणुरत्ताणि । एवं वच्चति कालो । भवियवयवसेण चोइओ विव राया भंडागारमणुपविट्ठो य पुरोहियाहिणा रयणदि5 ण्णदिट्ठी डक्को । अवकंतो सप्पो । वित्थरंति विसवेगा रण्णो । तिगिच्छगा करेंति पडियारं । गरुलतुंडेण य आहितुंडिकेण आवाहिया सप्पा । अकारी विसज्जिया । ठितो अगं - धोरगो । विज्जाबलेण निउत्तो विसपाणे । माणगरुययाए ण इच्छिओ पाउं 1 जलणे जलते खित्तो कालं काऊण कोलवणे चमरो जातो । राया विसाभिभूतो मओ सल्लैवणे हत्थी जातो । सीहचंदो राया अहिसितो सीहपुरे, पुण्णचंदो जुवराया । सीहसेणविणासणं च सोऊण रामकण्हाए माया हिरिमती नाम अज्जा बहुसिस्सिणीपरिवारा तवे संजमे सज्झाए य उज्जुत्ता सीहपुरमागया, ठिया फासुकायं वसहीयं । ततो पुत्तसहियाय देवीय परितोस विसप्पमाणहिययाये सायरतरं वंदिया । तीय वि अणुसिट्ठा - पुत्त ! मा माइणी धम्माहिगारे भव विणिवायबहुलं माणुस्सं पियजणसंजोगा य अवस्स विप्पयोगपज्जंता. रिद्धी विय संझन्भरंजणा विय न चिरकारिणी देवा वि 15हु देवलोए पलिओवम-सागरोव माउणो, समतिरुइय विकुरुवियमणोहरसरीरा, अप्पसिहय इविसया, विणयपणयाहिं जोग्गसंपाइयसंदेसाहिं सयाणुकुलवत्तिणीहिं देवीहिं सकलकलओण्पसंगकलियसाराहिं निउणं सेविज्जमाणा न जीवियस्स विसयाणं वा तित्तिमुवगच्छंति; किमंग पुण मणुया कयली - कलीरनिस्सारयरसरीरा, पञ्चवायबहुलथोवजी विया, राय-तक्करकिसाणु -सलिलसाधारणविहत्रा, पुराणसगडमिव विविहसंठवणा, पत्तसोभा मणोरहसा20 यरस्स संकष्पवित्थयजलस्स परं पारं गमिस्संति ? थावर-जंगमाणं ताव सत्ताणं विगयासा (सू) ण वि सरीरावयवा कज्जकरा भवंति, माणुसभवं पुण सालद्धूण पायच्छित्तं भवति. एवंविहसहावमुज्झमाणीयमसुई सरीरं, तं जाव सि णिरायंका तव -संजमसाहणसहाया ताव परलोगहिए अप्पाणं निज्जोजेहि-त्ति भणतीए अजाए पायवडिया 'सुभासियं, करिस्सं सफलं संदेस' ति परिचत्तगिहवासा पद्मैया समणी जाया । सीहचंदो वि य राया डहरके भाउके 25 निक्खित्तरज्जधुरावावारो निक्खंतो sa~maNo समितीसु अप्पमत्तो तिसु गुत्तो विहरै । रामका विकेति कालेण कालियसुयं सगलं गहियं । उत्तमेहि य खमा-मद्दव -'ज्जवसंतोसेहिं तवोवहाणेहिं विविछेहिं अप्पाणं भावयंतीए पसत्थपरिणामयाए अनंताणुबंधिकसायपइक्खखमाणुपुव्वीय विणिद्धुयघातिकम्माय केवलनाण- दंसणं च समुत्पन्नं । ततो कत्था वि 'एस पवयणधम्मय' त्ति पवत्तिणीय छंदमणुयत्तमाणी सह तीए विहरमाणी 30 संपत्ता सीहपुरं, ठिया कोट्ठारपडिस्सए । वसुदेवहिंडीए [ विज्जुदाढ - संजयंत पुत्र भवकहाए 1 'याए विणासे चो' zAM0 ॥ 2 'तिरद्द' zAM0 ॥ 3 लाकलावसंकलियदेग् zAM0 ॥ 4 समाणो zAM0 विना ॥ 5 पञ्चक्खख zAM0 विना ॥ Page #59 -------------------------------------------------------------------------- ________________ 255 सीहचंद-पुण्णचंदसंबंधो] सोलसमो बालचंदालंभो । राया वि पीइसमोस्स वियरोमकूवो भत्तीए परमाए वंदिऊण पुच्छति केवलिं-तुम पञ्चक्खा सवभावा, न यावि अरहो रहस्समत्थि. कहेह मे, केण पुण पुवमवियसंबंधेण निसित्तो इह भवे तुभं ममं अहिओ (ग्रन्थानम्- 7200) सिणेहो ? / केवली भणतिअतीयकाले संसरमाणसं एगमेगस्स जीवस्स सव्वसत्ता पज्जाएण बंधवा सत्तू य आसि. आसण्णसोहिएण सिणेहाहिगया भवंति. तं suNa___ कोसलाजणवए संगम नाम सण्णिवेसं । तत्थ अहं मिगो नाम माहणो आसि । भजा य मे मदिरा । दुहिया पुण तुमं तम्मि भवे वारुन्नी। सा य सहावमहवयाए विणएण पागइएण य उज्जुभावेण वल्लहा । तत्थ अहं विविहसत्थविसारतो जिणवयणाणुरत्तो 'नत्थि इत्तो उत्तरीयं' ति पइट्ठियमती । तेण य म्हि सया साणुक्कोसो, न मे ममत्तं धणे, गास्-'च्छाद्न्न्मित्त्प्रिग्गाही॥ 10 कयाइं च देवकज्जे सज्जियं भोयणं । साहवो य उवागया । तिण्ह वि जणाण समवाओ 'पडिलाहेमि'-त्ति । वारुणी य निउत्ता 'देहि' त्ति । ततो तीए विसुद्धयरो भावो तं समयं आसि । तेण दाणफलेण ते रायकुलेसु जम्मं । तव य माया मैरा, सा पुवं कालगया pai8 नयरे ऐबलस्स रण्णो सुमतीय देवीय दुहिया हिरिमती नाम जाया । सा य पत्तजोव्वणा पोयणाहिवस्स महया संपदाए दत्ता पुण्णभहस्स र्न्नो। अहं पुण 15 तुमं सिणेहपडिबद्धाए अचइंतो परिबइउं पडिरूवस्स माणस्स न दैत्ता सो परं किंचि लहित्ता तव पयच्छामि (1) / तेण य हेउणा थीभावपुरेकडं कम्मं समन्जिणित्ता अकयसामण्णो विगयविसयतण्हो कालं काऊण हिरिमतीए गब्भे जाया रामकण्हा । पउमिणिखेडवस्थव्वो य भद्दमित्तो सत्थवाहो पुरोहियावलत्तं निक्खेवं सीहसेणेण सोपायमप्पियं गहाय सघरं पत्थिओ, चिंतेति य-कहंचि समुद्दातो जीवियसेसो इह संपत्तो मि, तं 20 अलं मे ववहारेण. जं मे पुव्वज्जित्तं वित्तं तेण समण-माहणाणं भत्त-पाण-सयणा-'ऽसणोसह-वत्थ-पायाणि देतो दवावितो य कंचि कालं कुडुंबमज्झे वसिऊण, विहाय ममत्तं पव्वैस्सं. न मे पमाएयव्वं-ति संपहारेमाणो अडविप्पएसे निसण्णो । माया से पवसियस्स सोगेण दिवस-निसासु बहुसो रोवमाणी आहारे अरोयमाणे अकल्ला जाया, 'अहो! पुत्तछलेण भद्दमित्तेण निजाइयं किं पि वेरं, तं अपस्समाणी न सत्ता जीविउ, विवसा पाणे 25 परिच्चैस्सं' ति कलुणहियया मया वग्धी जाया, परीति व्न्न्माहार्क्ण्खीया|ध्म्माभिमुहो य णाए खइओ भद्दमित्तो मम जेट्टपुत्तो सीहचंदो जातो । तुमं पुव्वभववारुणी । एयं सिणेहाहिकारणं । एसा य संसारगती-बंधू सत्तुभावमुवयति, जहा भद्दमित्तमाया. परो सयणो भवति, [जहा भद्दमित्तो] जहा वा वारुणी ! पुन्वभवे मम तुमं सिणेहति ति॥ ___ पुणो वंदिऊण पुण्णचंदो भणति-का गती सीहसेणस्स ? ति । भणति रामकण्हा-30 सुणाहि, सीहसेणो सिरिभूतिणा सप्पभूएण खइतो कालं काऊण सल्लैवणे हत्थी जातो, 1देग्स्स रागमयस्स जीव shaaN0॥ Page #60 -------------------------------------------------------------------------- ________________ 256 वसुदेव हिंडीए [विजुदाढ-संजयंताणं वणचरकयनामधेजो 'असणिवेगो' त्ति । सीहचंदो य अणगारो उज्जयो सज्झाए सुयसमुद्दपारंगतो अपडिबद्धो कयाइं च रजाओ रजं संकमिउकामो सगडसत्थेण अडविं पवण्णो । ठितो सत्थो, मुक्काणि सगडाणि, विसजिया वाहा, पसरिया तण-कट्ठहारा । हत्थी य सत्थसद्दमायण्णयंतो जवेण पत्तो तं पएसं । भीओ जणो दुग्ग-विसमपायवगहणाणि 5 य संसिओ । साहू वि जंतुविरहिए भूमिभाए सागारं पडिमं ठितो । असणिवेगो सगडाणि पलोएमाणो पडमंडवे फाडेमाणो वियरति । साहू य णेण दित्त्त्थो। पिच्छमाणस्स य से पसण्णा दिट्ठी, निव्वुययं हिययं, चिंतेउं पवत्तो-'कत्थ मण्णे मया दिद्वपुबो ?' त्ति चिंतंतस्स य से तदावरणिज्जाणं कम्माणं खओवसमेण उप्पण्णं जाईसरणं । ततो सुमरियपुवभवो अंसूणि विणिम्मुयमाणो पडिओ पाएसु साहुस्स नाइदूरे। तेण वि य 10 पारियपडिमेणं चिंतियं नूणं एस भविओ जाईसरो समुप्पण्णसंवेगो त्ति । उवउत्तेण य विण्णाओ, आभट्ठो य णेण-सीहसेण!मा विसायं वच्च, तुमं दाणसीलयाए नो उववण्णो नरए, अणिवारियधणतण्याए तिरिओ जातो । एवं भणिओ परं विम्हिओ-अहो! महाणुभागो मे पुत्तो जातो. अहवा दुहु मया चिंतियं, तवस्सी एस देवयं, असंसयं मणोगयं पि मे जाणइ. भदं ते, एवंविहस्स मे खेमं उवदिसह त्ति । भणिओ य सीहचंदेण15 सुणाहि, अरहंता विगयराग-दोस-मोहा विदितजीवा-'जीव-बंध-मोक्खसब्भावा भूयत्थं भणंति. न तेर्सि कयकिच्चाणं किंचि पवंचणे पयोयणं, तं पत्तिय जिणवयणं. मिच्छत्तसमोत्थयस्स हि जीवस्स जिणभासियपरम्मुहस्स विरतिपहदूरचारिणो सिणेहेसत्तस्स विसयरेणुओ कम्मरओ उप्पज्जति. ततो कम्मगरुययाए विविहजोणीगहणं जम्मण-मरण बहुलं संसारं परिभमति. विसुद्धपरिणामैऽज्झवसाणे वट्टमाणस्स परितणुकियाणुहावस्स 20 जिणप्पणीओवलद्धनिव्वुइपहस्स निरुद्धाऽऽसवदुवारस्स तवसलिलपक्खालियकिलेससंचयस्स सिद्धसिलोगया भवै त्ति पत्तिय पाणातिवायाओ मुसावायाओ अदिण्णादाणाओ मेहुणाओ परिगहाओ य सत्तिओ विरमसु, ततो सुगतिमविग्घेण गमिस्ससि, सिज्झियवयजोगो भविस्ससि-त्ति भणिओ भणति-सुणह भयवं!, जावजीवं बंभयारी विहरिस्सं, सेसाणं पुण वयाणं देसं पञ्चक्खाइस्सं ति । ततो साहुणा अरहंत-सिद्ध-साहुसक्खियं दिण्णाणि से 25 अणुबयाणि । अवधारियपंचनमोक्कारेण य पडिवण्णाणि भावो। 'छट्ट-'ढमेहिं भत्तेहिं खमिस्सं ति कयाऽभिग्गहो साहुं वंदिऊण जणस्स थेवं परिहरंतो अवकतो, संविग्गो कयत्थमिव अप्पाणं मण्णमाणो अणिक्खित्ततवोवहाणो विहरति । पारणकाले य जत्तेण रीयंतो भग्ग-मिलाण-परिसडिय-पंडुपत्तकयाहारो विरागमर्गेमवढिओ कयाइ गिम्हकाले बहुकदमं अप्पोदयं सरमवतिण्णो पाणिय पाउं । जहा जहा अवगाहति तहा तहा अवस30 ण्णो, मंदप्पाणयाए य असत्तो नियत्तिउं । चिंतियं च णेण-अहं खमणकिलंतो असत्तो 1देग्वा सुह shaaN0॥ 2 देघतत्तदेग् उ 2 me0 ॥ 3 देग्मरूवज्झाणे ली 3 ॥ 4 ली 3 विनाऽअन्यत्र-गवडिओ u0 मे। गहवडियो क 3 गो 3 / गमडिओ zAM0 / / Page #61 -------------------------------------------------------------------------- ________________ पुषभनिओ वेरसंबंधो] सोलसमो बाल्च्ण्दाल्ण्भो। कद्दममुत्तरिउ, एयावत्थस्स य मे सेयं आहारपरिचायं काउं । भत्तं वोसिरियं जावज्जीवं । ___ अह य पुरोहितो वि चमरभावे वणदवग्गिजालपलित्तदेहो कालं काऊण वेराणुबंधजणियजम्मसंताणो कुक्कुडसप्पो जातो। वणविवरगएण य दिट्ठो हत्थी, संजायरोसेण य खइओ, विसपरिणओ नमोकारबहुलो 'इमो पहाणकालो, अण्णं च मे सरीरं, अहं अण्णो' त्ति मण्णमाणो पसत्थज्झाणोवगओ कालगतो महासुक्के कप्पे सिरितिलए विमाणे सत्तरससागरोवमठिईतो 5 देवो जातो । सियालदत्तेण वाहेण दंत-मोत्तियं च से गहियं । धणमित्तो य वाणिओ पच्चंते वलंजेति । वाहेण य से परिचयगुणेण पीईदाणं दिण्णं । ते य दंता पहाणमोत्तियं च 'सलक्खण' त्ति विण्णाउं धणमित्तेण ते मित्तयाए दिण्णा । तुमे परितुद्वेण संतेण पूइओ विहवसंपायणेण । एए य ते दंता सीहासणम्मि निउत्ता, मोत्तियं च चूलामणिम्मि । तं एरिसी संसारगती-सोगट्ठाणे तुट्ठी हवै, भवंतरगयस्स पिउणो सरीरावयवे लबूण अन्न्न्नान्न्याए॥10 सीहचंदो वि अणगारो विसुद्धेहिं संजमट्ठाणेहिं चरित्तसोहीए वट्टमाणो अपरिवडियसंवेगो दीहेण परियाएण उवरिमगेवेजेसु पीईकरे विमाणे एकतीसं सागरोवमहिती देवो भविस्सति । कुक्कुडसप्पो य वाणरजूहाहिवइणा कीलापुबं साहाओ साहं संकमिउकामेण गिहीओ, मारिओ य पंचमपुढवीए सत्तरससागरोवमद्वितीओ नेरइओ जातो, तत्थ परमासुभं सुभदुल्लहं निप्पडियारं वेयणं अणुहवै-त्ति कहिए पुण्णचंदो जायतिबसंवेगो सावाधम्मं 15 पडिवज्जति । ततो वंदिऊण स्गिह्मुव्ग्तो। रामकण्हा बहुं कालं केवलिपरियायं पाउणित्ता परिनिव्वुया~ / सो वि य राया सविसए अमाघायं पोसहं च विहीए अणुपालेमाणो, समण-माहणे य पडिलाहेमाणो, जिणपूयाए य समुजुओ पसासइ रज्जं । दंडनीईए य मायापयोगमपडिकमित्ता भवंतरेत्थीवेयणिज्जणुभागी कयभत्तपरिच्चाओ महासुक्के कप्पे वेरुलिए विमाणे 20 देसूणसत्तरससागरोवमहितीओ देवो जाओ। जंबुद्दीवयभरहे वेयड्ढे य उत्तरायं सेढीयं निचालोयमणिप्पभाहिं निच्चालोयं नाम नयरं । तत्थ अरीणं पराभवणसीहो अरिसीहो राया । तस्स सिरी विव कमलरहिया सिरिहरा देवी । ततो पुण्णचंदो देवो ठितिक्खएण चुओ सिरिहराए गम्भे विमलजसधरा जसोहरा नाम दारिया जाया । सा पालणगुणेण निरुवहयसरीरा निरुया आएज्जवयणा वा-25 गसंपन्ना रूवस्सिणी सयणबहुमया विधेया परिजण-विण्णाण-लायन्न-विणयालंकिया पत्तजोवणा उत्तराय सेढीयं पहंकरायं नयरीयं सुजावत्तस्स रण्णो महया अत्थसंपदाए दिण्णा, तस्स वि य बहुमया आसी । केणै कालेण सिरितिलयदेवो सीहसेणजीवो चुओ जसोहराए गन्भे पुत्तत्ताए पञ्चायाओ । अविमाणीयदोहलाय कालेण य जातो रस्सिवेगो नाम कुमारो। कमेण य परिवड्डिओ संगहियकलाविहाणो य जुयरायाहिसेयं प्त्तो। 30 कयाई च सुज्जावत्तो राया धम्मरुइ-धम्मनंदचारणसंबोहिओ रस्सिवेगसण्णि1 तदस उ 2 me0 विना ॥ 2 या । घोसावेति य राया zA0 ॥ va0हिं. 33 Page #62 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [ विज्जुदाढ- संजयंत कहापसंगे क्खित्तरज्जाहिगारो अणगारो जातो संजमं अणुपालेइ । खवियघाइकम्मो य केवलनाणं लद्धूण निरुद्धजोगो निव्वुओ । जसोहरा गुणवतीये अज्जाए समीवे पबैया एक्कारसंग - कुसला विहरति । रस्सिवेगो य राया हरिमुणिचंदसमी वे अणिच्चया विसेस संजाय संवेगो पयहि पडग्गलग्गं तणमिव रज्जं संजमं पडिवण्णो । कमेण य णेण उज्जोययाए य नव पुवाणि 5 अहीयाणि । (ग्रन्थायम् - 7300) पडिपुण्णधिति-बलो एक्कल विहारपडिमं पडिवण्णो विहरति । 258 कयाई च कंचणगुहाए पडिमं ठितो, पुरोहिएण य पंचमपुढविउबट्टिएण अयकर भूएण दिट्ठो । पुष्ववेराणुबंधसंजणियतिबकोवेण य गिलिओ ऐगरेण अपदुट्ठो सरीरे निरवेक्खो विसुज्झमाणवेर- कसाओ कालगतो लंतए कप्पे सुप्पहे विमाणे देवो जातो । जसोहरा वि अज्जा लंतए चेव रुयके विमाणे देवत्तणमणुपत्ता । ते य रूवपवियारणा बिभोगप10 डिबद्धा चोस सागरोवमाणि खणमिव गमेंति । ऐगरो वि तिबकोहपरिणओ समजियास्भवेयणिज्जो पंचमपुढईए नेरइओ उववण्णो । उवरिमगे वेज्जपीयकर विमाणवासी य देवो चुओ इहेव भरहे चक्कपुरे नयरे अपराइयस्स रण्णो सुंदरी देवीए चक्काउहो पुत्तो जातो । पढमवए चैत्र रायतं पत्तो । तस्स य महादेवी चित्तमाला । सुप्पहविमाणाहिवती य चुओ चक्काउहस्स चित्तमालाए अत्तओ 15 वज्जाउहो नाम कुमारो जातो, परिवडिओ य । तस्स भज्जा रयणमाला । चक्काउहो पहियासवरस मुणिणो समीवे उवलद्वबंध - मोक्खसन्भावो वज्जाउ हे निक्खित्तरज्जवावारो समणो जातो । अहिगय जिणवयणो खंति - मद्दव - 'ज्जव-संतोसेहिं भावियप्पा पहीणरय-मलो परिनिबुओ । रुयग विमाणदेवो वि रयणमालाए गब्भे रयणाउहो नाम कुमारो जाओ । वजाउहो वरदत्तसाहुसंबोहिओ रयणाउहं रज्जे ठविऊण पवइओ । संजमठितो 20 चउद्दस पुवाणि अहीओ विदिय संबभावो जिणो विव अजिणो विहरति, उवागतो य चक्कपुरं । रयणाउहो य सह जणणीए वंदिउं निग्गतो । कहेइ से वज्जाउहो समणधम्मं सात्रधम्मं च वित्थरेण । कतरे य भणति -- जीवदयापालणनिमित्तं गिहवासिणा विसेसेण मंसं परिहरियवं. खायंतो मंसरसमुच्छिओ पत्थणाकलुस चित्तो बहुं पावं समज्जिणति. जहा य सट्टे भूट्ठा पाणिण वहिज्जति न तहा चम्म-सिंग- दंत-वाले- पिच्छ पुढविकज्जेसु. चम्मा25 दीणि य सयंपाडियाणि य सुबहुं कालमुवर्भुजंति, सयं पि उवकरणपयोयणं तेसु उवयोगं गच्छंति. मंसस्स य पुणो दिणे दिणे भोयणं, ततो विसेसेण य सज्जोहयाणं सत्ताणं मिट्ठयरं रसग्गलं च उवैसंति जतिणो तेण भणति - परलोयहियत्थिणा मंसं न खाइयवं ति । एत्थ आहरण- सुमितरण्णो आहरणं इव तीयद्धा भर हे वासे छत्ताकारं नाम नगरं । तत्थ पीईकरो पयाणं पीईंकरो 4 सम्भावो zAM0 ॥ 1 सुकष्पभे वि' zAM0 ॥ 2 इयरो वि zAM0 ॥ 3 सुक्कष्पभवि0 zAM0 ॥ 5 देग्लपुच्छ' zAM0 ॥ 6 आदर्शान्तरेषु पीइकरो पीतिकरो हत्यपि दृश्यते । एवमयेऽपि ॥ 30 Page #63 -------------------------------------------------------------------------- ________________ सुमितरणो आहरणं ] सोलसमो बालचंदाळंभो । नाम राया । सो य संसारभीरू मोक्खाहिलासी मोक्खमग्गमण्णेसमाणो मतिसायराणं थेराणं अंतिए सुयजिणवयणपरमत्थो भुयगो विव तयं रज्जसिरिं परिचइऊण समणो जाओ । अणुपवइओ य णं पुरोहियपुत्तो चित्तमती । ततो सो पीतिंकरो साहू परेण परितोसेण अहिगयसुत्त-त्थो खीरासवलद्धिसमुप्पण्णतवुज्जुओ जातो । गुरूहिं समणुण्णाओ विहरंतो सायं गतो । तत्थ य सुमित्तस्स रण्णो दुहिया सुप्पबुद्धाए गणियाए बुद्धिसेणा नाम दारिया अतिया सिरी विव कमलविरहिया रूवस्सिणी जणनयणलोभणवयण-दसणा-'हर - कवोल - पओहर - कर-चरणा उज्जाणगयं पीतिंकर मणगारं विकिट्ठोपवासखवियदेहं पसत्थज्झाणसन्निविचित्तं परिसऊण विणएणं वंदिउं पुच्छति - भयवं ! केरिसो तुब्भं सासणे अप्पा 259 10 ओ ? त्ति । साहुणा य उवउत्तेण 'जोग्गा उवएसस्स' त्ति 'सुण' भणियं-- अरहंतेहिं सुदिट्ठजीवा-'जीव-बंध - मोक्खविहाणेहिं सपणे उवएसेणं जैव- वुड्डादीहि य पजएहिं आइट्टो अप्पा अस्थि त्ति भणितो । तस्स अभिवयणाणि - जीवो अप्पा पाणी भूओ सत्तो सयंभु त्ति एवमादीणि । तम्मि य असंते पुण्ण-पावविफलया भवे । अत्थितं सुकय-दुक्कयफलं विविह्नकम्माणुभागीसु देहीसुं विपञ्चमाणं पञ्चक्खमुवलब्भइ । तम्हा अत्थि जीवो सद्दहियो, दवट्टयाए निश्च्चो, भैवं पुण पडुच्च तप्परिणओ, तब्भाव विगमे असासओ, 15 पत्तो तव्विहं जोगमासज्ज, कत्ता करणसहिओ, सयंकयस्स य सुभा-सुभस्स उदद्यस्स भोत्ता, सकम्मनिव्वत्तिय सुहुम-बायरसरीरमेत्तो, राग-दोसवसगतो, कम्ममलकलंकिओ संसरति नेरतिय तिरिय - नरा -'मरभवेसु, सम्मत्त-नाणसहिओ तवजलपक्खालिओ मुच्चति ति । एवंविहं भयवओ पीतिंकरस्स वयणममयमिव समाहिकथं सुणमाणी 'तह' त्ति पणया विष्णवेइ - भयवं ! उवदिसह मम गिवासजोग्गाणि वयाणि । ततो साहुणा कहियाणि । ग- 20 हियाणुव्वयाय पणमिय पडिगया समणोवासिया जाया । सुयं च चित्तमतिणा - बुद्धिसेणा रायकण्णा पीईंकरदेसियं धम्मं सोऊणं अरहंतसासणरया जाय त्ति । आपुच्छति गुरुं--विसजेह मं, वच्चामि, बुद्धि सेणं पद्यावयामिति । मैसा यरेहिं विनिवारेज्जमाणो विय गतो साकेयं । सो य कहासु कुसलो पूइओ विणय-पडिवत्तीए कन्नाए । तं च पस्समाणस्सो गयविवेया दिट्ठी, वाउलियं हिययं । चिंतियं च णेण - अदिट्ठपुव्वं मया एवं रूवं, अहो ! अच्छरियं - ति 25 भग्गपरिणाम सुमित्तं रायं सेविउमारद्धो । उवलद्धं च तेण --पीतिंकर पुरोहियपुत्तो त्ति । मंसभक्खणविसयं वायत्थलं अण्णया आराहणनिमित्तं भणति - देव ! मया पोरागमसत्थं आगमियं ति, तं हौ मे सफलो परिस्समो. तुब्भं बल-तेयपरिवड्डिनिमित्तं मंसेण वंजणपयारे करिस्सं, 5 1 'सुओ चित्त zAM0 ॥ 2ण हिओवए क 3 go0 ॥ 3 ली 3 विनाऽन्यत्र - जववत्थादीहि क 3 गो 3 / जंगवत्थादीहि उ 2 me0 ॥ 4 भवट्टयाए पुण zAM0 ॥ 5 की 3 विनाऽन्यत्र स्सा सयचि 0 क 3 गो 3 / स्स सेयवि उ 2 me0 ॥ Page #64 -------------------------------------------------------------------------- ________________ 260 वसुदेवहिंडीए [ मंसभक्खणविसयं वायस्थल संदिसहि-त्ति । ततो सुमित्तो भणति - चित्तमति ! नाऽहं पाणिवण पाणे पालैस्सं. दुहुं ते जंपियं । ततो भणति -- जो ताव सयं हणइ हणावेइ य अणुमंता वा स पावमणुहवैति न वियारो जो पुण परोवणीयं किणिऊण मंसं खाइज्ज तस्स को दोसो ? / ततो भणति - किणंतो वहमणुमण्णति मंसं साउं समग्धं च पत्थंतो. 5 घायगा वि जत्थ मंसभोगो तत्थ दूरं पि नेऊण विक्किणंति, न य अभक्खे साण-खर-वायसादी विवाति, पभूयकइए य जाणिऊणं जीवंते सत्ते पच्छण्णं ठवेऊण गहियमोल्ला तक्खणं विणा सेंति एवं कहूं वाऽणुमती न भवति ? / अह भणति - जो कुसल चित्तो मज्झत्थो भुंजति तस्स ण संभवै वहकओ दोसो । ततो भणति - मंसभक्खणे अत्थि दोसो वाणुमतीय. कह भंडारं संतरसंकामणमतीय बाहुपीलाणुमती विव णत्थि (?) एवं भंडा10 गारो देसतं निज्जौ मा य गोपीला भवति जाहे; तं तहा मंसं पहूयं समग्धं च भवौ, माय सत्ता वहिजंतु ति नत्थि एयं । ततो भणइ--जै परकओवभोगे पसत्थचित्तस्स वि अत्थि दोसो, एवं जे संख-मुत्ता-दंता-पत्त - पत्तुण्णादीणि भुंजंति ते वि मंसासीहिं समा भविस्संति । ततो भणति न होंति समा, अस्थि विसेसो-ताणि बहुपुरिसपरंपरकरण वि लब्भंति, सयंकडाणि दीहकालपरिभोत्तव्वाणि णेगकारणणिफण्णाणि य, सयं पि मया15णं उवभुंजंति, मंसस्स पुण घायका चैव विकैया. रसगिद्धो य सयं विवाडेज्ज अणु ण्णेज वा, रागो पुण तत्थ कारणं, तेण अस्थि विसेसो, जै य 'सव्वएण बंधो' ति बुद्धी, तेण महुघाती वणदवयारो य निद्दोसो हवेज, तेसिं महुसंगहबुद्धीए न मच्छियामिग-सिरीसिव-कीडादिवहबुद्धि त्ति. किं ? वधऊ वहो वि परिहरियव्वो, मरणहेउं मरणभीएण वा. जहा - कस्स वि रण्णो साउफलो सहकारो, ततो णेण घोसावियं-जो अदिष्णं 20 एगमवि फलं चोरेज तस्स सारीरो निग्गहो त्ति; तं सोऊण जणो तेसिं फलाणं गहणं भक्खणं दरिसणं वा दूरओ परिहरै; तहा पाणिवह भीरुणा 'बंध- वह हेउ' त्ति दूरओ वज्जणीयं. जे य मंसलोलेहिं वहिज्जंता सयं अणुमण्णिया ते जै पुर्वकएण तव्विहं मरणं पावंति, जे वहका अणुमंतारो ते वि अणुभविस्संति दुक्कयफलं । ततो भणति - तुब्भं न सक्का उत्तरं दाडं ति, किंतु निरामिसाणं भे सरीरपरिहाणी हवेज्जा, ततो धम्म- 'त्थ- कामहाणि ति ॥ 25 एवमादीहिं वयणेहिं किच्छेण पडिवण्णो । दत्ता य से बुद्धिसेणा । ततो सेवै सुमित्तरायं अणुकूलेहिं वयणेहिं । एवं चित्तमतिणा सुमित्तस्स सपरिवारस्स मंसप्पयारा उबदिट्ठा । तेण य पाणिबहकारणोवयोगेण बहुं पावं समज्जिणित्ता नरय-तिरिक्ख- कुमाणुसे बहूणि जम्मण-मरणाणि सारीर-माणसकक्खडदुक्खाणुबद्धाणि अणुहवमाणो अवद्धुं पोग्गलपरियहं संसरिओ ति ॥ एवं च रयणाउहो राया सोऊण पडिवण्णो सावयधमं, मंसविरई च जावज्जीवियं गद्दे1 सादीहिं उ 2 me0 विना ॥ 2 विवज्जेज ली 3 विना ॥ 3 पाणिवह सहिणमं सवहहेउ चि zAM0 विना ॥ 4देग्म्मं देसविरहूं zAM0 ॥ 30 Page #65 -------------------------------------------------------------------------- ________________ विजुदाढ-संजयंतवेरसंबंधो] सोलसमो बाल्च्ण्दाल्ण्भो। 261 ऊण पियरं अभिवंदिऊण पविठ्ठो नयरं । घोसाविओ य रजे अमाघाओ, उत्तमसीलबयरओ सह जणणीय रज्जं पसासति । वजाउहो पंचविहभावणाभावियप्पा जिणकप्पं पडिवन्नो । अयगरनारगो य पंचमाओ पुढवीओ उवट्टिउ चक्कपुरे चेव दारुणस्स सोयरियस्स कट्ठाए भारियाए अतिकट्ठो नाम दारओ जातो । विवडिओ कमेण पाणवहरती वियरति । वज्जाउहो य साहू जिण्णुजाणे पविरलसंपाए अहोराइयं पडिमं ठितो, दिहो य 5 अतिकडेण । दढूण य णं पुवभववेराणुबंधजणियतिबरोसेण विकोसीको खग्गो । वहपरिणएण य णेण दढ-उत्तम-पसत्थज्झाणोवउत्तचित्तो अखंडियचारित्तो खंडाखंडिकओ कालगतो अविणट्टधम्मसंभारो सब्वट्ठसिद्धे विमाणे उववण्णो । अतिकट्ठो वि बहुं पावं समन्जिणित्ता दवग्गिजालाभिहतो सत्तमाय पुढवीयं तेत्तीसं सागरोवमट्रितीओ नेइओ जातो। तत्थ परमसीयवेयणाभिभूओ दुक्खबहुलो विवसो कालं गमेइ । __10 रयणाउहो वि राया दयावरो सञ्च-उजवसंपण्णो बहुं कालं समणोवासगपरियाय पाउणित्ता पुत्तसंकामियरायलच्छी कयभत्तपरिच्चाओ समाहीय चइऊण देहं अच्चुए कप्पे पुप्फके विमाणे बावीससागरोवमठितीओ देवो जातो|र्य्न्न्माला वि देवी संगहियवय-सील-रयणमाला कालगया अच्चुए चेव कप्पे नलिणिगुम्मे (ग्रन्थानम्-7400) विमाणे उक्कोसट्ठितीओ देवो जातो। ठितिक्खएण य धायैसंडे दीवे पुरच्छिमावरविदेहे सीयाए महा-15 नदीए दाहिणे कले नलिणिविजए असोगाए नयरीए अरिंजयस्स रण्णो दृयह भारियाणं सुव्वय-जिणदत्ताणं रयणाउह-रयणमाला देवा चुया वीइभय-विहीसणा दुवे पुत्ता बलदेव-वासुदेवा जाया । ते य सुहेण विवड्डिया नलिणिविजयद्धसामित्तं पत्ता । विहीसणो य अपरिचत्तकामभोगो विसुद्धसम्मत्तदंसणगुणेण दोच्चाए पुढवीए सागरोवमद्वितीओ नेरइओ जातो। वीतिभओ य भाउविप्पओगदुक्खिओ सुट्टियस्स अण-20 गारस्स अंतिए पवइओ तवे संजमे सज्झाए य उजुत्तो विहरिऊण पाओवगमणविहिणा कालगतो लंतए कप्पे आइच्चाभे विमाणे साइरेगएकारससागरोवमहितीओ देवा जातो। विहीसणणारगो वि पसत्थपरिणामबहुलो उबट्टो इहेव जंबुद्दीवे एरवए वासे अवज्झायं नयरीयं सिरिधम्मस्स रण्णो सुसीमाय देवीयं सिरिदामो नाम कुमारो जातो, कमेण जोव्वणमणुपत्तो विहारजत्तं निजाओ । आइच्चाभविमाणवासिणा देवेणं पुव्वसिणेहाणुरा-25 गेणं पडिबोहिओ अणंतैस्स अरहतो अंतिए पव्वैतो, सामण्णमणुपालिऊण कालगतो बंभलोए कप्पे चंदाभे विमाणे देसूणदससागरोवमहितीओ देवो जातो। ऐकट्ठनेरैतो वि ततो उव्वट्टो बहूणि तिरियभवग्गहणाणि संसरिऊण तणुइयकम्मंसो इहेव भारहे जावतिनदीतीरे रिसिगणसे विते आसमपए एगसिंगस्स तावसस्स खंदमणियाए लंखियाए अत्तओ मिगसिंगो नाम दारओ जातो । वोलीणबालभावो समाणो 30 तावसकुमारसंघस्स जणिउच्छाहो परिसडियपंडुपत्त-पुप्फ-फलाहारो परियागं पाउणित्ता 1 मडावर शां. विना॥ Page #66 -------------------------------------------------------------------------- ________________ वसुदेवहिंडी । [ कसाय-उवसमाणं खमणकिससरीरो विज्जाहरं विकुरुव्वियविमाणमज्झगयं देवमिवाऽऽगासेण वियरमाणं पासित्ता विहिओ 'जै अत्थि मम नियम-बंभचेरफलं, तेण आगमिस्से भवे एवं वियरामि' त्ति कयनियाणो कालगतो वेयड्डे गगणवलहे नयरे वैरदाढ विजाहरस्स रणो विज्जुजिभा देवी विज्जुदाढो नाम दारओ जातो, विवडिओ कमेण विज्जाबलेणं 5 विज्जाहराहिवत्तं पत्तो । 262 वजाउहो देवो य सव्वट्ठसिद्धाओ चुओ अवरविदेहे वीयसोगाए नयरीए संजयस्स रण्णो सच्चसिरीए देवीए संजयंतो त्ति पुत्तो जाओ । सिरिदामदेवो पुण चंदाभविमाणाओ चुओ तस्सेव कणीयसो जयंतो नाम जातो। संजतो सयंभुस्स अरहतो उप्पण्णनाणरयणस्स समीवे छिण्णसंसतो पवइओ गणहरो जाओ । 10 अण्णया य संजयंत जयंता सुयपुव्वजम्मा पव्वतिया । जयंतो य चरितमोहोदण पमत्तविहारी कालं काऊण एस धरणो जातो। संजयंतो पुण अहं अहिंगयसुत्त 'त्थो जिण कप्पं पडिवन्नो डिमागतो विज्जुदाढेण अविमुक्तवेरसंताणेण इहाऽऽणीतो । एयं वैरकारणं ॥ सुणह य अवहिया-पव्यय - पुढविराइसेरिसको वाणुगा जीवा णरय- तिरियगईसु विविहाणि दुक्खाणि वेमाणा सुबहुं कालं किलिस्संति । वालुकाराइसरिसं च को मणुगया 15 मणुयगतिभागिणो भवंति । उदयराइसमाणकोवाणुगया देवगतिं पावेंति । विगयकोहा उण अर्रत्ग्गा । तम्हा कोहो visa'ggijAlasamANo हियत्थिणा दूरतो परिचइयो ति । चउबिहोय रोसो - पव्वयरातिसरिसा पुढविराइसरिसो वालुयारायिसरिसो उदयराजिसरिसोति । तत्थ सिलाए जा राई उप्पज्जइ सा असंधेया; एवं जस्स जंतुणो उप्पण्णो कोवो पडिकूलसद्दाइ विसयपसंगेण, पियविसय वियोगेण वा अलाभेण वा मणुष्णाणं 20 विसयाणं, विसयसाहणविधायके वा कम्मी सत्ते; सो जै जम्मं, बहुणि वा भवंतराणि अणुसरै सो पव्वयरातिसरिसो । सिणेहपरिक्खएण पुण पुढवीय वायास्स - सोसियाय जा राई समुप्पज्जत्ति सा बारस वि मासे तहाभूया चिट्ठत्ति, सलिल परिभुत्ता समीभवति; एवं जस्स कोवो समुप्पण्णो कालेर्णे मास-संवच्छरिएण उवसमति समतीए खमागुणे चिंतेमाणस्स परेण वा रोसदोसे कहिए सोऊण, 25 सो पुढविराइसमाणो । वालुकाए य जा पुण राई समुप्पज्जइ दंडादिकरिसणेण, सा पवणपणोलिया वि समीहविज्जा आ सत्तरत्तेग; एवं जस्स केणै कारणेण रोसग्गी समुज्जलिओ मासद्ध-मास-संवच्छरपरिमाणेण वा पच्छाऽणुतानाओ य सिच्यमाणो विज्झायै, सो वालुकाराईसमाणो । उदके पुण करंगुलि - दंडाकड्डिए जा राती समुत्पज्जति सा उत्पत्तिसमणंतरं समीभवति; एवं जस्स जाणगस्स कहंचि कारणमासज्ज रोसुग्गमो हवेज्जा, सो य सलि30 लबुब्बुओ इव तक्खणमेव विलयं वञ्चेज्ज, सो उदयराइसरिसो । जो पुण परस्स रुट्ठो " 1 विज्जाजिली 3 विना ॥ 2 lI0 ya0 विनाऽन्यत्र - सरिसरोसाणुगा De0 / सरिसाणुगा क 3 गी 3 u0 me0 / देग्सरिसाणुरागा zAM0 ॥ 3देग्सकोवाणुगया ली 3 ॥ 4 ले वि मासवच्छराईण zAM0 विना ॥ 5 देग् हो व जो ण ध zAM0 विना ॥ Page #67 -------------------------------------------------------------------------- ________________ सरूवं तप्फलं च] सोलसमो बालचंदालंभो । 263 हियएण धरेइ अमरिसं, न य सफलं करेइ, सो कोहग्गिणा डज्झमाणो विवण्णमुहवण्णो फरुसच्छवी मोहं संतप्पति । जो य इच्छइ रूसितो परस्स पीलं काउं सो पढमं नियगमेव सरीरं रोसहुयासणजालापलीवियं करेइ, परस्स पुण दुक्खसंपत्ती करेज वा न वा कारणं पडुच्च । जहा कोइ अण्णाणदोसेण अंगुलिं पलीवेउं परं डहेउकामो पुण अप्पाणं डहेइ, पच्छा परं डहेज वा न वा, एवं कोहणो वित्ति गहेयवं । जो वा अप्पभवंतो परं रूसितो 5 अकोसेज, सो 'अविणीओ अणभिजातो अणुपासियगुरुकुलो' त्ति गरहणिज्जो भवै, रायकुलं वा संपाविओ अत्यहाणि सरीरपरिबाहं वा पावेजा; परलोगे य मणुस्स-तिरियभवलाही जै लहेजा । ततो फरुस-निहुरा-'मणुण्णोदीरिएण वयणदोसेण जै पुण रोसवसगतो पहरेज सत्थेण दंडाइणा वा, ततो तबिहेण बलवया वधमाणो दुक्खमणुहवेज्जा सरीरविणासं, रायकुलसंपाविओ वा वह-बंधण-मरणाणि पावेजा; परलोगे य कलुसचित्तयाए 10 निरणुकंपयाए य समजियं पावकम्मफलं दुग्गइगतो दारुणं विवसो भुंजति । पभवंतो पुण निरावराह अक्कोस-बह-बंधेहिं पीलेमाणो 'रोसवसपलित्तो णिग्घिणो णिरणुकोसो पावायारो अदट्ठवो परिहरणीओ' त्ति गरहणिजो भवति; परलोगे य अकोस-तास-तालणाओ तण्णिमित्तातो पावमाणो वाहिसयपीलिओ वा दुह-मरणाणि नरय-तिरिएसु अणुहवमाणो बहुणा कालेण असुहपरिक्खीणो सुहं लहेज त्ति दूरतो रोसो बजेयबो त्ति । ___15 ___ जै य पुरोहितो निक्खेवावहरणनिमित्तं दोसं परिगणेऊण 'अप्पणो अवराहेण निव्वासिओ मि' त्ति पयणुकाऽमरिसो होतो तो तविहं दुक्खसंकलं उवेढंतो बहुं कालं सारीरमाणसाणि दुक्खाणि णाऽणुहवेंतो । एए अण्णे य क्साय्दोसा। ___ खमापक्खसेवी पुण जीवो' संतावरहितो सुहाभिगम्मो सोम्मो सजणबहुमतो इह लोए पूयणिज्जो जसभायणं भवति; परलोगे य मणुस्सभवे देवभवे य जणणयणदइओ महुरवाणी 20 तब्भवजोग्गाणि सोक्खाणि भुंजमाणो थाण-माणारिहो त्ति। परो य सकजसाहणुजओ परपीलाए सिद्धिं पस्समाणो अवियारियगुण-दोसो अण्णाणयाए जै कुप्पिज, ततो बुद्धिमया एवं विचिंतेयवं-मूढयाए एस तवस्सी रोसरिंग सयमेव संधुक्केऊण पविसति, तप्पभवं च दोससंभारमपस्समाणो पैतीवमिव पयंगो; तं मया जाणया रोसदोसे परिनिववेयव्वो साणुकंपेण. न सोहै रूसिउ मे. एयस्स सोयणिजप-25 क्खे पडियस्स अंधस्सेव बिसमभूमिभागपडियस्स उवएसहत्थदाणेणं उवयारो कायव्वो. न मे जुज्जइ अप्पणा तस्थेव पविहु~ / जो एवं चिंतेज, न तस्स रोसग्गी सलिलभरियं सरं मिव समत्थो अहितावेउं । जो वा चिंतिज जिणवयणपाणियनिसित्तचित्तकमलो एवं-जति परो मम पीलेमाणो दुक्खितो नेव्वुई लहिज तो वीसमौ तवस्सी. न मे एयरस एयावस्थस्स रूसियचं. एएण वा समया गंतं. एयनिमित्तो वा मे खमारयणलाभो त्ति परितोसप-20 यमेव मे. जति वा मया वि भवंतरे कोइ एवं फरुसवयणेहिं पीलिओ, तस्स फलमिणं, तो वि 1देग्वो मणसं' zAM0 ॥ 2देग्म्मो बहुजणसज zAM0 चिना ॥ 3 पदीव zAM0 ॥ Page #68 -------------------------------------------------------------------------- ________________ 264 वसुदेवहिंडीए [विजुदाढपभिईणं धरणस्स सावो रिणमोक्खो. पीतिवत्थुम्मि अमरिससंगहो न मे सोहै त्ति । एवमादिम्मि खमापहे पडिया जीवा रोसवणदवमग्गं दूरओ मोत्तूण नेवाणवत्तणिपडिया नचिरेण दुक्खंतकरा भवंति ॥ ___ ततो पुणो पुच्छति-भयवं! इह भरहे कै धम्मनायका Asi ? kai vA bhvissNti?| aha भणति केवली-अतीए काले अणंता अतिच्छिया, अणागए वि काले 5 अणंता भविस्संति. इमं ओसप्पिणिं पडुच्च उसभादीया वासुपुजपजवसाणा बारस बारसंगोपदेसगा सादरसुरा-'सुर-णरवतिपयत्तपूतिया भवियकुमुदागरससिणो तित्थंकरा अतीया, विमलादीया महावीरचरिमा बारस भविस्संति-त्ति कहिए चंदाहतो देवो धरणो य वंदिऊण विण्णवेंति-भयवं! अम्हं इओ चुयाणं समागमो भविस्सति ? त्ति, सुलभा बोही ? आराहणा व? त्ति । केवली भणति-तुब्भे इहेव भारहे महुराए नयरीय मेरु10 मालिस्स रण्णो अणंतसिरि-अमियगतीगं देवीणं पुत्ता मंदर-सुमेरू भविस्सह. तत्थ य सुहेण वड्डिया सुहेण कलागहणं करिस्सह. मेरुमाली य राया विमलस्स अरहतो तित्थयराइसयवित्थरविम्हिओ, परलोयछिण्णसंदेहास्स्वरणो भयवया विमलेण विमलविपुलनाणिणा, देवलोयसंभारियपञ्चक्खपरलोको, परं वेरग्गमुवगतो तुझं दोण्ह वि रज दाऊण पवईओ गणहरो भविस्सत्ति. तुम्भे वि य केणति कालेण भगवया चेव विम15 लेण कहियजाइविगप्पा समुप्पण्णजाइसरणा वोसिरियरजममत्ता जहोवदिट्ठसंजमाणुपालणं करेन्ता खवियकम्मा सम्मेयपवए मोक्खं गम्मिस्सह त्ति ॥ ___ एवंविहच्छिण्णसंसया देवा विज्जाहरा य वंदिऊण स्ण्त्थिया। ततो संजयंतो खीणवेयणीया-5सुय-(ग्रन्थाग्रम्-7500)नाम-गोत्तो प्रिनिव्वुओ। कया परिनिबाणमहिमा देबेहिण्। धरणं च विजाहरा पायवडिया विण्णवेंति-सामि! दिट्ठो कोवो, कुणह पसायं विज्जासं20 पायणेणं ति । तोधरणेण आभट्ठा-सुणह भो!, अजपभितिं साहियाओ विजाओ भे विहेया भविस्संति. सिद्धविन्जा वि य जिणघरे अणगारे मिहुणे वा अवरज्झमाणा भट्टविजा भविस्सह त्ति. एयस्स पुण विजुदाढस्स बंसे महाविजाओ पुरिसाणं न सिज्झिस्संति. इत्थियाणं पि सोवसग्गा दुक्खसाहणाओ देव-साहु-महापुरिसदसणेण वा सुहेण सिज्झिस्संति त्ति । एवं देवसमक्खं ठिति ठवेऊण विज्जाहराणं गतो धरणो सह सुरेहिं । एसा य संजयंतस्स 25 भयवओ निसीहिया । पंचनदीसंगमे सिमणरापवतो णे विजासाहणभूमी तप्पभिई ति । / एवं मया सुयं निकायवुड्डाणं बहुसो कहताणं । विजुदाढस्स से संखातीतेसु नरवैसएसु बोलीणेसु अरुणचंदस्स रण्णो मीणगाए देवीए दुहिया अहं बालचंदा नाम नामेण । अम्हं च कुले नौगाहिवसावदोसेणं कण्णाणं महाविजाओ दुक्खेण सिझंति त्ति । ततो त्थ मया विण्णविया-तुब्भं पसाएण कयत्था जाया मि त्ति । 30 अजउत्त! अम्ह किर वंसे नयणचंदो नाम राया आसि । तस्स य मदणवेगाए 1यपपू sh0॥ 2 इस्सति गण zAM0 विना ॥ 3 इत्थीण य सोदेग् shaaN0॥ 4 u. मे. ली 3 विनाऽन्यत्र-साह्मणाओ क 3 go3 / देग्साहणीया अ देव zAM0 ॥ 5 नायाधिवदेग् shaaN0॥ Page #69 -------------------------------------------------------------------------- ________________ पियंगुसुंदरीपरिचओ] सत्तरसमो बंधुमतीलंभो । देवीए केउमती नाम दारिया आसि । सा य किर पडिरूवा विजापुरचरणदुक्खिया नागपासपडिबद्धा पुरिसुत्तमेण वासुदेवेण भरहं ओयविन्तेण दिट्ठा, साणुकंपं च मोइया, कयत्था तस्सेव चलणोवसेविया जाया । तहेव अहं पि अम्मा-पिऊहिं समणुण्णाया तुझं सुस्सूसिका भविस्सं ति विसज्जेह मं, वरेह य वरं, कि वो पयच्छामो? ति । ततो मया भणिया-बालयंदे! बालयंदसोमाणणे! जै सि वरया, ततो वेगवतीए मझ सरीरपरिरक्खणनिमित्तं भवदुविजाओ देहि. एस वरो ति । ततो तीय विणयपणमियमुद्धाणाये 'दैस्सं' ति पडिवण्णं । ममं च पयक्खिणं काउं, वेगवती गहाय नीलगवलगुलिय-अयसिकुसुमपगासं आगासं उप्पइया । / ॥ इति सिरिसंघदासगणिविरइए वसुदेवहिंडीए बालचंदा लंभो सोलसमो स्म्म्त्तो॥ बालचंदालंभग्रन्थानम्-444-20. सर्वग्रन्थानम्-7521-22. सत्तरसमो बंधुमतीलंभो अहं पि पत्थिओ दक्खिणांमुहो तासु गयासु, पस्समाणो वणंतराणि णदीओ विविहे नगे, ऐकतो महंतमद्धाणं; na i prissNto। चिंतियं मया-बालचंदाए त्थं एस ममं (?) : साणुकंपाए~ पभावो त्ति । दिदं च मया एकं आसमपयं उवणिमंतेंतं पिव रमणिजयाए 115 पविट्ठो य म्हि सागतेण अभिनंदिओ रिसीहिं । पुच्छिया मया तवे अविग्धं । तेसि (तेहि) म्हि पूइओ अतिहिधम्मेण । ततो आसीणाणि । पवत्ता विविहाओ खाओ। मया भणिया-कुणह मे धम्मोवएसं ति । ततो तेहिं सेवालीसंदिट्टो पकहिओ ध्म्मो। अन्नं च सोम! सुणाहिपियंगुसुंदरीपरिचओ 20 ___ अत्थि सुप्पसत्थवत्थुनिवेसा सावत्थी नयरी । तत्थ य राया raaylkkhnnsNjutto| eNIputto नाम । तस्स नवपियंगुपसूयरासिसमाणा जणनयणच्छणोपभोगजोगकुसुमियचंपयलया जुवतिजणसाररूवनिम्मिया सिरी विव पियंगुसुंदरी दुहिया । तीसे य पिटणा परितुढेण सयंवरो आइहो । ___ कयाइं च आहूया रायाणो विदिण्णेसु आवासएसु णिविट्ठा । सोहणे दिणे आरूढा 25 मंचेसु । रायकण्णा वि सबालंकारभूसिया पविट्ठा सयंवरमंडवं । दिहा य खसिएहिं पढमसरयसमुग्गया इव चंदलेहा । गया य तीसे सरीरे दिट्टी हिएक्कभायणं । रूवाइसयमच्छिया अणिमिसणयणा इव संवुत्ता । तीए वि इह आलोइया रायाणो, सुबुद्धीय इव सस्साण ण से कोइ रूइओ। पडिनियत्ता य समुद्दजलकल्लोलपडिहया इव णदी पविट्ठा पुरं । ततो खुभिया रायाणो ऽकीस एको वि को वि कण्णाए ण वरिओ खत्तिओ ?' त्ति 130 .. 1 बालचंदालंभो सोलसमो सम्मत्तो इतिरूपा पुष्पिका zAM0 ॥ 2 देग्णेण, पस्स zAM0 ॥ 3 लाणमैगओ, न zAM0 विना ॥ 4 स्थ सममं ली 3 zAM0 ॥ 5 देगे bhA0 zAM0 विना । / va0 hiM034 Page #70 -------------------------------------------------------------------------- ________________ 266 वसुदेवहिंडीए [ वसुदेवेण तावसानं भणिओ य णेहिं एणीपुत्तो राया - किं परिभूया ते पत्थिवा ? जं ते कुमारा दंसिया, न य कोई वरिति । तेण भणिया - विदिण्णसयंत्रराय न प्पभवामि अहं. को एत्थ परिभवो तुम्हं ? / ततो रुसिएहिं राईहिं भणियं - दुट्टु ते जंपियं, विक्कमो पभवति, अम्हे हिं निउत्ता अवस्सं वरेहिति त्ति । तेण भणिया- 'विकमो पभवति न पभवै' त्ति ऐयं संपराए फुडं भवति. जै अकारणे कुप्पह तो जहा भे रुइयं तहा चिट्ठह -त्ति ऐगतो नयरं । पिहियाणि दुवाराणि । ततो सन्नद्धा रायाणो । इयरो वि सबलो निज्जाओ । संपलगं जुद्धं एकस्स बहूणं च । तं णे अब्भुयमिव पडिहाइ । कण्णारूवहियहियया य सामरिसा जुज्झंति खत्तिया जयंसिणो । सीइउं पवत्ता सीहवित्तासिया विव गया महासत्तजुत्तेण एणीपुत्तेण पराइया चंडमारुएणेव बलाहगा दिसोदिसिं विपलाया । ततो केई माणेण आसमे पासंडे 10य पविट्ठा । केई (केहिं ) च भैरूप्पवाया कया । वयं पुण इहं पंच वि तावससया पुवं मेत्ता निबेणं इह तावसधम्मं पडिवण्णा । न य णे बीओ पहाणो धम्ममग्गो । इहं अप्पाणं खवयंता चिट्ठामो । तुमं देवाण कयरो देवो ?, तं जै दंसणेण पसादो कओ अहं, इच्छामो उवएस पि दिण्णं । ततो मया भणिया-सुणह अवहिया - 15 वसुदेवेण तावसाणं उवएसदाणं स्त् भरहे तित्थयरा तिलोयगुरुणो विदितजीवा - 'जीव-बंध - मोक्खसन्भावा पहाण धम्मदेसया । तत्थ वीसुयजसा वीसं कमेण ऐक्कंता । सुरा 'सुरनमियचलणकमलेण नमिणा अरया एकवीसैमेण चाउज्जामो धम्मो उवइट्ठो । तं जहा महबयाणं वक्खाणं अहिंसा सञ्चवणं अदिण्णादाणविरती इत्थि पसु - हिरण्णादी परिग्गहनियत्ति त्ति । तत्थ 20 अहिंसा सयलजीवाऽभयवादिणी, न दिस्स-प्पहाणेतर विकप्पपयोयणं । ते पुण जीवा संसारिणो निव्या य । तत्थ जे निव्वुया ते कयकज्जा । जे संसारिणो ते दुविहा - एगिंदिय अगिंदिया य । एगेंदिया पंचभेया, तं जहा - पुढविकाइया [इया ] नायबा, ते अविअत्तलक्खणा । जे अणेगेंदिया ते वि हु जणो वि संविग्गो उवलभति । तेसिं तिविहेण जोगेण अणारंभो 'अहिंस' त्ति वुश्च । सञ्चवयणं पुण भावओ जं parisuddhama'vitahama' hiM25 साणुगय ma'pisuNama'pharusaM तं काले कज्जे मियं भासियां । अदिण्णादार्णविरएण परपरि - गहियमपरिग्गहियं वा अदिण्णं न गिव्हियवं; दिण्णं पुण जं उग्गम-उप्पायणासुद्धं तस्स परिभोगो । बंभयारिणा विसयनिरंभिलासेणं धम्मोवकरणे सरीरे निम्ममत्तेण विहरियवं पोक्खरपत्तमिव निरुवलेवेण । कोह- माण- माया-लोभाणं च खंती - मद्दव - 'ज्जव-संतो से हिं निग्गहो । तवो य बज्झ - 'ब्यंतरो दुवालसविहो, तं जहा -अणसणं ओमोयरिया वित्ती 1 'मारी daM0 zAM0 विना ॥ 2 एवं saM0 ली 3 विना ॥ 3 zAM0 विनाऽन्यत्र - महत्पयाचा कर ली 30 * mo0 गो 3 / मदप्पयावा कदेग् संसं0 u0 me0 ॥ 4 'इमु zAM0 ॥ 5 'ध' u0 me0 विना ॥ 6 देग्सणया zAM0 ॥ 7 देग्स्सा [s] पदेग् ली 3 विना ॥ 8 NA विदेग् ली 3 / 'णतो वि zAM0 ॥ 9 निराभि0 zAM0 ॥ 10 म उ गोयरियाविणे सरीरनिम्मदेग् ली 3 ॥ Page #71 -------------------------------------------------------------------------- ________________ उवएसदाणं ] सत्तरसमो ब्ण्धुम्तील्भो। संखेवो रसपरिच्चाओ कायकिलेसो संलीणया पायच्छित्तं विणयो वेयावच्चं सज्झाओ झाणं विउस्सग्गो त्ति । एयं मग्गं जिणाभिहियं । भवियस्स पहवत्तिणो जिणवयणाणुरत्तस्स निरुद्धाऽऽसवमग्गस्स नवस्स कम्मस्स उवचओ न भवति, पोराणस्स य परिखओ, तो निन्जियकम्मस्स निबोणं । एस समासेण ध्म्मो। वणप्फतीए जीवसिद्धी । / एयस्स पुण धम्मस्स अट्ठारससीलंगसहस्सालंकियस्स जीवदयामूलं । तुब्भे कंद-मूलपुप्फ-फल-पत्तोपभोगेणं पाएणं वणप्फतिकाए पीलेह, ते अवितहाऽऽगमप्पमाणाओं 'जीव' त्ति सद्दहियवा । जिणा अविथ्वाइन्नो। किंच-विसयोपलद्धीए य जहा मणुस्सा पंचइंदिएहिं सद्दादी विसए उवलभंति, तहा इमे वि जम्मंतरकरणभावयाए लद्धीए य [*एतेण*] फासिदिए विसए उवलभंति । जहा समाणे सउणभावे सुगिहाणं गिहकरणकोसल्लं न तहा 10 अन्नसिं, जहा वा सुग-सारिगाणं वयणकोसल्लं न तहा सेससौणाणं, जहा चौरिंदियाणं भमराणं वंसविवरविण्णाणं न तहा तज्जाइयाणं अन्नेसिं; एवं वणप्फैकाइयाण वि विसओवलद्धी साहिजइ लद्धीविसेसेण किंचि । जह-[सद्दोवलद्धी ] कंदलकुडवकादिसंभवो गज्जियसदेण, रूवोवलद्धि आसयं पडुच्च गमणेण वल्लि-लयामादीणं, गंधोवलद्धि धूवणेण केसिंचि य, रसोवलद्धि पायणेण इच्छुमादीणं, फासोवलद्धी 15 छिण्णपरोययादीण संकोएण, निहीं तामरसादीणं पत्तसम्मीलणेण, रागो असोगादीणं सनेउरेण पमयाचलणतालणेण, हरिसो सत्तिहाण अकालपुप्फ-फलपसव[]णं । जहा य अणेगिंदिया जाइधम्मा वुविधम्मा, हियाहारेण य सणिद्धच्छविया बलवंतो नीरोगा अहाउयपालिया भवंति, अहिएण य किसा दुब्बला वाहिपीलियसरीरा जीविएण य विमुंचंति; तहा वणस्सैकाइया वि जाइधम्मा बुड्डिधम्मा, महुरजलसित्ता य बहु-20 फला सिणिद्धपत्त-पल्लवोवसोहिया परिणावंतो दीहाउया भवंति, तित्त-कडु-कसाय-अंबि. ला~'ऽइसित्ता मिलाण-पंडु-फरिसपत्ता विफला विणस्संति वा । एवमादीहिं कारणेहिं 'जीव' त्ति रुइरेणाऽऽराहियवा । सबओधारेण य अगणिकाएण य कजाणि कुणमाणा बहूणं सत्ताणं गयर्णिधण-पुढविसंसियाण विणासणाय वट्टमाणा, उदगारंभे य तैयस्सियाणं पुप्फविणिस्सियाण य विराहणं करेंता कहं अविहिंसका भविस्सह ? / पाणाइवाए ya25 वट्टमाणो जो भणिज 'अहिंसओ मि' त्ति स कहं सच्चवादी ? / तं तुब्भे दुरागमेण जं किलिस्सह तवबुद्धीये सो वि हिंसादोसदूसिओ तवो थोवनिजरो भवे देव्दुग्ग्तिहेउव्वाओ। साहवो पुण जिणप्पणीयमग्गचारिणो विण्णायजीवा संजमाणुवरोहेण तवमणुचरंता महानिजरा भवन्ति नेवाणजोग्गा, महिडीएसु वा देवेसु उववत्तारो भवति । जहा जिण्णक shaaN0॥ 2 देग्ण ति । तं जै त्थ जम्मणमरणबहुलं संसारठीं चैउकामा तओ कुधम्म परिचैत्ता जिणमयं हियसुहावह पडिवजह । एयरस अट्ठा zAM0 विना ॥ 3 'लभंति, जहा समाणे सउणदेग् zAM0 विना ॥ 4 विसद्दो(दो)वलद्धी shaaN0॥ 5 इच्छमा0 u0 me0 विना ॥ 6देग्द्दा सिरीसादी shaaN0॥ 7देग्लाऽऽयसि zAM0 विना ॥ 8 तन्निस्सि शां ॥ Page #72 -------------------------------------------------------------------------- ________________ 268 वसुदेवहिंडीए [ मिगद्धयकुमारस्स दुवे केइ पुरिसा पट्टणमणुपविट्ठा । तत्थ एगो अकुसलो परसुं गहाय सुज्जोदए आरो दारुपाडणं करेंतो दिवसेण कहावणं निवसेज्ज महया परिस्समेण । बीओ पुण कुसलो तुच्छयं पणियमादाय संववहरंतो कलाए अप्पेण परिस्समेणं बहुं अजिणत्ति ॥ तं जइत्थ जम्मण - मरणबहुलं संसारं छिंदिउकामा ततो कुधम्मं परिचैत्ता जिणमयं 6 पडिवजह । ततो ते (भे) हियाय भविस्सइति ॥ ततो ते हरिसवसूसवियतणुरुहा ममं एवं वयासी - देव ! परमणुग्गिहीया मो इमेण सुगमग्गोवएसेण, तहा ( ग्रन्थाग्रम् - 7600 ) करिस्सामोति । ततो सावसे उवएसदाणेण पूएऊण पत्थिओ मि तेहिं नयणमालाहिं पीतिविसप्पियाहिं बज्झमाणो, कमेण पत्तो जणवयं गौला उल-निष्फण्णसस्से गामे पस्समाणो । तण्णिवासीहिं 10 गहवतीहिं 'नूणं एसो तियसो केणै कारणेण धरणियलमवतिष्णो पूएयवो' त्ति जंपमाणेहिं विणयपणामियमुद्धाणेहिं सयणा 'ऽसण-वसण-पाण-भोयणेहिं सायरं सेविजमाणो, सुद्देहिं बसहि-पायरासेहिं पत्तो मि सावत्थों नयरिं । तीसे य समीवत्थेसु पुप्फ-फलभारणमिरतवदसोहि उववणेसु वीसामियदिट्ठी परसामि नयरिं विज्जाहरपुरवर सिरिं समुवहंती तियसपतिमतिनिम्मियमिव । मणुयलोगविम्हियच्छाए पस्सामि तत्थेग दे से' पुरपागार सरिस15 पागारपरिगयं विणइयणयधरापगारवलयमुल्लोक पेच्छणिज्जमाऽऽययणं सुणिवेसियवलभि-चंदसालिय- जालालोयण-कवोयैमा (पा) लिपएण्विराइयकणयथूभियागं ओसहिपज्जलियैसिहररययगिरिकूडभूयं । 'कस्स मण्णे देवस्स आययणं होज ?' त्ति चिंतयंतो मि पविट्ठो गौरेण महया । पस्सामि खंभट्टसभूसियं मंडवं विविहकटुकम्मोवसोहियं । बंभासणत्थियं च जालगिहमज्झगयं, सिलिट्ठ रिट्ठमणिनिम्मइयकार्य, पहाणसुररायनीलनिम्मिय सिणिद्धसिंगं, 20 लोहियक्खपरिक्खित्तविपुलका कारणयणं, महामोल्लकमलरागघडियखुरप्पएसं, महल्लमुत्ताइलविमिस्सकंचणकिंकणीमालापरिणद्धगीवं, तिपायं महिसं पस्सिऊण पुच्छिओ मया पुबपविट्ठो माहणो-अज्ज ! जाणसि तुमं ?, एस महिसो किं रयणदुल्लहयाए तिपाओ ट्ठाविओ ? अहवा कारणमत्थि किंचि ?. कहेहि, जै से न पाहुणो सि । ततो भणति -- भद्दमुह ! अस्थि कारणं. कहेमि ते, जै सोडं अत्थि अहिप्पाओ । ततो मि आसीणो एक्कम्मि 25 पएसे । माहणो भणति - अहं इहेव जातो नयरे परिवडिओ य इंदसम्मो नाम. जह मया मिगद्धयचरियं गायमाणाणं विउसाणं मूले बहुसो सुयं तहमाइक्खिस्सं. सुणसुमिगद्धयकुमारस्स भद्दगमहिसस्स य चरियं 1 आसी इहं विजियसत्तु- सामंतो जियसत्तुनाम राया । तस्स पुत्तो कित्तिमतीए देवीए ओ मिगद्धयो नाम कुमारो । सो य ' विणीओ वियक्खणो धीरो चाई सुहाभिगम्मो 1 देग्से पुरपारसरिसपागारपरिगयं ली 3 / देग्से सुरपब्भारस रिससालपरिगयं zAM0 ॥ 2 वितोयणधरपगरबहुलमुलो' zAM0 ॥ 3 बोलमाइप zAM0 विना ॥ 4 पविसारियक zAM0 ॥ 5 'यसरीररय zAM0 ॥ 6 'यमूसिदेग् u20 ॥ Page #73 -------------------------------------------------------------------------- ________________ भद्दगमहिसस्स य चरियं] सत्तरसमो बंधुमतीलंभो । 269 पयाहिओ' त्ति पकासो । कुणालेसु तम्मि चेव काले अणेयकोडिधणवई पौरजणसम्मओ रणो जियसत्तुस्स सरीरभूओ कामदेवो नाम सेत्त्त्थी। __ सो य किर कयाइ पढमसरयकाले सालिवणाणि निबद्धसारकणगकविलकणिसभरवामणाणि, पउमसरे विकयारविंदमयरंदलोलछच्चरणमुदियमुणुमुणमणहरसरे पस्समाणो, कमेण पत्तो नियगगोहें पक्कीलमाणतण्णगगिट्टिहुंवरपाणुणाइयगोवीजणमहुरगीयसागरगंभीरतर-5 सणोवसूइज्जमाणत्थाणं । तत्थ य कुसुमधवलियस्स महुकररुयमहुरपलाविणो सत्तिवण्णपायवस्स समीवे हितो दंडगो य गोकुलाहिगारनिउत्तो उवगतो णं । ततो तस्साणुमए ट्ठियाणि । तंदुसमंडवासीणस्स उवणीयं गोवेहिं वयजोग्गं भोयणं । भुत्तभोयणो य कामदेवो दंडगेण सह गो-माहिसं कहेमाणो अच्छइ |नाइदूरेन्न् एक्को महिसो अतिच्छमाणो दंडएण सहाविओ-भद्दग! एहिं सिग्धं. मम तव य सामि आगतो. उवसप्पसु णं ति । सो य 10 महिसो वयणसममुवगतो सिट्ठिसमीवं । दरिसणेण भयकरो जणस्स । सेट्ठिपासवत्तिणा दंडकेण भणियं-भद्दको एस,मा संकह त्ति । ततो सो महिसोपडिओ जाणूहिं सिरेण य प्सारिय्जीहो। कामदेवेण य गोवो पुच्छिओ-किं एस महिसो पडिओ?. जइजाणसि तो कहेह त्ति । सो भणति-सामि! एस मरणभीरू, साहवएसेण मया दत्तमभयं. इयाणि तुब्भे मग्गइ त्ति । सेट्टिणा य चिंतियं-तिरिओ एस वराओ जीवियप्पिओ अवस्सं जाई-10 सरो hoja'tti चिंतिऊण भणिओ--भद्दय! निवससु वीसत्थो गौले, ण ते भयं ति । ततो उढिओ महिसो जहासुहं विहरै व्न्ने। ___कैवाहेण य सेट्ठी नयरं पत्थिओ । भद्दगमहिसो य तं नाऊण पच्छओ वञ्चति । निवारेति णं सेट्टिकिंकरा । भणिया य सेहिणा-एउ भदओ. जै अहिप्पेयं मया सह नयरं आगच्छौ. परिपालेह णं, मा णं कोइ पीलेही त्ति । पत्तो य कामदेवो कमेण य 20 णयरं । गिहागएण य संदिट्ठो कोडंबी-जा वल्लहस्स आसस्स वित्ती तं भद्दगस्स वि देजाहि अवियारिय-न्ति । निवसइ य सेट्ठिभवणे भद्दगो अबद्ध-रुद्धो अयंतितो । अण्णया य 'सेट्ठीरायकुलं वच्चैत्ति सुयं भगेण । तओ पच्छओ पहाविओ सेटिस्स । उविग्गो य लोगो भणति-एस जमो महिसरूवी दूरओ परिहरियो त्ति । पत्तो य कामदेवो रायदुवारे य । पडिहारेण पुरिसा संदिहा-निवारेह महिसं ति । ते सिटिणा 25 निवारिया-भद्दओ एस, पविसौ, मा णं निवारेह त्ति। पविट्ठो य चक्खुपहेण पडिओ रण्णो मुद्धाणेण । सेट्ठी कयप्पणामुहिओ राइणा पुच्छिओ-किं एस महिसो एवं ठिओ? त्ति । ततो सेविणा भणियं-एस तुब्भे अभयं मग्गइ भद्दयमहिसो । रण्णा विम्हिएण णिज्झाइओ, भणिओ य-अच्छरियं एयं तिरिएस. भहय! दिण्णो ते अभयो, वच, वीसत्थो मम पुरीए सजणवयाए जहासुहं विहरसु त्ति । अमच्चो य संदिट्ठो-घोसावेह 80 पुरीए-जो दत्ताभयस्स भद्दयमहिसस्स अवरज्झत्ति सो ममं वज्झो जेवपुत्तो वि । तेण 1 दूणमंडवासण्णिस्स zAM0 विना ॥ 2 हिं चिरेण य प्साय्कामो। कामदेवे कसं0 zAM0 विना॥ Page #74 -------------------------------------------------------------------------- ________________ 270 वसुदेवहिंडीए [मिगद्धयकुमार-भद्दगय दिण्णा घोसणया जहाऽऽणत्ता महिवयणा । कयप्पणामो निग्गतो महिसो राय्भ्व्न्न्ण्ग्न्नाओ। जणे य पकासो जातो 'सच्चं भदओ' त्ति । बालरूवेहिं य कीलापुवं सिंगलग्गेहिं पक्खलमाणेहिं बाहिज्जमाणो पोत्थमओ विव तेसिं पीलं ण करेइ । सेट्ठिघरे वि पियमिव पुत्तो, गुरुगिहमिव जहा सीसो अच्छति । वसहिकाले य जहासुहं विह्रिऊन्नाऽऽग्च्छ्ति। 5 कयाइं च मिगद्धयो कुमारो सपरिवारो उज्जाणसिरिमणुहविऊण नगरमतीति । दिहो अणेण भद्दगमहिसो वीसत्थो संचरमाणो । तओ दंसणमेत्तसंजायरोसेणं असिं विक्कोसं काऊणं आहतो पाओ एगपहारेण । पुणो वि सामरिसो पहंतुकामो निवारिओ नियगपुरिसेहिं पायपडिएहिं-देव! एस सामिपाएहिं विदिण्णाभओ, नारिहह णं वहे. हौ त्ति । ततो कहिं चि नियत्तो ऐगतो नयरिं सभवणे हितो । महिसो वि तिहिं पाएहिं किलेसेण 10 पत्तो अणाहखंभं । दिट्ठो य जणेण साणुकंपेण । तत्तो हाहाकारो कओ-अहो! अकजं, जं भद्दओ तवस्सी निरावराही इमं अवत्थं पाविउ ति। निवेइयं च विण्णायकारणेहिं अहिकरणिएहिं रण्णो जियसत्तुस्स सववएसं-सामि ! कुमारमणूसेहिं भद्दगमहिसस्स दत्ताभयस्स असिप्पहारेण एक्केण पाओ पाडिओ, तिहिं पाएहिं संचरमाणो अणाहखंभमल्लीणो. एत्थं सामी पमाणं । ततो राया विओ भणति-कुमारो वज्झो एयम्मि अवराहे. जो मे 15 सासणं कोवेइ न मम मणुस्सएण तस्स संतएण पयोयणं. मत्थकसूईए हयाए हओ तालो। अमञ्चेण य विण्णविओ-सामि! देवी विण्णवेइ 'अपच्छिमं पुत्तं अलंकारेज ति, तं कीरौ णं पसादो. पस्सौ णं माया. जहाऽऽणत्तं तुम्भेहिं तहा नत्थि कुमारस्स जीवियं. कुणौ बज्झसकारं ति । ततो रण्णा भणियं-एवं हौ, सिग्धं पुण णं णीणेहिं । मंतिणा उवदिटुं नरयसरूवं 20 ततो तेण कुसलेण रण्णो चक्खुविसयं परिहरंतेण एक्कम्मि कोहए विवित्ते कहा पत्थुया विरागमग्गासिया । भणिओ अणेण मिगद्धओ-कुमार! दिडं ते हिंसाफलं पञ्चक्खं. रण्णो तुम्भे पाणेहिं पिययरा आसि, खणेण तस्स पावस्स विवागे वज्झत्था आणत्ता पिउणा तहालालेऊण । एवं जाणाहि-जे जीवा गगण-जल-थलयरेसु निद्दया पहरंती णिसंसा मंस-रुहिर-पित्त-हियय-दंत-पुच्छाऽऽतिकारणेसुं, विणा य कोण कलुसचित्ता पह25 रंति, निरावराहकुद्धा, परस्स वसणाऽऽणंदिणो, बाल-बुड्ड-सरणागय-वीसत्थलोगवहका, निर णुसया, सुयणगरहणिज्जा कालं काऊण जंति निरयं विवसा नियेयकम्मगरुयाते । ते पुण णिरया सौं पि पडिकूला, सजलजलयसंछण्णबहुलपक्खचरिमरत्ती विव निरालोया, पतिभयकंदियपलावबहुला, पकुहियकुणिममिव दुरहिगंधा, विच्छुयडंकोवमाणदूसह-कक्कस फासा, दुरहिगम्मा, अणिट्ठयरवेयणीयं नारगनामा-'ऽउ-गोयौदयकाले पलहिय तं सम80 yama'suhadehaM अवियत्तमणुस्सदेहसरिसं हुंडं दुहभायणं दुरंतं, पजत्तीओ य पंच तब्भवजोग्गाओ पाविऊण, पावोवलेवमैला निरुवमसी-उण्ह-तण्हवियणा-छुहाकिलंता दुक्खं वेयंति 10picchahi ka 3 // 2 niygkykmmgyaa| te पुण shaaN0॥ Page #75 -------------------------------------------------------------------------- ________________ महिसचरिए नरयसरूवं] सत्तरसमो बंधुमतीलंभो । 271 दीहकालं । संचरमाणेण नारतो नारतेण छिक्को मुणेज 'अण्णे व एत्थ सन्ति' ति तिमिरगहणे, अहवा सद्देण भेरवेण, जिणाणं जम्मण-निक्खमण-केवलुप्पत्तिकालजोगे सुभपोग्गलपरिणामपकासिए जगे वा पस्सेज अण्णमण्णं । अहवा ओहिविसरण पस्सिऊण परोप्परं पुबजम्मसुमरियवेराणुसया य पहरणाई सूल-लौड-भिंडमाल-णाराय-मुसलादीयाणि विसरुबिऊण पहरंति एक्कमेकं, पहारदारियसरीरका मुच्छिया खणेणं पुणो वि साभाविया 5 जाया नहेहिं दंतेहिं चेव पीलयंति सारयंता कुद्धा पोराणयाणि वेराणि पावकम्मा वहिंति अण्णोण्णमरिसंतिपलित्तदेहा । असुरा परिधम्मिका य परवहणाहरिसिया नेरइयावासमतिगया कीलणानिमित्तं पयत्तंति-मंसप्पीए बहुविहं कप्पंति य कप्पणीहिं, कप्पिया समंसलोले भज्जति य तत्ततौ-कलहोय-रसायणकाई(i)रसएसु पुवसत्तिं वहिंति; वहए य फरुसवयणेहिं साहयंता दुक्खाई दृट्ठा कोहत्तयकलसामलितिक्खलोहकंटयसमाउलं कलकलेंता10 कलुणं विलवंति, विलवमाणा कति वालया; आरसंते वेयरणिं(NI) खारसलिलभरियं सहरियदुमरम्मतीरदेसं वेयरणिं दसयंति, बेंति य-'पिबह जलं सीयलं ति, तो छुहंति णे पुब(ग्रन्थानम्-7700)दुक्कया गमणदुब्बले तुहिमुबहता; असिपत्तिवणं च नयणसुभगं असिपत्तासुरविणिम्मियं उवैसंति, सलभा य दीवसिहमिव कत्थइ तिक्खाऽसी-सत्तिएसु परियत्ति पत्तं, खणेण य होइ पविसमाणाणं तेसिं दुक्खाभिघायकरणं, मारुयालियपलासपवडं-15 तछिण्णगत्ता विरसं कंदति सरणरहिया, जे इहं जीवं सुनिद्दया पहरंता य आसि; अवरे साम-सबले एगजाणढंक-कंके उप्पाएऊण घोररूवे अंछवियच्छि करेंति, 'तायह सामि ! त्ति जंपमाणे लोलेंति कलंबुवालुकायां, डहति आलीवके व वेउधिए य जलणे[*ण*] पहसमाणा; परदाररती य अग्गिवण्णाहिं महिलियाहिं अवयासेज्जति निरयवालमतिनिम्मियाहिं ॥ __एवं च नरयाणुभावं सुणमाणो मिगद्धओ कुमारो ऽकत्थ मण्णे मया एरिसं अणुभूय-20 पुवं दुक्खजालं ?' ति आकंपियसबगायगत्तो उद्बुसियरोमकूवो मग्गण-गवेसणं कुणमाणो तयाऽऽवरणखयोवसमेण समुप्पण्णजातीसरणो वट्टमाणमिव मण्णमाणो मुच्छिओ, मुहुत्तमेत्ता सत्थो अमचं भणति-अज! तुझे कहं जाणह 'एरिसो नरयाणुभावो' ? / सो भणइ-कुमार! आगमेण. सो पुण पञ्चइयो वीयरागोवएसो त्ति. जो सरागो दुट्ठो मूढो वा सो कज्जसाहणणिमित्तं saccama'liyaM वा भणेज्ज, अण्णाणयाए वा. जो पुण विगयराग-दोस-25 मोहो विमल-विउलणाणी कयकज्जो सो परोवएसो(सं) निरामिसं कुणंतो सबमणवजं असचमोसं सच्चं भासिज्जा, न सूरियाओ तमसंभवो । ततो भणइ. इह आसि अरहा सबन्नू सबदरिसी य नमिणामा विन्न्य्प्न्न्य्सुरा-'सुर्च्चिय्क्म्क्म्लो। तेण भयवया केवलेण नाणेण सुदिट्ठो caugaio संसारो कहिओ-नेरइयगती तिरियगती मणुयगती देवगइ त्ति । एत्थ जम्मण-मरण-रोग-सोग-वह-बंधबहुले संसारे अणिवारियाऽऽस-30 वदुवारो जीवो कसायवसगो जहा परीति जिणभासियाऽमयपाणमलहंतो, जेहिं हेऊहिं, जा 1 परध शां. कसं0 / / 2 देग्सप्पिए ली 3 ॥ 3 कोहणय zAM0 ॥ 4 ति निजंति निदेग् zAM0 विना ॥ Page #76 -------------------------------------------------------------------------- ________________ 272 वसुदेवहिंडीए [ मिगद्धयकुमारस्स ठिई, जा अणुभवणा, जं च नरय- तिरिएसु भूइटुं दुक्खं, जं च कप्पणामेत्तं देव मणुपसु सोक्खं, जाय रिद्धीओ, तं सवं वित्थरओ वण्णियं भयवया सवभावदंसिणा । जहा संसारे मोक्खनिवाणपहपवण्णस्स णाणिणो संजमे य तवे य उज्जमंतस्स भवियरस परिखवियकममलरस सुद्धस्स सिद्धिवसहिगमणं ति । S एस य मम आगमो गुरुपरंपरागतो, किंचिमेत्तं च मया नरयगतीए उवदंसियं ति । ततो मिगद्धयो अमचं भणति - अज्ज ! जो एस तुब्भेहिं नरयसंब्भावो कहिओ सो मया अणुभूयो. जंतुभे आगमेण कहेह तं सच्चं सवण्णुमयं, न एत्थ वियारो. तं साहह मे जहा नरयं पुणो न पावेज, जहा य जाइ-जरा-मरणरहट्टं वैक्कमेज्जं ति । ततो अमो परितुट्ठो भणति -- कुमार ! 'सच्चमरहंतवयणं' ति भावतो रोयैवेऊणं जो पढमं पाणातिवा10 बविरयो तिविहजोगेण, मिया-'णवज्ज- सच्चवादी, दत्तं कप्पणिज्जं सरीरपरिपालणणिमित्तं गिण्हमाणो, बंभयारी नियगदेहे वि णिम्ममत्तो, इंदियाणि सविसयपयारसत्ताणि निरंभेऊ, कोह- माण- माया-लोभे खंति-मद्दव 'ज्जव-संतोसेहिं पराजेऊण, तवे अणिगूहियबलो उज्जमति; तस्स निरुद्धासवयाए नवो कम्मसंगहो नत्थि, पोराणस्स य तवेण निज्जरा हवै, तत समुपणकेवल विणिद्भूयरयो परमपयमणुपत्तो सिद्धो अबाबाहसुहभागी भवैति । 19 ततो भणति - अज्ज ! इमेण उवएसदाणेण अईव मे तुम्भेर्हि उवगयं तं जै वि मे ताओ अवराहं मरिसेति तो वि मे अलं भोगेहिं पञ्चक्खाऽणुभूयदुक्खपंजरस्स. जै मरामि तो वि सओग् परिगईं लहिस्सा मि. पवयामि सयमेव, पवत्तेमि लोयं काउं । अमचेण य तस्स निच्छयं जाणिऊण मणुस्सो संदिट्ठो वच्च मम गिहं, ततो रयहरणं पत्तं पत्तनियोगं च दुयमाणे चि । तेण य सिग्धं उवणीयं । ततो अमचेण अवणीयकेसा 'ऽभरणस्स दिण्णं 20 रोहरणं पत्तं भणिओ य - कुमार ! तुभे सीमंधरस्स अणगारस्स सीसा, अहयं वओचारणं करेमि त्ति । कयसामाइयं च रण्णो पासमुवणेइ । दिट्ठो य राइणा पत्तपरिच्छाय I सुचीवरो छष्णपुबदेहद्धो धवलजलयावलिरुद्धदेहद्धो विव सिसिरकालबालदिणयरो । चिंतियं च णेण - अहो ! तेयंसी समणो मण्णे केण कारणेण मम समीवमुर्वेयाइ ? ति । एव य चिंतेइ राया, ण य णं पञ्चभियाणइ, ताव अमचो पडिओ पाएसु रण्णो - सामि ! 25 समणो वज्झो ? अबज्झो ? ति । मिगद्धयों य पासगयो समणरूवी पिउणा बाहभरिय - लोयणेण पलुतितो । ततो णेण तुद्वेण हरिसवससंजायरोमंचेण उट्ठेऊण अमचो अवयासितो - अहो ! ! ! महामती सि तुमं, जं च मे ण सासणं कोवियं, पुत्तवज्झाओ य मोइओ । मिगद्धयो कुमारो अद्धासणे निवेसाविओ, अंसूणि विणिमुयंतेण भणिओ य त! कया नाम ते पवज्जा, संपइ रायाभिसेयं पडिच्छ, अहं तव महत्तरो भविस्सं ति । 90 कुमारेण भणिओ - तात ! न मे रज्जे विसएसु वा लोभो, भीतो मि नरयलोगवेयणाण 1 सभावो zAM0 विना ॥ 2 तं सव्वं सचं कसं0 vA0 खं0 u0 me0 ॥ 3 पस्सेज्जा zAM0 ॥ 4 यावे' ली 3 ॥ 5 यत्ति zAM0 ॥ 6 देग्यो एगपास zAM0 ॥ 7 पुलइओ zAM0 विना ॥ 8 संप्रति राया0 zAM0 ॥ Page #77 -------------------------------------------------------------------------- ________________ महामहिस्स य चरिय] सत्तरसमो बंधुमतीलभो । 'पैभयाण, पडिविसज्जेह मं । ततो राया भणति-परिणयवयो करेहिसि तव चरण, मुंज ताव भोगे त्ति । ततो भणति-नियमियजीवियकालाणं एयं जुज्जइ, न उ अणिञ्चयापहपडियाण. ताय! न कोइ पलित्तगिहनिग्गमे कालकमं 'वेक्खइ, एवं दुक्खग्गिपलित्ते लोए सधनुदेसियं निग्गममग्गमुवलहिऊण न मे पमाएयव्वस्स कालो. तं विसज्जेह मं अपिलंबियं । ततो राया अविकंपं तं तवस्सि मुणेऊण मिगद्धयं भणति-पुत्स! जई एवं मिच्छो । ततो ते निक्खमेणसक्कारं करेमि, ततो मे समाही भ्विस्स्त्ति। ततो भणति कुमारो-लाय! न मे सकारे पहरिसो, न वा सरीरभेए विसादो। ततो राया भणति-'पुत्त! इक्खागाणं एयं उचियं चेहियं' धम्माहिगारे ठियं मम चित्ते. पुत्त! तुमं वीयरागपहमबतिण्णो तेण न विसेसो पूया-निंदासु, तह वि पुण करिस्सं ते सकारं ति । ततो णेण संदिहा कोडंबी-खिप्पं उवणेह पुरिससहस्सवाहिणीं सीयं, हाय-पसाणविहिं च कुमा-10 रस्स त्ति । तेहिं जहासंदिट्ठमणुट्टियं । ततो कणय-रयय-भोमेजकलसहसएण ण्ह विओ, यत्था-'ऽभरणेहि य भूसिअंगो कढकम्मपुरिसो विव सिविगं च विमाणसरिसिं विलइओ, सीहासणे निवेसाविओ, समूसवियकणयदंडधवलछत्तो, उभयपाससंपयंतचामरजयलो ये पिउणा सपरिवारेण अणुगम्ममाणो, पुरिजणेण य णयणुप्पलमालाहिं समणुबज्झमाणो, पासायतलगयाहिं य वरजुवतीहिं 'सुपुरिस! धम्मे ते अविग्धं भवौ' त्ति पुप्फबुट्ठीवि-15 च्छाइजमाणो, तुरियनिनाएण दस दिसाओ पूरयंतो, रण्णो संदेसेण भूसण-वसणवासं अविम्हिओ पस्समाणो, कमेण णिग्गतो णयरीओ संपत्तो पीइकरमुज्जाणं । तं च वसंतो इव उव्ग्तो। सीमंधरस्स अणयारस्स य चक्खुफासे अवइण्णो सिबियाओ। ततो जियसत्तुणा रण्णा तिगुणपयाहिणपुवं वंदिऊण सीमंधरस्स दत्ता सीसभिक्खा । मिगद्धओ उ कयसामाइयनियमो य संजतो जातो। ___ राया कामदेवो य पौरवग्गो मिगद्धयकहापसत्तचित्तो ऐगतो नयरिं । अमचो वि वंदिय साहवो गतो भद्दयसमीवं तस्स पकहिउ धम्म-सुणाहि भद्दग!, तुम भद्दगभावेण निरुविग्गो रण्णो(NNA) दत्ताभओ सच्छंद विहरिओ. चंडो पुण जो होइ सो इहलोए गरहिओ उवेयणिज्जो य दिट्ठो, जीवियं जीविऊण तेण रुद्दभावेण समुप्पजित्ता अमुहवेरो णरय-तिरियवासे दुहाणि विविहाणि अणुहवै, तं उवसम कुमारस्स. तव निमित्तं 25 कमारो वीयरागमग्गमस्सिओ. सयंकडकम्माणुभावा वीसुं सबस्स जीवस्स पुत्वदुचरियसुकयविवागे दवं खेत्तं कालो भावो वा हेऊ भवै 'अनिमित्तं न विपञ्चै कम्म' ति. अरिहंता भयवंतो उवसमं पसंसंति, तं जै सि दुक्खाण मुच्चि उकामो विगयामरिसो सारयसलिलपसन्नहिययो होहि । ततो अंसुपुण्णमुहो पडिओ अमच्चस्स सिरेण । ततो 'उवसंतो' त्ति जाणिऊणं अमच्चेण भणिओ-भद्दय! पंडियमरणं मराहि, ततो सोग्गतिगामी भवि-80 स्ससि. बालमरणेण जीवा मयों सकलुसा दुक्खबहुलं संसारं परियत्तंति. तुझं एरिसस्स 1 काहिसि zA0 ॥ 2 देग्मणं सदेग् ली 3 विना ॥ 3 सिबियं shaaN0॥ 4 भूसिओ कदेग् zAM0 ॥ 5 ल्या अकुसला दुदेग् zAM0 ॥ व. hiM035 Page #78 -------------------------------------------------------------------------- ________________ 274 वसुदेवहिंडीए [ मिगद्धय कुमार-भहगमहिसाणं 1 कओ जीवियं ? केरिसं वा ?, एतं परिचय सरीरमाहारं ति । ततो णेण सिरं चालियं । अमचेण य से तहागयस्स अहिंसा सचं [a] चोरिकं बंभचरियं च वयाणि दत्ताणि । ते य भावओ पडिवण्णाणि । ततो कयभत्तपरिच्चागो उ अरहंत - सिद्धा 'ऽयरिय उवज्झायसाहुन मोक्कारपयाणि अमञ्चोपहारियाणि मनसा चिंतेमाणो ठितो । गतो अमच्चो 'धीरो 5 होहि' त्ति भणिऊण । कामदेव परियणो उवडिओ जवसमुदयं च गहाय, तं नाभिलसति । पक्खालेऊण ये वर्ण कसाओदएण परिसिंचिउमारद्धो । भद्दओ सीसं घुणै । ततो 'अणसणेण ठितो' त्ति पुप्फ-गंधेर्हि अच्चेऊण गतो सेट्ठीसंदिट्ठो जणो । णायरलोगो य पूयं काउं पवत्तो' / सिट्ठी वि से पैदिवसं अणिच्चियं असरणयं बाहुबलिसामिणो इक्खागवसहस्स अण्णेसिं च अणगाराणं चरियाणि वण्णेइ । ततो सो भद्दयमहिसो वेरगमग्गो10 वगतो अट्ठारसमे दिवसे कालगतो । 1 मिगद्धयो वि अणगारो छटुं-छट्ठेण अणिक्खित्तेण तवोकम्मेण भावेमाणो अप्पाणं पारणकाले सत्तमीय पिंडेसणाय भत्त-पाणं गवेसिऊण उज्झियधम्मियं पारेइ । विसुज्झमा सो य सुयनाणावरणखयोवसमेण सुयधरो जातो । राइकाले य वोसहकाओ पडिमं ठिउत्ति तिविहोवसग्गसहो पसत्थज्झायी परिवमाणसद्धो य बावीसैमे दिवसे सुक्क - 15 ज्झाणस्स बितिय भूमिमैच्छिओ ज्झाणंतरे वट्टमाणो अपूवकरणपविट्ठो वेरुलियमणी विव अणुवह पभाकरो विसुद्धो वड्डियपरि (प्रन्याप्रम् - 7800 ) णामो विगयमोहावरण विग्घो के - वली जातो । केवलुप्पत्तिहरिसिया य उवगया अहासणिहिया देवा । देवेहिं दुदुहीओ नहे पवाइयाओ, भूयवाइया पुप्फबुट्टीओ मुयंति, इसिवादिया हरिसिया, मेघकुमारेहिं गंधोदयं वुद्धं, पगीया गंधना मणोहरं, पणच्चिया देवनट्टियाओ । तं च महिमाणं मि 20 गद्धयस्स महेसिणो देवविहियं सोऊणं जियसत्तू राया परमपीइपुलैयगत्तो सपौरबग्गो निज्जाओ । मुक्कवाहणो य राया केवलिं तिगुणपयाहिणपुत्रं नमिऊण निसण्णो देवपरिसा - समीवे । सेट्ठी य अमन्चसहिओ सपरिवारो विणएण वंदिउं केवलिं निसण्णो । 1 ततो भयवं अरहा तीसे सदेव मणुया - 'सुराए परिसाए मझगओ पकहिओ य वयणमणहरेण सरेण - जीवा अस्थि, ते दुविहा- मुक्का संसारिणो य । मुक्का सासयभावट्टिया । 25 संसारी दवादेसेण निच्चा, भावादेसेण अणिच्चा, सयंकडसुभा 'सुभकम्मविवागपत्तपरिभोइणो अविरैनिमित्तं मिच्छत्तसंछण्णा, कलुसमण - वै-कायजोगा, समज्जियपावकम्मा संसारं अणुपरिट्टेति । केइ पुण लहुयकम्मा परिघोलणाविसेसेण पसत्यपरिणाममासज्ज जिणोव दिट्ठसहनिवारिया सवा पुनसंचिर्य मलं तवसलिलेण धोविऊण निवाणभागी भवंति, सावसेकम्मा वा परिमियमणुय- देवभवाणुभागी होऊण अचिरेण सिद्धिसलोगयं भविस्संति । ततो कहंतरे राया पुच्छ --भयवं ! तुब्भं न किंचि नविदितं, सो मण्णे भद्दयमहिसो तयवत्थों कालं काऊण कहिं गतो ? / ततो केवली भणति -- सो जायतिबरोसो वि अम 1 य चरण क क 3 गो 3 ॥ 2 तो । अमचेण वि से zAM0 ॥ 3 इ भयवंतं तुझं न zAM0 ॥ 30 Page #79 -------------------------------------------------------------------------- ________________ भविओ वेरसंबंध ] सत्तरसमो बंधुमती लंभो । 275 चवयणेहिं जिणोवएसचंदण सीयलेहिं संबोहिओ उवसंतो कयभत्तपरिचाओ अरहंतनमोक्कारपरिणओ पाणे परिच्चइऊण चमरस्स असुररण्णो महिसाणियाहिवती लोहियक्खो देवो जातो. ममय नाणुपत्तिहरिसिओ बंदिउमागतो परिसामज्झे एसो-त्ति दंसिओ भयवया । ततो पणओ भणति -- राय ! अहं सो महिसो इयाणिं । भयवंतं केवलिं नमिऊण ततो ऽएएहिं असा सिस्स अमचोवएसो रसायणोवमो जातो, तिरियदुग्गतीओ फिडिओ, तुम्भे 5 हुमागतो' केवलिवणंति सोऊण ततो राया पुणो पुच्छति - भयवं ! एयस्स तुम्ह य जम्मंतरगत अस्थि वेराणुबंधो ? जओ तुम्भे अणवराही आहओ असिणति । ततो सुदिट्ठे केवली भणति - सुणह-- मिगद्धय-भद्दगाणं पुत्रभवसंबंधो तत्थ तिविहु-आसग्गीवाणं संबंधो अथ इव भार वासे वेयड्डे उत्तरायं सेढीयं चमरचं चायं नयरीयं मऊरगीवस्स 10 विजाहररण्णो पुतो आसग्गीवो नाम आसि । सो य विज्जाबलेण रायणाम - गोओएण यस विज्जाहरे जिणेऊण भारहगरायाणो य रयणपुरे हिओ रायसिरिमणुहवै । तस्स पुण हरिमंसू नाम अमच्चो आसि नत्थियवाई । सो एवं दिट्ठी - नत्थि सरीरवैरित्तो अप्पा नाम कोइ न पुण्ण-पावं, न य तस्स फलाणुभागी कोइ, न य नरया, ण देवलोया, सुमेतं एवं ति । तं च आसग्गीवो [भणति ] - बहुसो अहं विउला रिद्धी सा अवस्स केणै 15 पुण्णफणमज्जिया, तं इयाणि पि दाणं वा समण - माहण - किवणाण पैच्छामो, सीलं वा कालं उद्दिस्स करेमु तवं व त्ति ततो णे परलोयहियं भविस्सइ त्ति । हरिमंसू भणति - सामि ! नत्थि जीवो जस्स परलोए हियं मग्गिज्जइ. जै भवे देहवैरित्तो निग्गच्छंतो सरीराओ उवलभेज्ज सउणो पंजराओ वा. एवं गिण्हह - पंच महाभूयाणं कोइ संजोगो मणुस्सस - ण्णिओ उप्पज्जत्ति, जत्थ जीवसण्णा लोयस्स अवियाणयस्स. जहा इंदधणु जहिच्छाए दंसणीयं 20 उप्पज्जति, पुणो वि जहिच्छाए पविणस्सए; एवं न कोइ एत्थ सारभूओ अस्थि [*न कोइ*] जो सरीरपभेए परभवसंकामी. ण य पावं न पुण्णफलं पंडिएहिं नरयभयं देवलोय सोक्खं च वणियं तं मुह परलोगहेडं तं पत्तियह 'नत्थि देहवैरित्तो जीवो परिच्छयमएण' त्ति । एवं सो हरिमंसू बहुसो पण्णवेइ आसग्गीवं धम्माभिमुखं । तमि य समए पोयणपुरे नयरे दक्खो नाम राया । तस्स भद्दा अग्गमहिसी, 25 तीसे मियावती नाम दुहिया, पुत्तो अयलों नाम । सा य मियावती कुमारी पसत्थलक्खणोववेया रूवंसी य । ततो दक्खो मियावई जोवणमणुपत्तं अईवलावण्णवण्णकलियं पस्समाणो मयणवसगतो जातो । ततो सो तीसे वयणासवमयं रूवं नयणवीसामभूयं, हसियं मणग्गाह, गत्तफरिसं च अणण्णजुवतिसरिसं मण्णमाणो चिंतेइ - एयं इत्थिरयणं जैन उवभुंजामि ता मे मोहं मणुस्सजम्मं जीवियं चत्ति । ततो णेण पौरवग्गस्स 30 पहाणा पुरिसा सद्दावेऊण पूइय-सक्कारिया पुच्छिया - जं मम पुरे अंतेउरे वा रयणं समु1 महुर zAM0 ॥ 2 तं भयलाभहेउं zAM0 ॥ Page #80 -------------------------------------------------------------------------- ________________ 256 वसुदेवहिंडीए [ मिगद्धयकुमार-भद्दगमहिसाणं पज्जइ तस्स को भागी ? 1 भणंति - सामि ! तुब्भे त्ति । विसज्जिया । तेण वि भणिया मिती -पिए ! बालमिगलोललोयणे ! उवक्खेसु मं, भारिया मे भवसु, कोसं सकलं पडिवज अज्जेव त्ति । सा भणति -ताय ! नारिहह ममं अवयणं वोत्तुं किं वा पावगस्स न बीह ?, अलं भो ! एरिसेण सुयणगरहणिजेण वयणेण मया वि नाम एयं न सुयं, 5. तुरुभेहिं वि न जंपियं ति । ततो भणति - मुद्धे ! न याणासि तुमं परमत्थं, किं तुमे महापंडियस्स हरिमंसुस्स मयं न सुयपुत्रं ? - नत्थि जीवो सरीरवैरित्तो जो भवंतरे अपुण्णफलं वा पुण्णफलं वा विउसवण्णियं अणुहवेज, तं नत्थि पावकं मा सिरिं अवमण्णसि । ततो सा बाला तेण महुरेहिं वयणेहिं ससिंगारेहिं पत्तियाविया । ततो तीये सह विसयमणुहबंतो विहरति । 'पया अणेण paDivaNNa'tti पयावई भण्णए । कयाइं च मिगावती देवी सुहसयणगया सत्त महासुमिणे पासित्ताणं पडिबुद्धा, पयावैस्स निवेएइ । तेण य भणिया - पिए! ते पुत्तो भरहद्धसामी भविस्सइ, जारिसा ते सुविदिट्ठति । ततो तीसे महासुक्ककप्पाहिवैसामाणो देवो सत्तरस सागरोवमाणि सुरसुहमणुहविऊण चुओ समाणो कुच्छिम्मि उववण्णो । अविमाणियदोहला य मिगावती देवी पुणे समए पसूया पुत्तं अयसिपुप्फपुंजसण्णिभवपुं वियसियपुंडरीयनयणं सिरिव15 च्छच्छण्णवच्छदेसं ससि - सूरं कुस - समुद्र - मंदर चकं कियपाणि- पायकमलं । तस्स नामं कथं जहत्थं तिविट्टु ति । अयलो कुमारो सिरिपायवोरत्थलो कुंदकुसुमधवलदेहो सरइंदुपियदंसणो । ते विय ताव कुमारा परिवति । 10 रहनेउरचक्कवाले य विजाहरराया जलणजेडी नाम । तस्स सुप्पभा देवी, तेर्सि पुत्तो अक्को व यजुत्तो अक्ककित्ती कुमारो, सयंपभा य कण्णा दुहिया, सा रूववती य । 20 तस्स रण्णो संभिन्नसोओ नाम नेमित्ती । जलणजडिणा पुच्छिओ-अज्ज ! सयंपभा कुमारी भणह कस्स देया ?, किं आसग्गीवस्स रण्णो ? अण्णस्स वा विज्जाहरस्स ? ति । तेण णिमित्तबलेण दहूण भणियं -राया आसग्गीवो अप्पाऊ. एसा पुण वासुदेवग्ग महिसी भविस्सइ त्ति. सो य पयावैस्स रण्णो पुत्तो तिविट्टू नाम, तस्स एसा [ दिज्जौ ]. मया एयं नाणचक्खुणा दिहं । रण्णा पडिवण्णं - एवमेयं, जहा तुम्भे भगह -त्ति पट्ठियं । 25 आसग्गीवो पणयविज्जाघर - धरणिगोयरो नेमित्तिं पुच्छइ - भक्त ! अस्थि मे सत्तू न व ? त्ति । नेमित्तिणा आभोएऊणं भणियं - अस्थि त्ति । तेण भणियं -कहं सो जाणेयो ? | [मित्त भणति - ] जो ते चंडसीहदूयं अवमाणेहित्ति, अपच्छिमदेसे य हिमवंतसमी सीहं निराउहो घाएहिति ततो ते मैच्चू, न एत्थ संदेहो । ततो सो परिक्खापुव्वं सव्वरायकुलेसु चंडसीहं पेसेइ । सो य सव्वत्थ सम्माणिओ एति । पयावति30 सुएहि य खलीकओ 'अम्हं तायं पेच्छाघर गयं बाहई' ति । दक्खेण सुयपरमत्थेण अणुणिओ - तव वि एए कुमारा पुत्ता, ' एवं बाला अयाणय' त्ति खमसु मम । 1 फलं पाविभवसणियं zAM0 ॥ 2 जती nA0 0 ॥ एवमग्रेऽपि ॥ 3 मत्तू, न zAM0 ॥ Page #81 -------------------------------------------------------------------------- ________________ पुवभविओ वेरसंबंधो] सत्तरसमो ब्ण्धुम्तील्ण्भो। तओ सम्माणिउ विसजिओ । आसग्गीवस्स णेण सम्माणो कहिओ, न विसाणणा । आसग्गीवेण य आगमियं खलीकओ पयावैपुत्तेहिं ति । ततो येणं पेसियं-एंतु कुमारा, पस्सामि ताव ऐति (णे ति)| तेण संदिटुं-पच्छिमेण सीहभयं निवारेउं गया तुभं चेव संदेसेण । तिविट्टणा य रहगएण सीहो दिट्ठो । 'न सरिसं रहिणो पादचरस्स य जुद्धं' ति अवतिण्णो रहाओ । पुणो चिंतेइ-साउहस्सा निराउहस्सा य न 6 जुज्जए जुज्झिउं-ति पविद्धो अणेण असी । ततो वामहत्थं संकोएऊण हितो। सीहेण दुयं कयं, गसीओ बाहू, संकोओ पसारिओ बाहू । अविसण्णेण तिविट्ठणा दालियं मुहं सीह्स्स्। ततो गेण जिण्णपडो विव हत्थेहिं फालिओ ताव जाव हिययपएसो । ततो गेण पविद्धो फुरफुरंतो अच्छइ अमरिसिओ । सारहिणा भणिओ-पुरिससीहेण असि हओ, मा वे हौ माणंसी ! 'कुपुरिसेण विवाइओ' त्ति । ततो से गया पाणा । नगरागएण य तिवि-10 हुणा पेसियं आसग्गीवस्स-सुहं वसंतु रायाणो त्ति । तं च तहामारियं सोऊण सीई संकिओ जाओ। आसग्गीवेण य वरिया सयंपहा । न दिण्णा जणएण ज्ल्न्न्ज्द्दिन्ना। ततो कालाइक्कमभीरुणा उवणीया तिविट्ठस्स पसत्थलक्खणोववेया । संभिन्नसोएण य. नेमित्तिणा भणिओ तिविट्ट-देव! तुम सि भरहद्धसामी, वड्वसु जएणं ति । आसरगीवो य दत्तं सयंपभं सोऊण कुविओ सबलवाहणो य उवयातो रहावत्ते य पव्वए । तिवि-15 ढुस्स य जलणजडिपक्खिया विजाहरा उवगया समीवं । तओ धरणिगोयराणं विजा. हराण [य] जुद्धं छम्मासे अणुबद्धं आसि । ततो आसग्गीवो तिविट्ठणा सचक्केण वहिओ गतो सत्तमि पुढविं । तिविट्ठ पढमवासुदेवो इह भरहे ओसप्पिणीय । हरिमंसू वि मओ सत्तमीए चेव पुढवीए नारओ जाओ। ततो आसग्गीवस्स 'मे विग्घे उवढिओ सुहृत्ति वेरं सह हरिमंसुणा । ओहि विसरण परोप्परं पस्समाणा तक्खणरोसपलित्ता पहरणसएहिं 20 सयंविकुव्विएहिं पहणंति अण्णमण्णं । एवं तेसिं परमसीय-छुहा-तण्हाणुगयाणं परमकण्हलेसपरिणामकलुसहिययाणं गयाणि तेत्तीसं सागरोवमाणि । हरिमंसू नत्थिक(प्रन्थानम्-7900)वायपकासणहेउकेण दसणमोहकम्मसंचएण दुक्खपरंपरमणुहविय दीहकालं जह महिसत्तणे लद्धसम्मत्तो देवो जाओ, तं सुणह__ हरिमंसू अंते मायाबहुलयाए निबद्धतिरियाऊ असायवेयणीयसंकलापडिबद्धो उबट्टो 25 मच्छो जाओ। तत्थ वि य पंचेंदियवह-कुणिमाहारपसत्तो पुषकोडी जीविऊण समज्जियनिरयाऊ छट्ठीए पुढवीए उववण्णो । तत्थ वि पोग्गलपरिणामजणियं परोप्परपीलणानिमित्तं च दुक्खमणुहविऊण बावीससागरोवमाणि ततो उवट्टो उरगो जातो। तत्थ वि तब्भवपच्चयरोसकलुसचित्तो मओ, ततो पंचमीए पुढवीए सत्तरस सागरोवमहितीओ नेरइओ जातो । ततो य बद्धतिरियाऊ सहूलो जातो । तत्थ वि पाणिवहमलिणहिययो मओ चौ-30 1देग्ण चिंतियं zAM0 ॥ 2 zAM0 विनाऽन्यत्र-सिओ आस ली 3 u. me0 / 'सिओ दूओ आस क 3 गो 3 ॥ 3 उ 2 me0 विनाऽन्यत्र-वरसुहजएणं क 3 गो 3 / बच्छसु जएणं ली 3 ॥ Page #82 -------------------------------------------------------------------------- ________________ 278 वसुदेवहिंडीए [ मिगद्धय कुमार-भद्दगमहि साणं त्थी पुढवी उववण्णो । तत्थ दस सागरोवमाणि किलिस्सिऊण मओ कंकसउणो जाओ । तत्थ वि जीववहुज्जुओ दारुणचित्तो तैयपुढवीए उववण्णो । तत्थ य सत्त सागरोवमाणि उसिणवेयणं परममणुहविऊण परमाहम्मिय देवपीलणं च ततो सिरीसिवो जातो । ततो विदुहमरणमणुहविऊण दोचाए पुढवीए सक्करप्पभाये उववण्णो । तत्थ तिन्नि सागरोवमाणि 5 दुक्खग्गिसंपलित्तो उबट्टो सण्णिपंचेंदिओ जातो । ततो मओ समाणो रयणप्पभानारयो जातो । सागरोवमं तत्थ वसेऊण पंचिंदियतिरिओ जातो । ततो चाउरिदिए छम्मासिकमाउं पालिऊण तेंदिओ जाओ । एकूणपण्णं राईदियाई जीविउ तओ दुहमरणपीलिओ बेंदिओ जातो । ततो तिरियगैनाम - गोया -'ऽउकम्मसमज्जियजणियभवो महिसीए जुण्णाए वच्छओ जाओ, विणासियथणीए कुच्छिसि उववण्णो । तत्थ वि हरि - 10 मंसुभवोवज्जियाहारविग्धो ढुद्धविहूणो बालो चेव मओ छगलो जातो । छागलिकेण हियदुद्धो मओ, ततो कामदेव महिसिजूहे महिसिवच्छो जाओ । दंडकेण गोवेण य जायतो चेत्र वहिओ । जं पुरा 'सुण्णं' ति भावेमाणो निग्घिणो सत्तेसु आसी तेण अणेगाणि जम्मण-मरणदुहाणि पत्तो । तओ महिसिवच्छो जातो । दंडकेण मंसत्थिणा मारिओ, सुमतो जम्मं पणुकाऽसुहसंचयो । एवं सत्तवारे जातो जाओ वहिओ । अट्ठमे जम्मे 15 जाई संभरमाणो मरणभीरू थणं माऊण अणभिलसेंतो दंडगस्स पडिओ पाएसु । तत्थ य साहू कारणेण गोट्ठे आगओ । पुच्छिओ दंडकेण - भयवं ! केण मण्णे कारण महिसो जायमेत्तो चेव मम पाएसु पडिओ ठिओ नाहिलसइ थणं ? / साहुणा ओहिणाणोवलद्धसभावेण भणिओ - दंडग ! एस तुमे तवस्सी सत्तवारे मंसत्थिणा मारिओ जाई संभरमाणो जीवित्थ तव पाएसु घोलै त्ति. एस य पुवभवकयपाणाइवायदो सेण अवसो मर20 णमणुहवै तं तुमं जै मरणभीरू सि तो अणुकंपओ दयावरो होहि, ततो ते परलोगभयं न भविस्स, इहरहा ते एस दुहमरणाणि पत्तो तहा तुमं पि पाविहिसि त्ति । ततो तेण 'भाउको में अज्जप्पभिई, दिण्णं से मया अभयं ति य वोत्तूण वैद्धारेइ णं । 'भद्दओ' ति य गोट्ठे नजर कामदेवेण दत्ताभयो, तुम्भेहिं अभयघोसणापकासपरिग्गहिओ । मया जम्मंतरगयवेरभाविएण आहओ, अमच्चवयणसंबोहिओ लद्धसम्मत्तो कालं काऊण लोहि25 यक्खो देवो जातो । सो वि य आसग्गीवो महारंभ-परिग्गहाहिकरणो अपरिचत्तकामभोगो हरिमंसुमएण अकयधम्मसंचओ तमतमाए पुढवीए तेत्तीससागरोवमिकं दुहमणुहविऊण तिरिय-नारयकुमाणुसभवाणुबद्धं संसारं भमिऊण अहं इहागओ । अमच्चवयणविणिग्गय जिणवयणामयपरिसितहिययो पडिबुद्धो मि । सरिऊण य नरयदुक्खमणुभूयं [*कयं *] कयनिच्छओ 30 पवइओ तवबलपराइयघाइकम्मो सबण्णू जातो मि कयकिश्च त्ति ॥ एवं च सोऊण लोहियक्खो देवों संजायधम्मरागो उट्ठेऊण केवलिं पयाहिणं काऊण विणयपणओ वोच्छी य-भयवं ! जा तुब्भेहिं जातीओ कहियाओ मम ताओ असंसयं तहा. 1 वढावेइ णं zAM0 ॥ Page #83 -------------------------------------------------------------------------- ________________ पुषभविओ वेरसंबंधो] सत्तरसमो बंधुमतीलभो । 279 जाणामि ओहिविसएण य, सुमरामि य ताओ तहाभूयाओ तुम्भेहिं वणियाओ. जाणयाणं अतीये काले वत्तिणीओ ताओ वि धुवं जहा तुन्भेहिं कहियाओ. तं जं मया मिच्छतसमोच्छन्नेण वुग्गाहिओ लोगो उम्मग्गं दंसंतेण, तस्स म्मि फलं पत्तो. इयाणि जिणवयणरोइयबुद्धी न पुणो मोहं गमिस्सं-ति पडिओ पाएसु केवलिणो । एत्यंतरे जियसत्तुराया समुप्पन्नवेरग्गो सीहन्झयस्स पुत्तस्स रजं दाऊण बहुपरिवारो पव्वइओ सह अमञ्चेण समणो जातो। लोहियक्खेण देवेण कामदेवस्स विउलो अत्यो दिन्न्न्नो|स्ण्दित्त्त्थो अणेण-कुणसु मिगयस्स भयवयो आययणं, तस्स य पडिम, मम वि तिपायं आगीयं थावेह-त्ति गतो देवो। परिसा वि जहागयं प्द्दिग्या। भयवं च मिगद्धयो परिक्खीणवेयणीया-'ऽउ-णाम-गोओ मासखमणेण परिणिव्वुओ । कामदेवेण य सीहद्धयरायाणुमएण आययणं कारियं । 10 मिगद्धयस्स पडिमा, नियगपडिमा य पणिवयमाणी, लोहियक्खस्स तिपाय्म्हिसाकिती। लोयसंबोहणणिमित्तं च तस्स रिसिणो उवनिबद्धं रायाणुमए । एयं च गायति पंडिया ॥ ___ एयं पुण अट्ठमे पुरिसजुगे वत्तं । तस्स य कामदेवस्स बंसे इयाणि कामदेवो नाम सेट्ठी रण्णो एणिपुत्तस्स सरीरभूओ । तस्स य दुहिया बंधुमती नाम पसत्थपाणि-पायजंघोरु-सोणिमंडल-मज्झ-थण-वयणयंदा-संथाण-गमण-भणिया, सव्वासु य कलासु vi15 णिउणा । रूवविम्हिएहिं य महाधणेहिं पुरिसेहिं जाइजमाणिं पि न देइ सेट्ठी । जं किर से पियामहो संदिसिति वरं तस्स णं दाहिति । जै य पासायं सिद्धपडिमं वा टूणमणो सि तो मुहुत्तमेत्तं पडिवालेहि । सेट्टी धूयवरत्थी एहिति बत्तीसाणीयगतालियं सो गं तं उग्घाडेही-त्ति वोत्तूण ग्तो। ___ अहं पि कौहल्लेण तालुग्घाडणीय विहाडेऊण ऐगतो । दुवारं तदवत्थं जायं । सुर-20 हिधूवगंधगम्भिणं च पस्सामि दीवमणिपगासियं विमाणभूयं पासायं । कतो मए सिद्धपडिमापणिवायो । मुहुत्तमेत्तस्स य सुगामि सेहिपरियणस्स सदं । ततो ठिओ मि कामदेवपडिमाए पच्छओ खंभंतरिओ । उग्घाडियं कवाडदुवारं । न विसेसो दीवमणिपगासस्स दिवसकरजुइपकासस्स य । दिहो य मया कामदेवो कामदेवो विव रूवेणं थोवमहग्याभरणो विणीयवेसो । तेण सुक्ककुसुमेहिं कयमञ्चगं । मणिकोट्टिमे पुवच्चियाओ पडि- 25 माओ, ततो धूवं दाऊण पडिओ पाएसु भणइ-पियामह ! बंधुसिरीए दुहियाए बंधुजणदैयाए बंधुमतीए देसु उवएसु वा वरं-ति उद्वितो । मया वि य सरसकमलकोमलो पसत्थलक्खणालंकिओ दाहिणो हत्थो प्सारिओ। परिओसविसप्पमाणणयणेण य गिहीओ मि हत्थे । निग्गओ देवकुलाओ कयग्गलो 'दिन्नो देवेण वरो बंधुमईय' त्ति परियणं संलवंतो । भणिओ म्हि णेण विणयपणएण-देव! आरुहह पवहणे त्ति । ततो पत्थिओ 30 मि । अणुयाति सेट्ठी । परिचारकमुहाओ य सुयत्थो जणो थुगै मं-अहो ! अयं सचं 1देग्धमज्झिणं क 3 गो 3 ॥ 2 उवणेसु ली 3 ॥ Page #84 -------------------------------------------------------------------------- ________________ 240 व्सुदेव्हिण्द्दीए। [वसुदेवण बंधुमतीए देवो विनाहरो वा । अण्णे भणंति-नागकुमारो नूणं एसो कुमारयंदमणोहरसरीरो, सभमरपोंडरीयपलासलोयणो, मणिसिलायलोवमाणवच्छत्थलो, पुरफलिहायाम-वट्टबाहुजुयलो, करसंगिझरमणिज्जमझो, किसलयकोमलपसत्थपाणी, थिर-संहयतुरयसन्निहकडी, एणगसरिसरमणिजजंघो-त्ति पसंसापरजणसंलावे सुणमाणो पत्तो मि सेट्ठिभवणं नागभवणपडिपक्खभूयं । तत्थ य वायायणजालंतरगया विलयाओ संलवंति-अहो! धण्णा बंधुमती, जीसे इमो जणनयणवीसामभूओ बहुकालवण्णणिजरूवाइसओ-पसंसिजंतो पत्तो मिभ्व्न्न्ण्। उइण्णो प्ब्न्नाओ। कयग्यपूओ ऐगतो भवणं कामदेवस्स सुरभवणमिव मणहरं । ततो मे सुहासणगयस्स कयं पडिकम्मं वरजोग्गं । तओ कयमंगलपरिक्खेवाओ अविहवाओ । आकिण्णं गिहं । सह परियणेण य उजलनेवत्थेण निग्गया बंधुमती दुबंकुरमी10 समाला, वरकुसुमकयकुंडला, चूडामणिमऊहरंजियपसत्थकेसहत्था, कलहोयकणयकुंडलपहाऽणुलित्तनयर्णभासुरंजियमुहारविंदा, मणहरकेयूरकणयमंडियसरत्तपाणितलबाहुलतिका, सेतरलहारपरिणद्धपीवरथणहरकिलम्ममाणमज्झा, रसणावलिबद्धजहणमंडलगुरुयत्तणसीयमा चलणकमला, कमलरहियसिरिसोहमुबहती, पहाण-pasAhaNakavivihabhAyaNavAvaDaceDija'NakayaparivArA, कासिक्सिय्खोम्प्रिह्न्नुत्त्रीया। तम्मि य समए उवगतो माहणो धोयधवलबहुलंबरधरो कणियारकेसरनियरगोर-समुवचियसरीरो । सो ममं जयावेऊण भणइ महुरमणिओ-देव! सुणह, कामदेवो सेट्ठी वैस्सो. अहं पुण उवज्झाओ सुहमो नाम तुम्हें अणुमए अग्गिकजं करेजं ति । मया भणिओ-कुणसु जहागमं ति । ततो bhaNati'Aruhaha सिलं सवत्थसिद्धीय-न्ति । थिओ मि ततो णं |सा य बलवया पुरिसेणं उक्खि ऊण बंधुमती मे थाविया दाहिणे पासे । ततो सेट्ठिणा पहढवयणेण गाहिओ मि पाणिं 20 तीए । उवज्झाएण मंतपुबदब्भपाणिणा कणयभिंगारेण सिद्धत्थोदएण अहिसित्ता मु पढमं । "ततो परियणेण सेय-पीयग-मिम्मयकलसेहिं ण्हविया मो। तुरियनिनाय-मंगलसदाभिनंदियाणि रायलंकियाणि उवगयाणि सण्णेझं वेयं । दुयं(हुयं) विहिणा उवज्झाएण । मया वि सपत्तीएण कओ जलणदेवो पयक्खिणं, छुढाओ लाय्ण्ज्लीओ। वद्धाविओ मि उवज्झा एण 'अजरं संगयं भवौ' त्ति भणंतेण । 25 ततो पविट्ठो मि भोयणगिहे । सुहासणगओ य भुत्तो मि भोयणं महुर(प्रन्थानम् 8000)रसं । मंगलेहिं य उवगिजमाणो गमेमि दिवससेसं । पविढे य दिणयरे, विरत्तायं संझाय, दीसमाणे तारागणे ततो उवज्झाएण बंधुमई भणिया-पस्ससि एयं धुवं उत्तरायं 'दिसायं । तीए भणियं-पस्सामि त्ति । ततो अम्हे दीवमणिपकासियं ऐगयाणि गब्भ. गिह । महरिहे य सयणीए उवविट्ठो मि सह बंधुमतीए । विसओवभोगमुदितमाणसस्स 30 य मे सुहेण अतिच्छिया रयणी । सोहणे दिणे पसाहिओ मि पसाहियाहिं । कामदेवाणुवत्तीए य रायकुलगमणं पडुच्च 1 क 3 गो 3 विनाऽन्यत्र-णभमुहरं ली 3देग्णभमुरं0 u0 मे। णभमरं shaaN0॥ 2 सरल shaaN0॥ Page #85 -------------------------------------------------------------------------- ________________ परिणयणं ] अट्ठारसमो piyNgusuNdriilNbho| 281 niggao भवणदुवारे पस्सामि कुसलसिप्पियमतिसबस्सनिमित्तं (निम्मितं) भमरगणविलोभणणाणाविहकप्परुक्खगविभूसियं कोऊहलिकजणनयण-मणहरं दिव्वमिव समूसियं सिबिकं । तं च अहं बंधुमतीय सह आरूढो मि । आसीणो य आसणे सावस्सए । संचारिया चामराओ, समूसियं धवलमायवत्तं च तरुणजुवतीहिं । ततो मि पत्थिओ संख-तूरपडहतूरमाणसहपक्खुहियपिच्छयजणेण दीस्मान्नो। केति नरा जयसहं करेंति मे । kei5 भणंति-देवेण दिण्णो किरि सेहिस्स जामाता, देवो एस एवंरूवंसी सोमरूवी । अवरे भणंति-विज्जाहरो होज त्ति । पासायगयाओ जुवतीओ विम्हियाओ मुयंति कुसुमवरिसं सुरहिपंचवण्णाणि गंधचुण्णाणि य 'अहो! रूवं, अहो! कंती, अहो! लावणं, अहो! कयत्था कामदेवकण्णय' त्ति भणंतीओ । तओ एवं पसंसिजमाणो कमेण पत्तो मि रायभवणं । दहावलोभेण य अंतेउरजणेण वायायण-गवक्ख-वितड्डियजालंतराणि पूरियाणि । मुहुत्त-10 मित्तस्स य निग्गया रायमहयरा । तेहिं य अग्ण पूइओ मि महरिहेण । उइण्णो मि सिबियाओ सह पियाये । कामदेवदेसियमग्गो अतिगतो अभितरोवत्थाणं । दिह्रो मया राया जक्खाहिवो इव सोमरूवो । दळूण य ममं सहसा अन्मुहितो । मया य से कओ प्न्निवाओ। तेणं' मि महुरमाभट्ठो-जीव बहूणि वाससहस्साणि, अणुहवसु य हियैच्छियोणि सुहाणि सह घरणीए त्ति । ततो वत्थाणि भूसणाणि य नीणियाणि । ताणि पडिच्छियाणि सेहिणा15 पहवमुहलेण 'पसाउ' त्ति जंपतेण । भणिओ राइणा-नीउ वहु-वरं ति । ततो मि निग्गतो नरवतिगिहाओ पुणरवि सिबिकमधिरूढो, पिच्छयजणाणुबज्झमाणो य पत्तो ससुरगिहं । कयकौओ उत्तिण्णो सिबियाओ ऐगतो भवणं । तत्थ य पैदिवसपरिवड्डमाणभोगसमुदओ निवसामि । पस्सइ मं सेहि देवमिव सपरिजणो । एवं मे सुहेण वचंति केइ दिवस त्ति ॥ ॥ब्ण्धुम्तील्ण्भो सत्तरसमो स्म्त्तो॥ 20 बंधुमतीलंभग्रन्थानम्-504-24. सर्वग्रन्थानम्-8026-14. अट्ठारसमो पियंगुसुंदरीलंभो एवमहं णत्तुया ! अण्णया कयाइ समैच्छिए काले सावत्थीए नयरीए बंधुमतीए समीवट्ठियाए सुहासणवरगतो अच्छामि अभितरोवट्ठाणे । नवरि य विचित्तवत्था-'ऽभ-25 रणभूसियाओ दासचेडीओ समुवट्ठिया पासं । तत्तो हं बंधुमतीए लविओ-एयाओ सामि! पियंगुसुंदरिसंतियाओ नाडैर्जी इत्ति । 'ताहिं च हं वंदिउ' त्ति मया भणियासुहभागिणीओ सुभगाओ होह त्ति । ततो नामाइं साहेउं पवत्ताओ । एक्का भणति-अहं कामपडाग त्ति । अण्णा भणति-अहं विलासिणि त्ति । अण्णा भणति-अहं किण्णरि त्ति । अण्णा भणति-अहं महुरकिरिय त्ति । अण्णा भणइ-अहं हासपोद्दलिय tti 180 1degNa vi madeg zA0 ||2degysu lI 3 // 3 बंधुमतीलंभो सम्मत्तो zAM0 विना ॥ 4 जाउ ति 2 me0॥ 5 साधे (धे) shaaN0॥ व* hiM036 Page #86 -------------------------------------------------------------------------- ________________ 282 वसुदेवहिंडीए [ विमलाभा-सुष्वभाणं अण्णा भणति - अहं रयसेणिय त्ति । अण्णा भणइ - अहं कोमुय त्ति । अवरा भणति - अहं परमणि त्ति । [ एवं ] अट्ठाऽवि य ममं सगाई नामाई सावेंति । सावेत्ता ततो अहं हासविय संतमुहकमलाहिं पच्छा बंधुमती वंदिया । सधाओ य ताओ जहाणुषुअते तीयमवगासिया । ततो ताओ सुभणियाओ सपरिहासं मम पियाए भणियाओ3 चिरगस्स हला ! दिण्णं भे दरिसणं ति. अहो ! ताव भे निम्नेहया सुट्टु उवदरिसिया । ताहि य मम पिया संपरिहास संलविय 'सचं' ति भणिया- उर्कठियासु धणियं अम्हं सामिणीसु त्ति जस्स य पिओ उपज्जइ किं सो अण्णं पियं परिचयै ? / ततो मुहुतंतरस्स बंधुमती ममं लवै - सामि ! गच्छामि हं पियंगु सुंदरियासं, चिरदिट्ठा सा मए पियसहि त्ति । ततो मया विसज्जिया सपरिवारा गया । LO ततो अहमवि ताहिं नाडयाहिं परिवुडो असोगवणियमुवगओ । तत्थ य अहं पुनसारवियाई आउज्जभंडाई पासामि मुख-मुकुंद-वंस-कंसालियानिनायओ । ता नाडइज्जा मम विणोयणत्थं सुणावणनिमित्तं च ' मा बंधुमै विरहिओ अद्धिती काही गहियाऽऽउज्जाओ गाइ पयताओ इमेण अत्थेण - जहा कोई सुबहुवणियसत्थो गणिम-घरिम - मेय- पारेच्छं चउविहं भंड गहाय सनगरा 18 अण्णं नयरं संपत्थिओ । अंतरा य अडवीए एगम्मि पएसे सीहभयं । ततो ते वणिया तम्मि एर् परसे आवासिया गहियाऽऽउह-पहरणा 'sahAiya'tti सचकिया चिट्ठेति । सीहो आगतो । तो ते संभंता भएणं । पच्छा य तहिं कोडुगी आगया । तीय समं सो सीहो संवासमुबगतो । ततो ते तं वहेडं पवत्ता । अण्णेहिं भणियं - किमेएण वहिएण ?, जो कोहुगीए सह संवासमुवगओ तत्थ किं सीहत्तणं ? - ति काउं वीसत्था ठिया । 20 एयम अत्थे तग्गीय हसिया वीसत्थं गायंती । मया वि य परिणामियं हियएणंजहेतं गीयगं ममम्हि त्ति. अहं सीहो, बंधुमती कोहुगी । ततो मया सनिङ्कुरं खिसिया भणियाओ य-पिच्छह जह इमा धुत्तीओ असरिसं गायंती । तओ य पच्छा khi~siyA लज्जाविया सुणिउणं गाइडं पवत्ताओ । तत्थ य णाहिं अहं गीय-वाइएण णच्चिय-अभिनतेण य सुट्टु परिओसिओ । ततो मया लविया - सुंदरि ! वरदो हूं, वरह वरं अत्थि रुइयं, 25 आ भे दलयामि त्ति । ततो ताहिं लवियं - सामि ! जै त्थ अम्हं वरदा तओ 'जतो त्थभागया' एएण णे वरदाणेण कुणह पसायं ति । ततो मया लविया - वेगवती विपत्तो इहमागतो हं । अण्णा भणति - ततो परेण कत्तो ? ति । मयां भणियं - मयणवेगाविप्पउत्तों । अण्णा भणति -- ततो परेण कत्तो ? त्ति । मया लविया - सोमसिरि-रत्तवै- पुंडास्ससेण-पउमा कविला-मित्तसिरि-धणसिरि-सोमसिरि-नीलजसा गंधवदत्ता-sA30 मलि- विजय सेणा - [सामा] विप्पउत्तो त्ति । अवरा लवै-ततो परेण कत्तो ? ति । मया 1 अण्णा वियक 3 go0 विना ॥ 2 मद्दलमुकुंदेग् zAM0 ॥ 3देग्रेच्छेनं चड' zAM0 ॥ 4 हाय त्ति एहिं किया zafo विना ॥ 5 खिज्जिया zAM0 ॥ / 6 दुती zAM0 ॥ 7 खिज्जिया zAM0 ॥ 8 अवरा bha0 zAM0 ॥ 9 या कविया -मदेग् zAM0 ॥ / 10 'ला-वणमाल- मित्तसिरि-सोम0 zAM0 विना । 'लावणमाल-मित्त शांसं0 ॥ Page #87 -------------------------------------------------------------------------- ________________ अजाणं मलकहा ] अट्ठारसमो मिस्ण्गुसुण्द्रील्ण्भो। 283 मम्मिया-सोरियपुरे नयरे अंधगवहिस्स राइणो पुत्ता समुदविजयम्पमूहा बस क्सास भणसमिद्धीए वेसमणसारा परिवसंति, तेसिं हं दसमो वसुदेवनामो. तेसिं भाईणं समीवाओ बदुमरणविप्पउत्तो(?) सविजाहरं पुढविं अडमाणो इहमागतो । एवं हं जन्तुया ! ताहिं णाडइजाहिं अवरावरपुच्छाए संघस्सएण किलकिलंतीहिं उसारेंतीहिं जाव 'सोरियपुरं नयरं' ति सवं निरवसेसं प्रिखाविओ। एयम्मि अंतरे मया विण्णायं-नूणं एया 5 नाडइज्जा पियंगुसुंदरिपउत्तिया-जाणध य अजउत्तं बंधुमतिभत्तारं 'को एसो? कीस व? कतो वा इह आयओ?' ति. जेणाहमणाहिं रक्खियवं निरवसेसं प्रिखाविओ। ततो समतीओ दिवसो । उवगया य स्ण्झा। ___ एयम्मि देस-काले पियंगुसुंदरीए कयपूया-सक्कारा चेडियाचक्कवालपरिवुडा दीवियासमूहेण बंधुमती संपत्ता । वा वि य नाडइज्जाओ ममं वंदिऊण जहाऽऽगयं पडिगया । 10 ततो हं [a]पुवभूसणभूसियंगी विच्छिन्नकडिं बंधुमई दटूणं चिंतेमि-को ण(णु) हु अज्ज इमाए सुरूवसमुदओ? त्ति । अहं णं सुहासणवरगयं पुच्छामि-सुंदरि! किह से सुहेण दिवसो गतो? त्ति । ततो बंधुमतीए लवियं-सामि! जहा मे दिवसो गतो, जं च मे सुयं समणुभूयं च तं सबं सुणेह मि tti__io सामि! अहं तुब्भेहिं विसजिया समाणी नरिंदभवणमैगंतूण रण्णो देवीण 15 विणएण पणामंजलिं काऊण ततो मि जुण्णंतेउरं गया । तत्थ य हं पासं कुंदकुसुमेंदुसप्पहपडपाउयाओ सोग्गइगमणसज्जाओ दुवे अजाओ । तासिं देवीणं अहं विणएणं वंदणं काऊण एगदेसपएसम्मि आसीणा । ततो ताओ भयवतीतो तम्महुराए वाणीए साहुधम्म, दुवालसविहं च गिहिधम्म परिकहति । कहंतरम्मि य रूवाइसय-तेयविम्हियाहिं देवीहिं पुच्छिया-अज्जा! केण भे निवेएण इमा दुरणुयरा पवजा गहिया ? / ततो ताहिं लवियं 20 अजाहिं--देवी! अम्हे जाइसरीउ त्ति । ततो ता देवीहिं लविया-अजा! इह साकहासु सुणिमो, जहा 'अत्थि जाइसरा' इत्ति. इयाणि पुण पञ्चक्खमेव भयवई दिट्ठा. तं जै भे तव-नियमाणं नत्थि उवरोहो ततो इच्छामो जाईसरणं निक्खमणं च तुब्भेहिं परिकहियं एवं ताव अन्जा सबाहिं देवीहिं परिपिंडियाहिं जाईसरणमणियहासाहिं पुच्छिया लवंतिसुणह देवीओ! जहा अम्हेहिं पुश्वभवे सम्मत्तं लद्धं, इहभवम्मि य दिक्ख त्ति- 25 विमलाभा-सुप्पभाणं अजाणं अत्तकहा __ अत्थि देवी ! इमस्स सावत्थीजणवयस्स उत्तरे दिसाभाए अणंतरिओ कोसला नामं जणवओ सवजणवयप्पहाणो । तत्थ य सागेयं नाम पुरवरं । तत्थ य जणवए परमरमणिजो रमणिज्जियं नाम गामो । तत्थ य दुवे गहवइणो माढर-णाइला नाम परिवसंति । तेसिं भजा सुद्धोयणी णागदत्ता य । ताण अम्हे देवी! इओ तइए भवग्गहणे दुवे 30 1 भयणसमीहाविप्पमरणविप्प shaaN0॥2 उ 2 me0 विनाऽन्यत्र-प्रत्तेण य विम्हि ली । यतेण य विम्हि क 3 गो 3 ॥3देव्! i. u0 me0 विना । / Page #88 -------------------------------------------------------------------------- ________________ 284 वसुदेवहिंडीए [ विमलाभा-सुप्पभाअजाअत्तकहाए धीयरो आसि नागसिरी विण्हसिरी अण्णोण्णमणुरत्ता वयंसियाओ । अम्ह वि पिईणं दोण्ह वि अणंतराणि चेव खेत्ताणि । ताणि य अम्हे पितिसंदेसेणं पसुसंघ-पक्खिवंद-मणुयाण य सारक्खमाणीओ सययमेव अभिर्मामो। तेसिं च अम्ह खेत्ताणं नाइदूरे असियगिरी नाम प्बो। तत्थ अम्हे अण्णया देवुजोवं प्स्सामो। समंतओ य प रिसामंतगामेहिं 5 देवुजोवाब्भहियविम्हियमुहो महायणो तं गिरिमुवेइ । अम्हे वि य कोऊहल्लेण सविम्हयाओ तं गिरिवरमागच्छमाणीओ सुणिमो बहुजणसयासे-एत्थ किर कस्स वि महामुणिणो केवलनाणं समुप्पण्णं । ततो अम्हे तं गिरिं तुरियं समारूढा, पासामो तत्थ देवच्छरासंघाए विचित्ताऽऽभरणभूसिए गंधव-गंध-मल्लेणं मुणिवरमहं करेमाणे । तं अम्हं गामसामिओ (प्रन्थानम्-8100) देवदत्तो [* तं मुणिं *वंदिऊणं इणमुदासी-भयवं! तुन्भे अम्हं sA10 मीहोऊणं इयाणी जाया तेलोकसामि त्थ । ततो अम्हे देवदत्तवयणं सोऊणं 'सागेयनयर सामी किल आसित्ति बिगुणाणियसंवेगा तं मुणिं पलोएमो । ततो पुणो देवदत्तो तं मुर्णि पुच्छइ-भयवं! आइच्च-सोमविरिय-सत्तुत्तम-सत्तुदमणाणं रायरिसीणं किं कारणं अण्णमण्णेसु अतीव अणुरागो? त्ति । ततो सो मुणिवरो देवदत्तंतेण इणमुदासी आइच्चाइमुणिचउक्ककहा इब् देवदत्त ! अत्थि कोंकणविसए सोप्पारयं नाम नयरं । तत्थ आसि बंभणो कासव गोत्तो कासवो नामेणं उछवित्ती छक्कम्मनिरओ । तस्स भज्जा रेवई नाम, पुत्तो य से सम्मो त्ति, सुण्हा य से सामलोमै त्ति । तेहिं य अण्णया कयाइ बंभणाणं कए भत्त पाणमुवकर्पियं । साह य मासोववासी तं गिहमणुपविट्रो । ततो जेहिं संपहारेऊणं परमाए : सद्धाए सो साहू पडिलाहिओ । तत्थ पंच दिव्वाइं पाउन्भूयाइं वसुहारादीणि । ततो हिं 20 साहुपडिलाहणाए मिउ-महवसंपण्णयाए य मणुस्साउगं निबद्धं । कालधम्मुणा य संजुत्ताई समाणाइं उत्तरकुराए तिपल्लोवमट्ठीयाइं मिहुणयाइं आयाई । पुत्तो माया य जुयलयं, ससुरो सुण्हा य जुयलयं । उक्तं च..... . संसारगया जीवा, हिंडंता अण्णमण्णजाईसु । माया जायै भज्जा, सुण्हा य तहेव ससुरस ॥ 25 तत्थ तिण्णि पलिओवमाइं आउयं पालयित्ता कालधम्मुणा संजुत्ता समाणा सोहम्मे कप्पे सकिंदराइणो अणियाहिवै तिपल्लोवमहितीया चेव सामाणियदेवा जाया । ततो चुया तिन्नि विजयपुरे, एको य महुराए । कासवो सोहम्माओ चैत्ता विजयपुरे अरहदासो सत्थवाहो जातो । सम्मो वि चैत्ता अरहदाससत्थवाहपुत्तो जिणदासो जाओ । रेवई चैत्ता विजयपुरे चेव पुप्फकेउस्स रण्णो पुप्फवतीए देवीए पुप्फदंता . 1 इदं वदासी zAM0 ॥ 2 देग्णं तुच्छवि उ 2 me0 विना ॥ 3 देग्लोमि-त्ति zAM0 विना ॥ 4 प्पीं। साक 3 गो 3 ॥ 5 देग्स्सा क 3 go0 ॥ Page #89 -------------------------------------------------------------------------- ________________ आइचाइमुणिक कहा ] अट्ठारसमो पियंगु सुंदरीलंभो । 285 दारिया जाया । सामलोमा वि चैत्ता महुराए नयरीए सोरिवीरस्स रण्णो धारिणीए देवीए सूरदेवो नाम कुमारो जातो, सोरिवीरे अईए राया संवृत्तो । ततो जिणदासेण अण्णया कण्णा दिट्ठा पुष्पदंता, ताए वि जिणदासो । ततो दोह विपुव्वसंबंधैण अण्णमण्णं समणुरागो जातो । ततो जिणदासेणं अरहदासो लवि - ओ - तात ! जै मम पुष्पदंता नत्थि ततो अहमवि नत्थि तं तुब्भे पुप्फकेयूं रायं मम करण जाय । ततो अरहदासो सत्थवाहो महरिहं महग्घं पाहुडं गहाय पुष्पकेउं रायमु - 5 वत्थितो - सामि ! मम पुत्तस्स जिणदासस्स पुष्पदंता कण्णा दिज्जौ, इमं च भेकं ति । ततो पुष्पकेउणा रण्णा अरहदासो सनिडुरं खिज्जिय-पडिसेहिओ निग्गओ । तओ जिणदासो पुष्पदंता य सयंवरणं अलहंता हंसविलंबिएण आसेण णस्संति । अडविं बिलवंतियं नाम बहुसावयाकुलं पविसंति । तओ ताओ अडवीओ धणु-पत्तगहियहत्था 10पुलिंदा उवट्टिया जुद्धेण । ततो ते हंसविलंबिय समारूढेण खग्गगहियग्गहत्थेण जिणदासेण पराजिया । ततो सो ते पुलिंदे भंजिऊण तहाभिभूओ कंचि पायवं समस्सिडं ठायति । तस्स ट्ठा पुष्कदंतं ठवेऊण अस्सेण समगं गतो उदयस्स । नाइविगिट्ठे य अंतरे पवयसमीवे उद्यपडिपुण्णं सरं पासइ । तस्स तीरे आसं ठवेऊण उदयं पाउमवइण्णो । पियमाणो उदयं गद्दीओ वग्घेण । वित्तत्थो य आसो गतो पायवसमीवं । तं च पुप्फदंता 15 दहूण कणाई कंदमाणी गया उदयमूलं । तत्थ य जिणदासस्स सरीरगं वग्घेण खइयं पासिऊण परुइया । आसो वि पुढविणीओ (पुवविभिण्णओ) पुलिंदेहिं तत्थ मुद्दत्तंतरे कालगतो । ततो सा पुष्पदंता एगागिणी दीण-कलुणैयाई विलवमाणी भुग्गपुड- विभुग्गपुडसंतिएहिं अवरण्हे चोरेहिं गहीया । घेत्तूण य तेहिं सीहगुहं पहिलं नीया । तत्थ विमिंढो नाम सेणावती । तस्स दुवै पुत्ता बलवंता भुग्गपुड - विभुग्गपुडा, तेसिं उवट्ठविया । ते य 20 पुष्पदंतं दहूण अवरोप्परं भंडिया । एगो लवै - मदीएहिं चोरेहिं आणीया । बीओ तहेव । ततो ते पिउणा निवारिया, पुष्कदंता य गहिया । गेव्हिऊण महुराए सूरदेवस्स रणो दिणा । तेण विमिंढो पूएऊण विसज्जिओ । पुष्पदंता य णेण अग्गमहिसी कया । इरो य जिणदासो वग्घेण विणिवाइओ तत्थेव अडवीए वाणरो आयाओ । सुमरै य तत्थ पुबजाईं । अण्णया पुबट्ठिए सत्थे सत्थमज्झे मुरवादी आउज्जे दहूण पवाइओ 25 पणच्चिओ य । ततो परितुट्ठेहिं वणिएहिं 'एस णे आजीवो भविस्सइ' त्ति गहीओ । गछेऊण महुरं नयरिं नैत्ता वाएइ, भंडं वज्जेंति । रण्णो हत्थे अट्ठसहस्सेण विक्कीयो । तओ अण्णा पुष्पदंतं दहूण पमुच्छिओ पडिओ । अचिरेण आसत्थो पुष्पदंताए पुरओ अक्खराइं लिहै 'अहं जिणदासो' ति । ताणि पुष्पदंता वापता 'अहो ! अकजं' ति चिंतेंती दुहिया सोगसमुत्था संवृत्ता । वाणरेण पुत्रपणएण गहिया । ततो णाए 30 1 क 3 go0 विनाऽन्यत्र - केयूरा ली 3 vA0 खं0 u0 me0 / 'केउरा zAM0 ॥ 2. उ 2 me0 विनाऽन्यत्रणयं वि क 3 go0 / 'णया विली 3 vA0 खं0 ॥ 1 Page #90 -------------------------------------------------------------------------- ________________ 286 वसुदेवहिंडीए [विमलाभा-सुप्पभावजाअत्तकहाए विरसं आरसियं । तं च सई सोऊण सुरदेवो तत्थाऽऽगतो, देवीं वाणरं च दद्रुण पुरिसे आणवेइ-एयम्मि अवराहे मम वज्झो वाणरो त्ति । तत्थ सो णीणिज्जमाणो अंतस धम्मरुई पासिऊण रायमग्गे तस्स पुरतो कयंजली पाएसु पडिओ । ततो से धम्मरुइणा आहारो निरुद्धो, अणुसट्ठी वयाइं नमोकारो दिण्णो । ततो सो वाणरो रायपुरिसेहिं vi5 वाइओ समाणो पुणरवि विजयपुरे नयरे नियगाणं अम्म-तादीणं पुत्तो जातो। नामंच से कयं वंतामओ ति । संभरै य पुब्जाई। धम्मरुई वि विहरतो विजयपुरमागतो । तं दट्टण अरहदासं लवै-ताय ! अहं धम्मरुइसयासे प्च्यामि। अरहदासेण लविओ-पुत्त ! तुहं को निवेओ, जेण पत्वयसि ? / वंतामएणं लवियं-गुरू मे कहेहिंति त्ति। अरहदासेण धम्म रुई पुच्छिओ वंतामयस्स निधेयकारणं । ततो धम्मरुइणा ओहिनाणेण विण्णाया तेसिं दोण्ह L0 वि पुब्बभवा खिया। ततो सोऊणं अरहदासो वंतामयसहिओ प्विओ। विहरंता य महुर माग्या। सूरदेवो य राया पुप्फदंतासहिओवंदिउ निग्ग्च्छि। वंदिया य णेहिं ध्म्म्रुइ-अर्ह्दास्-व्ण्ताम्या। वंदिता वंतामयं भणति-भयवं! को भे निवेओ, जेण भे एयरूवस्सी पढमवए पव्वैया? / वंतामएण भणियं-रायं! पुप्फदंता देवी मम निवेओ त्ति । ततो सविम्हिओ राया भणइ-कहं पुप्फदंता देवी निवेओ? त्ति । बंतामएण भणियं-गुरू 15 में कहेइस्सइ त्ति । ततो राया धम्मरुई पुच्छइ वंतामयनियकारणं । ततो धम्मरुइ NA ओहिणाणेण सुदिटुं, तेसिं ततो पुव्वभवा परिकहिया । ततो पच्छा जिणदासपुष्पदंताणं पलायणं ह्यवरेण आदि काऊण निरवसेसं जाव पवयणं ति परिकहियं । 'तं एवं सूरदेव! वन्तामयस्स पुप्फदंता देवी निधेयकारणं' ति । एवं धम्मरुइणा पकहिए समाणे ततो राया दुगुणजणि असंवेगो देवीए समं पचयै । सुचिरं संजमं काऊण काल20 धम्मुणा संजुत्ता धम्मरुई सोहम्मे कप्पे सोहम्मवडिसए विमाणे इंदो उववण्णो, इयरे अरहदास-वंतामय-सूरदेवा पुप्फदंता य तस्सेव सामाणिया उववण्णा । सोहम्मिंदो दो सागरोवमाइं ठितीमणुपालैत्ता ततो चुओ समाणो सुकुले पञ्चायाओ सुहम्मो नामेण; अणुपुत्रेण संबुद्धो थेरसमीवे पवइओ उरालतवजुत्तो जल्लोसहिलद्धिसंपण्णो । अरहदासचंतामय-सूरदेवदेवा सोहम्मकप्पाओ ठितिक्खएणं चैत्ता वाणारसि-भदिलपुर-गयपुरेसु करालबंभ-जियसत्तु-अरिंदमा रायणो जाया । पुष्फदंतादेवो ठितीक्खए सोहम्माओ चैत्ता महुरानयरीए निहयसत्तुणो रणो रयणमालाए देवीए कणगमाला नामं दारिया जाया । अणुपुवेण संबुद्धा जोव्वणत्था रूव-लावण्णओ निरुवमा । तं च अतीव रूवस्सिणिं सोऊणं करालबम्ह-जियसत्तु-अरिंदमरायाणो [*ते*] दूए पेसंति कणगमालाकएणं । ते य दूता निहयसत्तुगा रण्णा पडिसेहिया । ततो ते रायाणो रुसि30 या समाणा सव्वबलेणमागंतुं कणगमालाकएणं महुरानगरिं रोहिंति । सुधम्मो य अणगारो विहरंतो महुरापुरिमागतो, बहिया उजाणे ठिओ । कणगमालाए वि य नियगकम्माणुभावेणं सित्ताहियं कोठें संवुत्तं । ततो निहयसत्तू राया कणगमालं गहाय 1देग्वयत्था पब्बदेग् shaaN0॥ Page #91 -------------------------------------------------------------------------- ________________ 287 आइच्चाइमुणिचउक्ककहा ] अट्ठारसमो पियंगुसुंदरीलंभो । महुराओ निग्गंतुं करालबम्ह-जियसत्तु-अरिंदमराईणं उवणेति-एस भे कणगमाल त्ति । ततो ते रायाणो कणगमालं सरुजं दहण वेरग्गसमावण्णा उवसंतराग-दोसा एगयओ महरानगरि पविट्ठा । ततो कतिहिं दिवसेहिं गएहिं कणगमालासहिया सुहम्माणगारसमीवे पवैया, सुचिरं कालं संजमं अणुपालैत्ता समाहिणा कालधम्मुणा संजुत्ता । सुधम्मो य बंभलोए कप्पे बंभवडेंसए विमाणे दससागरोवमठिईओ देविंदो उववण्णो । / करालबंभ-जियसत्तु-अरिंदमा कणगमाला य अणुकमेण बंभलोए कप्पे चंदाभ-सुजाभ-आदिच्चाभ-रिट्ठाभेसु विमाणेसु सारस्सय-आदिच्च-वण्हि-वरुणा देवा बंभसामाणिया उववन्ना । ततो बंभिंदो दस सागरोवमाई ठितिमणुपालेऊणं चुओ समाणो इहेव दाहिणड्डभरहे साएयनगरे गरुलवाहणस्स रण्णो पुंडरगिणीए देवीए हरिवाहणो नाम कुमारो जातो, गरुलवाहणे अतीते राया संवुत्तो; सो य अहं । देवदत्त ! इयरे वि य 10 सारस्सयंगा-'ऽइच्च-वण्हि-वरुणा देवा ठितिक्खएणं बंभलोया चैत्ता इहेव दाहिणड्डभरहे उसमपुर-सीहपुर-चक्कपुर-गयनगरेसु पुरेसु आतिच्च-सोमवीरिय-सत्तुत्तमसत्तुदमणा रायाणो जाया । ततो मया तेसिं सुनंदाए देवीए धीयरो सामा नंदा नंदिणी नंदमती य [*तेसिं आइच्चादी[*] दिनाओ। ततो ते राइणो ममं जामाउआ स्ण्वुत्ता। ततो हं सुचिरं कालं रजसिरिमणुपालैत्ता आदिच्चादीहिं राईहिं सहिओ सत्तुग्ध-15 अणगारसमीवे पवइओ । ताव (ताओ) य में सू(सु)याओ (ग्रन्थानम्-8200) सामाऽऽतियाओ जिणदत्ताए गणिणीए समीवे पवैयाओ । ततो हं देवदत्त! गामाणुगामं विहरमाणो इमं असितगिरिमागतो । अज य मे नाणावरण-दरिसणावरण-मोहं-तरायखएणं वितिमिरं केवलवरनाण-दसणं समुप्पन्नं । एतेसि पि आदिच्चाईणं अज रत्तिं केवलनाणं समुप्पजिहिति । तं एतेणं कारणेणं देवदत्त ! आदिच्च-सोमवीरिय-सत्तुत्तम-सत्तुदम-20 णाणं रायरिसीण अन्नमन्न अणुत्तरो अणुरागो त्ति ॥ एवं हरिवाहणकेवलिणा परिकहिए केइ तत्थ पवैता, केहिं वि अणुबयाणि गहियाणि, अम्हे हिं वि अम्मा-पिऊण अणुमते पंचाणुव्वया गिहीया। तं एयं देवीओ! पुत्वभवे सम्मत्तं लद्धं । ___ ततो अम्हे देवी! अण्णया कयाइं नियएसु छित्तेसु तणेसंथारगयाओ अन्नमन्नसमल्लीणाओ निवन्नाओ अच्छामो । सेणेण य सप्पो गहिओ, आगासेण नीयमाणो ल्हसिउ 25 अम्होवरि पडिओ । ततो तेण मो खइया । विसघारियाओ मया समाणीओ सोहम्मे कप्पे सक्कस्स देविंदस्स देवरण्णो अग्गमहिसीओ संवुत्ताओ । ततो मो ठितिक्खएण चैत्ता इहेव दाहिणड्ढभरहे पुप्फकेउनगरे पुप्फदंतस्स रण्णो पुप्फचूलाए देवीए दुवे धीयरो आयाओ विमलाभा-सुप्पभाओ नामेणं । संभरामो य पुव्वभवे । तं एवं ताव देवी! अम्ह जातीसंभरणं । 30 1 क 3 go0 विनाऽन्यत्र-यमाइच ली 3 vA0 kha0 u0 me0 // 2 सस्थरोवगया shaaN0॥ 3 लहसित्ता ashaaN0॥4 ततो य अम्हहि shaaN0॥ 5 तीसरणं shaaN0॥ Page #92 -------------------------------------------------------------------------- ________________ 288 वसुदेवहिंडीए [विमलाभा-सुप्पभाअजाणं अत्तकहा ततो अम्हे असिक्खियाओ चैव पच्छिमाओ कलाओ जाणामो । पच्छिमाओ नाम जा देवभवे आसि । देवलोगे य देवा देवीओ य सधे बावत्तरिकलापंडिया भवंति । ततो अण्णया कयाई राया हरिसितो अम्हे विण्हासणहेडं 'किं मम धूयाओ पंडियाओ ? ?' सिमसा पायगं गहाय अम्ह समीवमुवगतो, लवै इय - इमं ताव पुत्त ! 5 पायगं पूरेह त्ति - "न दुल्लहं दुल्लहं तेसिं" / ततो अम्छेहिं पि चिंतिऊण विमलाभा पायओ पूरिओ imeNa'tthe - 10 सल्ले समुद्धरित्ता, अभयं दाऊण सव्वजीवाणं । जे सुट्टया दम, ण दुलहं दुल्लहं तेसिं ॥ भिन्नम्म पायए राया परितुट्ठो लवै - पुत्तय ! वरदो हं, वरेह वरं हिययैच्छियं ति । ततो म्हेहिं लवियं-ताय ! जै त्थ अम्हे वरदाओ, तो इच्छामो पव्वैडं । एवं लविए विसण्णो राया मुहुत्त्तरं चिंतेऊण पुणरवि अच्छेरयं विम्हिओ लवै - पुत्तय ! इक्खाग15 वंससरिसं तुभेहिं कथं, कुणह धम्मं । [ततो अम्हेहिं लवियं--] ताय ! किं इक्खागवंससरिसं ? ति । [राया भणइ - ] पुत्त ! इक्खागाणं वंसे सव्वकण्णा पइयंति त्ति । ततो अम्हे राया सीयासमारूढाओ महया भड चडयर पहकरेण रायवरस एहिं समणुजाइज्ज माणमग्गाओ वुज्झमाणीओ य विपुलिद्धी-सक्कार-समुदएणं बंभिलज्जाए अज्जाए समीवं नेऊण सिस्सिणीओ दलैत्ता पडिगओ भवणं । अम्हे वि बंभिलज्जाए अज्जाए पद्माविय सेहाविय20 सिक्खाविय समाणीओ विहरमाणीओ इहमागयाओ । तं देवी ! अम्हे दो वि पव्वैया मोति ॥ ततो देवीहिं अज्जाओ सक्कारेऊण विसज्जियाओ विमलप्पह-सुप्पभातो । ततो गयाओ भगवईओ । अहमवि य सामि ! देवीसगासाओ उट्ठेऊण गया पियंगुसुंदरी समीवं । सा य ममं दद्दूण ससंभमं उट्टिया । कलुणं च नीससंतीए पुणो पुणो अवतासिया । (??) पुच्छइ सुहासणगयं, किं पिय मे अद्धकेकरींगच्छी । न जाणामि नै पासंती, एवं भणिए धुणति हत्थो ॥ मोक्खसुहं च विसालं, सव्वसुहं अणुत्तरं जं च । जे सुचरियाणा, ण दुलहं दुलहं तेसिं ॥ सुप्पभाए पुण इमेण अत्थेण 25 एतीए से गाहाए इमो अत्थो पुच्छइ त्ति पियंगुसुंदरी सुहासणवरगयं बंधुमतिं । किं पि अत्तण हुदुक्खिया अद्धकेकराए दिट्ठीए दट्ठूण किमेयं ? कहूं व ? त्ति न वि जाणंति । बंधुमतीए वियं - विहसमाणा धुणंति हत्थो आमं न जाणसि न पाससि त्ति (??) / ततो मे पियंगुसुंदरी अब्भंगि-उव्वलिय-मज्जिय-जिमियाए निययाई आभरणाई सयमेव मे पिधी रसणाकलावं च । 30 पिंडे 1 भवे ली 3 ॥ 2 विष्णास me0 / विणास उ 2 ॥ 3 विम्हइओ zAM0 ॥ 4 'गुणिज' zAM0 विना ॥ 5 पिया मे क 3 go0 ॥ 6 उ 2 me0 विनाऽन्यत्र --- रागद्धी क 3 गो 3 / 'राए अच्छी ली 3 ॥ 7 न प्पर्स क 3 गो 3 ॥ 8 हत्थे ली 3 उ 2 me0 ॥ 9 "ह" zAM0विना ॥ 10 हत्थे zAM0 ॥ 11 डेण zAM0 विना ॥ Page #93 -------------------------------------------------------------------------- ________________ गंगर असंबंधो ] अट्ठारसमो पियंगु सुंदरी लंभो । जाहे कडीय सिढिलत्तणेण रहसइ रसणा निवज्झती । तो मे वेढेइ कडिं, अट्ठगुणेणं दुगुल्लेणं ॥ अवयासेऊणं मे, दोवारे भणति - देअवे (?) वश्च । देविं रायं पि य वंदिऊण ततो आगया इह ॥ तं एवं मे सामि ! दिवसो गतो, एवं च मे सुयं समणुब्भूयं च ॥ 5 ततो पच्छा सगग्गरं परमिया मया समं । ततो पियंगुसुंदरी मम हाणं - यासयासे उवलद्धुं [*] कैहिं दिवसेहिं पुणो दोवारिओ एइ पासं मं । सो मं पणानं काउं असोगवणियाए उस्सारण विरहिओवासे आसीणस्स पायपडितोट्ठितो पकहिओ जहाणुवत्तं वयणमालंगंगर क्खि असंबंधो 289 सामि ! आसि इह एणियपुत्तस्स रण्णो महादुवारिओ गंगपालिओ नाम । तस्स भद्दाए भारियाए अहं बालओ गंगरक्खिओ नाम । अन्नया हं कयाइ पियमित्तेण वीणादत्तेण समं सावत्थीचक्कम्मि आसहे । अह तं वीणादत्तं रंगपडागासंतिया दासचेडी vAharaha'sAmi ! कुक्कुडाणं जुद्धं रंगपडागा - रैसेणियाए, तं पासणिया किर तुब्भे एह लहु' सामिणी लवै । ' तेण य पलोइओ haM'ti तओ सा दासी लवै - उएससएस (?) दूरेण कओ 15 एसो गणियाणं रसविसेसं जाणइ ? / तओ मि अहं सहसा पलित्तो तत्थेव वीणादत्तेण समं गच्छीय । दिण्णेसु आसणेसु य गंध-मल्लसकारियपूइयाणं तं जुद्धं कुकुडणं संपलग्गं । बद्धं च पणियं सयसहस्त्रेण । वीणादत्तेण सो रंगपडायासंततो कुक्कुडो गहिओ । ततो अफालिओ य तेण । रैसेणाकुक्कुडो पराजिओ । जिया रतिसेणिया सयसहस्सं । आगारियं च दसगुणं । ततो वितियपए रैसेणाकुक्कुडो मए गहिओ, तेजविओ य मए 120 ततो बितियं संपलग्गा । अह रैसेणा जिणइ तत्थ । तओ अहं तत्थेव वुत्थो । ततो बितियदिवसे दासी पडगवत्थपञ्चुत्थुयहत्था दीणाराण अट्ठसयं ममं दरिसा वेऊण रैसेणाए दयति । एवं मे तत्थ सुहेणं कालो वञ्चै । न य हं जाणामि 'कित्तिओ गओ ?' त्ति । उकवियं च कलणं तत्थ गणियापरियणेण । ततो ऽकिं एयं ?' ति भणतो तो सहसा हं वरयं च पियरं निसामेमि । ततो हं सोगसमुप्पण्णो तुरियं नियगभवणमागओ । तत्थ 25 अहं अतो बहुजणस्स सुणामि वयणं - एस बारसहं वरिसाणं पितिमरणेण घरमागतो त्ति । ततो हं बितियजणियसंतावो तुरियं घरमैगतो । दुच्छीहं च हं सोगविसण्णहिययं अम्मं । तीय य समं बहु रोइऊण सोयसमुत्थयहिययो कह कह वि दिणे गएण्मेसी यः । ततो हं लोयपसिद्धाई मयकिचाई काउं अम्मासमीवे आसहे । मम य बालवयंसो मक्कडयो नामेणं । तस्स य भज्जा आगया समाणी अम्मं लबै - 30 1 देव बदेग् उ 2 me0 विना ॥ 2 एवमेव मे क 3 गो 3 ॥ 3 उट्ठा zAM0 विना ॥ 4 रेसा वि zAM0 ॥ 5 उप य सबसहस्सदूरे कसं0 zAM0 ॥ 6देग्डगाणं zAM0 ॥ 7 गमेमी य क 3 go0 ॥ * अत्रान्तरे कियश्चित्पाठखुटितः सम्भाव्यते ॥ va0 hiM0 37 10 Page #94 -------------------------------------------------------------------------- ________________ 290 वसुदेवहिंडीए [गंगरक्खिअसंबंधो जयौ महादोवारियमाया । अम्माए लविया-किं मं पवंचेसि ?, जस्स वि माया (??) तं माहणति चिंतेमि य किं तुह इमं? ति उवागयं च मे मए विद्दवियं दवं ति। तेण मे अम्माए लवियं (??) / अह मक्कडओ अचिरेण आगतो अवयासेऊण मं भणति-एहि वयंस!, तुम सहावेइ राया। ततो हं तेण समं गतो रायउलं । रन्ना सकारेऊण अहं ठविओ' दुवारम्मि । 5 अह फिडिए मज्झण्हे दासी पत्थियाए कूरं गहेऊण दाहिणहत्थेण मल्लगं सुणगमिव मे वाहरति । तत्थ गओ मि अहं । Ai~TTho भणामि-भिंदामि ते मल्लयं अयं सीसे मक्कडपयम्मि दिट्ठो(?) / ततो हं खिज्जिय-लज्जाविओ कओ । सा मं लवै 'घेत्तूण तुमं कूरं, देजा सुणगाण अहव उज्झेजा । मा धारेहिं पंडित!, नस्थि नियत्ती पवत्तस्स ॥ ' 10 चिंतंतेण रायउलपवत्तस्स नियत्ती न कायबा । ततो चिंतेमि-अहो! दुकरं मे पिउणा कयं दोवारियत्तं ति । एवं मे वच्चै कालो। अन्नया उप्पलमाला नाम दासी उवालभति । 'AyAramaikkamasi'tti रुद्धा य सा मम भणइ-गओ निहिओ सि । रायसमीवाओ य मक्कडओ आगंतूणं ममं लवै-अहो! ते वयंस! कओ तोसितो ते राया. एसा उप्पलमाला पच्छण्णं अंगभंजणं कुणमाणा तुमे 15 तालिया. उवरिं च पासायगतो गवक्खेण राया पस्सति. ततो परितट्टेण अहं विसजियो ऽवच्च, वाहरसु गंगरक्खियं ति. तमेहि, गच्छामो रायसमीवं । ततो हं मक्कडएण समं गतो रायसमीवं, पणामं काऊण णातिदूरे हितो । ततो मे राया सक्कारं कुणै अणुरूवं, कण्णंतेउरवावारे मि निउंजइ । / ततो हं वच्चंते काले अण्णया पियंगुसुंदरीए घरमतिगतो । तीसे य पुत्वण्हकालो । ततो 20 सा परितुट्ठा लवै-गंगरक्खिय! भुंजसु वेल त्ति । समंततो हं उच्चरमाणो चेडीहिं 'अचेयणो मित्ति सहासं हत्थे घेत्तूणं निवेसाविओ । तओ उवणीया भोयणविही मे । ततो वित्थारम्मि भत्ते उवणीए लवै कोमुइया-ण(ण) दच्छामो ताव पंडिययं भुंजतं, ततो अम्हे वि सिक्खियामो भुंजिउ । ममं चिंता उप्पन्ना-सुल विभवेण भुंजामो ति । ततो पुण परिगहेऊण सवं समादुवाली काऊण बिलमिव पक्खिवामि हं कवले । अह ताओ कहकहस25 देण हसिऊण लवंति-अहो! ताव सुद्द निउणं विण्णाणं अण्णएणं वेसम्मि आगमियं ति । ततो मे आयंतस्स कण्णासमीवाओ विणिग्गयस्स ताओ चेडीओ ऽपेच्छामो छुरियं ति एक्का मम छुरियं गेण्हइ, अण्णा मे असिं हरै । वेत्तलयाकजम्मि य लवंति-किं आउहेणं ? ति । ततो हं ताओ लवामो-सुंदरि! इह तिवग्गम्मि तिविहा पुरिसा चिंतिजति, तं . * जहा-उत्तिम-मज्झिम-अहम त्ति. तेसिं च कए वुब्भए सत्थं. उत्तमो दिट्ठीए निरिक्खिओ 30 ठायै त्ति, मज्झिमो भणिओ आहओ वा ठायै, अहमो पुण पहारेहिं, अंते सत्थकजमपि. 1 ओ महादु zAM0 ॥ 2 ahatI'e mshaaN0||3देगिच्छा भ zAM0 विना ॥ 4 सो मं क 3 go0 विना॥ 50जियं shaaN0॥6ग्न्नेऊ zAM0 विना ॥ 7 समदु khN0॥ 8 अतो सली 3 ॥ Page #95 -------------------------------------------------------------------------- ________________ गंगरक्खिअसंबंधो] . अट्ठारसमो पियंगुसुंदरीलंभो । 291 होति तिवग्गम्मि पुणो, संखेवेण य तिहा भवे पुरिसा । मित्ता सत्तु य तहा, मज्झत्था चेव ते तिन्नि ॥ ततो ताहि lavio-mittassa ya sattussa ya kahehi Ne visesN| मया लविया-मित्तो हिओ, सत्तू अहिओ, जो नेव हिओ नेव अहिओ त्ति सो मज्झत्थो । तओ मे ता पुणो लवंति-एएसिं तिण्हं पुरिसाणं तुमं अम्हं सामिणीणं कयरो? त्ति । मया लवियं-अहं दासो सामिणीए त्ति । ततो ताओ लवंति-अये! पलवसि त्ति, 'तिण्णि' भणिऊण अण्णो पुण चउत्थयो 'दासो' ति। ततो मे चिंतियं-अहो ! इमो आलो (प्रन्थानम्-8300)त्ति । ततो हं सुचिरं चिंतेऊण भणामि 'मित्तो' त्ति । ततो ताओ पहसियाओ लवंति-किं मित्तो हितिओ चेव ? उदाह अण्णं पि किंचि विप्पियं करेइ ? | मया लवियं-जीएण वि कुणै पियं मित्त त्ति । ततो णाहिं अहं सिरे गहिओ-जै तुमं सामिणीए मित्तोत्ति देहि सिरं सामि-10 णीए । 'geNhaha'tti मए भणिया । ततो ता बेति-अम्हं एयं अच्छौ, कजम्मि घेच्छामो । __ अह अहं अण्णया कयाइं कण्णासमीवं गतो तीसे हत्थे हारं दद्रूण लवामि-अहो ! सामिणि! हारस्स सिरि त्ति । 'गेण्ह' त्ति सा ममं लवै । मया भणिया-अलं ममं ति। 'किं अलं?' ति तो भणइ कोमुइया मो(मे)| ततो मया लवियं-सारीहामि । सा लवैकिंचि अलियं ति । 'आलो त्ति मि निग्गो। ततो मज्झण्हे(ग्रह)वेलायं च घरमागयं च मे 15 अम्मा कंदती लवै-विणासिया हं तुमे त्ति|म्या भणिया-किं कारणं? / ततो भणड-किं एसा कोमैया हारं इहं उज्झिऊण गया? 'हा! कटुंतिमओ हं' गओ क्न्न्न्न्यास्यास्म्मि। पायवडिओ उहिओ विण्णवेमि कण्णं इमं वयणं-पसीयह सामिणी, हारो आणिज्जौ इत्थ. जीवियं दिण्णं ति । ततो कण्णा लवै--मा भाहि, मम संतिओ अच्छौ तव घरे त्ति । (??) अह मे अण्णया किण्णरी वेलवेसी य सवै य वग्घोडेत्ति य मे य रोसेण वत्तं-20 गगहियहत्थेणं तालेमि त्ति पहाविउं पलायमाणी घरमैगया (??) / अहमवि से मग्गेण ग्तो। ता मि ताए लविओ-भूमि ताव वियाणसु तो मे हिच्छिसि त्ति (?) / ततो हं भया निय्त्तो। नवरि य कण्णं पासामि पुरओ य मे पाएस प्द्द्मान्नीं। लवै य मे-इच्छामो, जीवियं तुह पसाएण ॥ ... ततो मया अंछिओ ख्ग्गो। ततो सा लवै-किंचि जियंती य मय त्ति । केसा घेत्तण 25 समूसिया । णाए भणइ य-छिंदसु सिरं ति। ततो हं दुक्खेण भएण समोत्थयहिययो इमाणिं चिंतेमि कोमैयावयणाई, ताहे मे आवडिन्ति हिय्य्म्मि। लिहियं मे चेडीओ, सुणाहि देवीय विण्णप्पं(?) ॥ जं ते पुवं भणियं, 'जीएण वि कुणै पियं मित्त'-न्ति । . .. 30 तस्स ताव आगतो कालो । जं भणइ सामिणी तं, करेहि अहवा वि मरियवं । / / 1 देग्ण तिविहा क 3 ॥ 2 देग्णीए कतरओ त्ति zAM0 ॥ 3 देग्ण्हे वेयालं च उ 2 me0 विना । / 4देग्लवीसी u0 me0॥ 5 ग्घोडेत्ति u0 me0 विना । / Page #96 -------------------------------------------------------------------------- ________________ 292. वसुदेवहिंडीए [परदारदोसे वासवोदाहरणं जो' एस अजउत्तो, जं जाणसि तं तहा इहं आन्ने। जै नत्थि सो इमा नत्थि एत्थ हु तुम पि नत्थि त्ति ॥ ततो हं ___ 'एवं ति भाणिऊणं, एयहा आगतो समीवं ते । 5. तं सामि! ___ तुभं गुणेण देवीय जीवियं होज मज्झं च ॥ ततो मया लवियं-जाणामि त्ति । तेण वि भणियं-एवं हौ त्ति । ततो सो मम समीवाओ सिग्धं निग्गतो ग्तो। अहमवि चिंतयामि-किं पुण काय ? ति. अकुलोइय(यं) अधम्मो अयसो अकित्ती जीवियसंदेहो, सवेहिं कारणेहिं न जुज्जइ पंडियजणस्स परदार10 गमणं. किं पुण रायकण्णाए समं समागमो त्ति सुहओ? / तम्मि चेव पतिदिवसे बहुरूवो नामनामओ नडो सो बहुपरिवारो गिहंगणम्मि चेव नडपेच्छं दलयति पुरुहुय-वासवकयनाडयं परदारविदारयं नाडयं ति । इमेणं अत्थेणंपरदारदोसे वासवोदाहरणं वेयहस्स दाहिणाय सेढीय रयणसंचयपुरम्मि इंदकेऊ नाम विजाहरराया । तस्स दुवे 15 पुत्ता आसि विउला विजाहरा पुरुहूय-वासवा नामेणं । ततो वासवो वेउबियमेरावण मारूढो गगणपहेणं सबं भरहवासं हिंडमाणो सुटुरमणीयं गोयमरिसिणो आसमं दण झत्ति वेगेणं ओवइओ । गोयमस्स य तावसस्स पुवं नामाऽऽसी 'कासवो' ति, सो तावसाहिवती । ततो सो गोहोमं काउं पवत्तो । रुहेहिं तावसेहिं अंधकूवे पक्खित्तो । तस्स य कंदप्पिओ नाम देवो पुवसंगहिओ, तेण य सो नायो । आगंतूग य कूयसमीवं वसह20 रूवं काऊणं पुच्छं अंधकूवे ओगाहै त्ति, तत्थ लग्गो उत्तारिओ । तओ से 'अंधगोयमो' त्ति नाम संवुत्तं । देवेण य भणिओ-अमोहदरिसी देवा, वरेहि वरं अहिरुइयं जा ते दलयामि त्ति । तेण भणियं-विट्ठासवस्स तावसस्स मीणगाये सुयमाऽऽहलं दवावयसु । तेण य से सा दवाविया । ततो सो तावसो तओ आसमपयाओ अवक्कमिऊण अयोहण स्स रण्णो विसयसंधीए रमणीए अडवीए से आसमं करेइ । अयोहणो य राया देवसंदे25 सेण भरएहिं सालिं भरेऊण गोयमरिसिणो ना(नी)ऊण दलयै । ततो सो तत्थ वासवो गोयमरिसिणो भजं विट्ठासव-मीणगासुयं आहल्लं नाम इत्थिलोलो [* आहलं *] दट्टण तीए समं करेति संसम्गि गोयमरिसिणो परोक्खस्स । गोयमरिसी य पुप्फ-फल-सामिहेयस्स गतो आग्तो। तं च वासवो दटूण भीओ बलरूवं करेइ । नायो य गोयमरिसिणा, वहिओ य परदारदोसेणं ॥ 1जं एस अजपुत्ता जंजा shaaN0॥ 2किंणु का shaaN0॥ 3 महिलं क 3 ॥ 4 u. me0 विनाऽन्यत्र-णं भरहेण सा ली 3 क 3 गो 3 / देग्णं सा zAM0 ॥ 5 अहिलंक 3 ॥ 6 देग्लं दहण ली 3 / / 7o बिडालरू lii3॥ Page #97 -------------------------------------------------------------------------- ________________ कामपागासंबंध ] अट्ठारसमो पियंगु सुंदीलंभो । एयं सोऊण अहं, दुगुणाणियजायधम्मसंवेगो । चिंतेमि-न मे सेयं, खणमवि एत्थं विलंघेउं ॥ सुए गमिस्सामिति । अह अड्ढरत्तवेले सुत्तविद्धो सरं निसामेमि । दुक्खपौरनीहारं, पडिबुद्धो पासहे देवि ॥ वाहरै य मं अग्गंगुलीए अहयं पि से गओ पासं । सा मं असोयवणियं, नेऊण इमं परिकहेइ ॥ पुत्त ! सुसुकामपडागासंबंधो 293 चंदणपुरे णयरे अमोहरिऊ नरवती आसि, तस्स चारुमती नामं देवी, पुत्तो य 10 चारुचंदो कुमारो । वसुमित्तसुओ सुसेणो य से अमचो । य तस्स रण्णो सबकज्ज - वावा । तत्थ य अणंगसेणा णाम गणिया । तीसे सुया कामपडागा नाम दारिया । दासो य दुम्मुहो नाम । सो य दासीणं वावारे रण्णा निउत्तो । रूवेण आगमेण य, बुद्धीय य तत्थ चंदणपुरम्मि । कामपडागांसरिसी, अण्णा कण्णा उ णास्स्सी य ॥ 15 1 aha'NNayA कामपडागं नरिंदभवणा णिगच्छमाणी दुम्मुहो दहूण लवै - वसिहि सि ए समं ? ति । ततो तत्थ य निच्छियंती परुद्वेण करेण गहिया भणइ य-जई जिणसासणं अभिगयं मे, एएण सच्चवयणेण दुम्मुहमुहाओ मुच्चामि । एवं भणिए मया दासो देवयापभावेण अवफरो चेव विष्फुरिऊण एगंतम्मि निरुद्धो । कामपडागा वि गया सभवणं । दुम्मुहदासो य तीसे पदुट्ठो । 20 अह अण्णया कयाइं ताबसा वडव - संडिलि - उदयबिंदुपामोक्खा पुप्फ-फलाई हाय रण्णो उवर्णेति ते य ताव निवेएंति, जहा - अहं आसमे जण्णो त्ति, तस्स अरहह तुन्भे परिरक्खणं काउं । ततो राया वसुमित्त-सुसेणामच्चेहिं समं संपहारेऊण चारुचंदकुमारं लवै - गच्छ तुमं तावसासमं, तत्थ जण्णस्स परिरक्खणं कुणह । ततो सो कुमारो विउलवाहण - बलसमग्गो बहुजणेण समं संपत्तो । तम्मिय जण्णे वट्टमाणे चित्तसेणा कलिंग - 25 सेना अणंगसेणा कामपडागा य संघंसएण पेच्छाओ दलयंति । दुम्मुहो य दासो कामपडागाए वारगं जाणित्ता सूईनट्टं आणवेइ । ताओ य सूईओ विसेण संजोइता कामपडागाय नञ्चणट्ठाणे ठवेइ । तं च कामपडाया जाणिऊण उवाइयं करेइ - जै नित्थरामि पेच्छं तो जिणवराण अट्ठाहियं महामहिमं करिस्सामि । चउत्थभत्तेण य तं नित्थरै पेच्छं । ताय सूईओ विससंजुत्ताओ देवयाए अवहियाओ । 30 अह तत्थ चारुचंदो कुमारो कामपडागाय नट्टम्मि परितुट्टो कड - तुडियमादीर्ण साणि आभरणाणि छत्त चामराओ य दलयै । ततो निवत्ते जण्णम्मि कुमारो आगच्छइ 1 सुण ली 3 ॥ 2 देग्गासिरम्मि अष्णकथाउ णासी उ 2 me0 विना ॥ 3देग्माणो du0 zAM0 ॥ 5. Page #98 -------------------------------------------------------------------------- ________________ 294, वसुदेवहिंडीए [ काम पडागा संबंधे सामिदत्त - निराभरणरूवो । तं च राया दट्ठूण उलुग्गाभरणसिरओ चिंतेति - किं नु हु कुमारो लुग्गसरीरो' अतीव चिंतावरो य दीसइ ? त्ति । पुच्छइ य राया कुमारस्स परियणंकस्सास्स्भरणाणि कुमारेणं दिण्णाणि ? त्ति । तेहिं भणियं - कामपडायाइ ति आभरणाणि छत्तं चामराओ य दत्ताणि । कामपडागा य सबपयत्तेण जिणवरिंदाणं महिमं 5 करेइ । चारुचंदो वि य कुमारो केवलमेत्तं भमुहा य फंदेह । न वि न्हाण-गंध-मलं, न य भोयणं च आसण-सयणं । इच्छइ भै य मायं करेहि महिमं जिणवराणं ॥ ततो ऽहौ 'त्ति देवीए भणियं । तं च राया सोऊण लवै देविं - कासवकुलं वढेइ चारुचंदोति । देवीए लवियं - अणंग सेणाए ति । सा य अणंग सेणा रायसमीवे चेव । 10 ततो राया अणंग सेणं पुच्छइ- अणंग सेणे ! किं कामपडाया साविय ? त्ति । ततो अनंग सेणाए लवियं - सुणह सामि ! जो अत्थ परमत्थो-- सामदत्त संबंधो 1 सामि ! इहं चंदणपुरवाणियओ पाउसकाले य विदेसो आगतो सामिदत्तोति नामेण अरहंतसासणरओ । कामपडायाए य सो अभिरुइओ हियए से अभिरमै । ममं च णाए 15 कहियं । मए य सो घेत्तृण घरमाणीओ ऽदारियं से कामपडायं दाहामि त्ति । तेण य [C] इच्छिया । ततो 'से पायसोयं आसण- भोयण- पूयं च काहामो' त्ति कडयं पि नेच्छइ 'पोसहिओ ऽत्ति काऊण । ततो णं अम्हेहिं पुच्छामो धम्मं । ततो सो अहं अणगारधम्मं सावयधम्मं च साहेइ । भणइ य वाणं गुण-दोसा 20 वाणरसीए नए अरहदासो नाम सत्थवाहो सावओ, भज्जा से जिणदासी, तीसे पुत्तो अहं सामिदत्तो नामं । मम य भज्जा मुणिदत्ता य । सदारसंतोसं च मे वयं गहियं, तं मुइत्ता नाहं अण्णाए समं वसामि । अणुबयाणं गुण-दोसे अम्हे कहेइ इमेपाणाइवायगुण-दोसे मम्मण- जमपासोदाहरणं वाणरसीए चेव नयरीए दुमरिसणो नाम राया, सुमंजरी य से देवी । आरक्खिओ 25 जमदंडो चोर्ग्गाहो। तत्थ य जमपासो नाम मायंगो परिवसइ । नलदामो नाम वाणियओ, पुत्तो य से मम्मणो । तेहिं दोहिं वि अभयदिण्णो रण्णा रुरू दिट्ठो । मम्मणो पियरं भणइ -- मारेहि । तेण निच्छियो मारेडं, सो वि य वारिओ मा मारेहिसि । तेण य तस्स पमत्तस्स मारिओ । दिट्ठो य पियरेण । ततो जमदंडेणं चोरग्गाहेणं गेहेत्ता रणो उवणीओ । रण्णा पुच्छिओ तुण्डिको अच्छइ । जमदंडेण पिया से सक्खी ओदिट्ठो । 30 तेण वाहरिउ [ पुच्छिओ कहेइ-सामी कयावराहो मे पुत्तो । ] रण्णा जमपासो मायंगो सहावेऊण भणितो - मम्मणं मारेहि । ततो भणइ मायंगो-सुणह सामि ! - 1 'रो निच्छायसरीरो अतीव zAM0 विना ॥ 2 एत्थ ली 3 zAM0 ॥ Page #99 -------------------------------------------------------------------------- ________________ संबंध, अणुबयाणं गुणदोसा ] अट्ठारसमो पियंगु सुंदरी लंभो । 295 हत्थसीसे नयरे दमदत्तो नाम वाणिययो आसि । अण्णया य सो अनंत जिणसया se paio, तवप्पभावा सबोसहिसंपण्णो जाओ, इहंच आगतो पिउवणसमीवे पडिमं ठिओ । मम य पुत्तो ऐमुत्तो उवसग्गियओ तस्स पायसमीवं गतो । सो अरोगो जाओ । ततो ते ममं कहियं । अहमवि सपरिजणो उवसग्गओ तस्स समीवं गतो । मुक्कोवसग्गो च सावयधम्मं अणुवयाइं गिण्हामि । तेण हं सामि ! जीवे ण मारेमि । जै वि सामी सीसं छिंदेह तो वि न मारेमि । ततो रण्णा पूजिओ विसज्जिओ (प्रन्थाप्रम् - 8400) य, पूजिओ तव नलदामो वि । मम्मणो अण्णेण मारिओ । एए गुण-दोसा अमारेंत मारेंताणं ॥ अलियवयणगुण-दोसे धारण-रेवैडयाहरणं I इयाणिं अलियवयणदोसा- पोयणपुरे नयरे धारणो रेवई य दो वणियवयंसा परिवसंति । अण्णया धारणेणं रेवैस्स हत्थाओ लक्खस्स भंड भरियं । एकामेक्की य 10 लक्खा दायचं ति । सो तेण भंडेण ववहरंतो ईसरो जाओ । रेवई य तं धणं मग्गइ । धारणो अवलवै । रेवइणा रण्णो लेहवियं-नत्थि सक्खी मे । कारणिएहिं रणो समीवे तुला परिसाविया - जै धारणो धरेइ ततो तुला पडेउ । पडिया । पुणो- जै रेवई न धरेइ तो तुला मा पडौ । न पडै । रण्णा रेवैस्स लक्खं दवाविउ 'अलियवादि' त्ति काउं जीहा छिण्णा । एए अलियणदोसा गुणा य ॥ अदिण्णादाण दोसे मेरुस्स गुणे य जि सस्स आहरणं मगहाजणवर वड्डुए गामे अरतपुत्तो मेरू नाम गामउडो परिवस । तत्थ अण्णो उग्गसेणो नाम कोडंबी वसइ । सो य रतिं पाणिए पडते केयाराणं पालि बंधिऊण केयारे पाणियस्स भरेत्ता गाहपरिच्छं जाव करेइ ताव मेरू गामउडो केयारपालि भिंदिऊण अप्पणए केयारे भरेत्ता गाइ । उग्गसेणेण दद्रूण लेहवियं राइणो । तेण सस - 20 क्खी पिया उद्दिट्ठो । तेण पुच्छिएण जहावत्तं सिद्धं । रण्णा अरहदत्तो सञ्चवादी पूइओ, गामडो सूलाए भिण्णो, उग्गसेणस्स गामौडसंतियं छेत्तं दिनं ॥ 1 15 अहवा इमं अदिण्णादाणे पसत्थं बीयं उदाहरणं - वसंतपुरं नयरं । जियसत्तू राया । जिणदासो सावगो । सो य जियसत्तू अण्णया अणुयत्तं निग्गओ अस्सं वाइ । कुंडलं च से पडियं । सो पुरिसे संदिसइ -- मग्गह कुंडलं 'जेण केणै 25 गहियं ति । जिणदासो य teNa'vagAseNa गच्छंतो कुंडलं दद्दूण पडिनियत्तो । पुरिसेहिं चिंतियं - किमेसो नियत्तो ? / ते य पुरिसा तं पएसं गया तं पिच्छंति कुंडलं । घेत्तूण हिं रण्णो उवणीयं । राया पुच्छइ-कत्तो लद्धं ? ति । ते भणंति - जिणदासाउ ति । गया ते । गया कुद्धो भणइ - कवडसावओ जिणदायो-त्ति सहावेत्ता असिणा सीसं छिंदावेइ । सो य असी कुसुममाला परियत्तो । तओ राया पुणो भणइ - रज्जुणा उब्बंधह 30 णं । सा रज्जू रयणमाला जाया । तओ रन्ना चिंतियं-न एस कारि-त्ति ते पुरिसे सहावेइ । 1 जै केणै दिहं ति zAM0 ॥ Page #100 -------------------------------------------------------------------------- ________________ 296 वसुदेवहिंडीए [कामपडागासंबंधे सद्दावेत्ता भणइ-कहं तुम्भे भणह 'जिणदासाउ' ? त्ति । तेहिं जहाभूयं सिढे । जिणदासो पूइत्ता विस्जिओ॥ मेहुणस्स दोसे पूसदेवस्स गुणे य जिणपालियस्स आहरणं चउत्थे-वसंतपुरं नयरं । नलपुत्तो राया । करालपिंगो पुरोहिओ । तेण य राया 5 परितोसिओ 'वरदो' त्ति भणइ । तेण भणियं-जं महिलं पिच्छामि रूविणिं तं गिण्हामि त्ति। रण्णा भणियं-जा इत्थिया इच्छइ तं गिण्हसु. अणिच्छंतिं गिण्हसि पत्थेसि वा तो ते जो पारदारियस्स दंडो तं करेमि त्ति । तत्थ य पूसदेवो नाम वाणियओ तस्सेव पुरोहियस्स मित्तो, तस्स य पउमसिरी भारिया, विजुलैया दासचेडी । सा य विजुलैया तेण पुरोहिएण भणिया-पउमसिरि तहा करेहिं जहा ममं इच्छइ त्ति । तीय य भणिया 10 पुम्सिरी। पउमसिरीए य अप्पणा पुरोहिओ भणिओ-मित्तो ते जाणिहिति त्ति । तेण भणियं-तहा करेमि जहा न जाणइ । तं च पउमसिरीए पूसदेवस्स कहियं पुरोहियचरियं । पुरोहिएण य रण्णो सीसदुक्खं कयं । रण्णा पुरोहिओ सद्दाविओ-सज्जवेहि । सजवियं च णेण । ततो पुरोहिओ रायं भणइ-एस पूसमित्तो किंजंपिदीवं किंजंपि सउणगाणं कारणा गच्छौ, ते सुरूवा महुरं च लवंति । रण्णा पूसमित्तो सहाविउ भणिओ, 15 जहा-किंजंपिदीवं किंजंपिसउणगाणं वच्चसु । तेण पडिवण्णं, वेइयं च पुरोहियचरियं । घरे य गेण भूमिघरयं खणावियं । पञ्चइयपुरिसा य तत्थ ठविया, भणिया य-पुरोहियं बंधेऊण पच्छण्णं मम समप्पेजह, निजह निग्गमएण । निग्गओ पुरोहिओ, दासीए पच्छण्णं आणेत्ता पल्लंके निवेसाविओ, पडिओ भूमिघरे, पुरिसेहिं बंधिऊण पूसमित्तस्स स्म्प्पिओ। पच्छण्णं चेव तेण न्नीओ। छण्णं(ण्ह) मासाणं पडिनियत्तो रण्णो कहेइ-सुबहू 20 मए किंजंपिसउणगा गहिया~, एको आणीओ, तं पेच्छह । तेण सो पुरोहिओ मयणेण लेच्छारेत्ता नाणाविहेहिं पिच्छेहिं मंडिओ । रण्णा भणियं-केरिसं लवेइ ? / पुरोहिओ आराए विद्धो लवै-किंजपं किंजपं । ततो राया पेच्छिउं परं कौयं गतो । दंतेहिं पञ्चभियाणिओ । पेच्छइ पुरोहियं पिच्छेहिं वेढियं । रण्णा पूसदेवो पुच्छिओ-किं एयं? / तेण सिटुं-जहा एसो दुस्सीलो, अणिच्छिया महिलिया गेण्हति पेच्छइ y। 25 तओ रण्णा अओमई इत्थिपडिमं अवयासाविओ मो। एए अणियत्तीदोसा ॥ इदाणिं पसत्थं-महुराए अजियसेणो नाम राया, तस्स अग्गमहिसी मित्त्व्ती। अण्णया य जवणरण्णा अजियसेणस्स रण्णो नेउरं एकं सु?-सुद्ध-मेहल्लयं पाहुडं विसजियं । तं रण्णा मित्तवतीए दिण्णं । मित्तवती रायं भणइ-सामि! वीयं एरिसं घडावेह । रण्णा सुवण्णकारसेणी सहाविता । तं पडिच्छंदओ दिण्णो-बीयं एरिसं घडेह । 30 तं सेणीए जिणपालियसुवण्ण कारदारयस्स पणामियं 'एस परमनिसणो' त्ति । सो य तं पच्छण्णं भूमिघरे घडेइ, घडेत्ता रण्णो उवट्ठवेइ । राया य तं पिच्छिऊण परं विम्हियं 1देग्च्छियं गिदेग् shaaN0॥ 2 पउमावती भा क 3 विना ॥ 3 देग्या। ते सवे मया एको zAM0 विना॥ 4 देघ सकं मदेग् उ 2 कसं0 / हु अक्कं मदेग् zAM0 ॥ 5 मैलयं zAM0 विना ॥ Page #101 -------------------------------------------------------------------------- ________________ अणुषयाणं गुणदोसा] अट्ठारसमो पियंगुसुंदरीलंभो । 297 ग्तो। देवी य तं सुवण्णगारं पासिऊण मयणसरताडिया उम्मत्तिया जाया । रण्णा य तं परमत्थं वियाणिऊण भणिया-गच्छ जिणपालियसयासं ति । ततो सबालंकारभूसिया गया जिणपालियसयासं ति। ततो तेण भणिया-अहं अपुरिसो ति । विरागमागया सत्थीभूया पडिगया । रण्णा जिणपालिओ पूइतो । ततो रण्णा मित्तवती विसज्जिया ॥ परिग्गहगुण-दोसे चारणंदि-फग्गुणंदिआहरणं - वसंतपुरे जियसत्तू राया, तस्स दो गोमंडला । तेसु दुवे गोमंडलिया, तं जहापारुणंदी फग्गुणंदी य । चारुनंदी जाओ गावीओ रूविणीओ वण्ण-रूव-संठाण- . सिंगा-'ऽगितीहिं कल्लाणियाओ भदियाओ अखंडणाओ ऊधसमाउत्ताओताओ रण्णो अंकेण अंकेइ, जाओ विरुवाओ वण्ण-रूव-संठाण-सिंगा-'ऽगितीहिं खंडणाओ लंडियाओ भासुराओ ऊहविरहिआओ ताओ अप्पणएणं अंकेणं अंकेइ । फग्गुणंदी पुण जाओ सुंदरीओ 10 घण्ण-रूव-संठाणा-'ऽकितीओ(तीहिं) कल्लाणियाओ भदियाओ ऊहसमाउत्ताओ ताओ अप्पगेणं अंकेणं अंकेइ, जाओ विरूवाओ वण्ण-रूव-संठाण-सिंगा-'ऽकिई हिं खंडणाओ भासु. राओ लंडियाओ ताओ रायांकेण अंकेइ । अण्णया य जियसत्तू राया चारुनंदिगौलं गतो पुच्छइ चारनंदि-मम कयराओ गावीओ ?रायंकियाओ अप्पगांकांकियाओ य ते य doNNa'vi वग्गे दडूण परितुहो । ततो 15 पुणो फग्गुणंदिगौलं गो। फग्गुणंदिणाऽवि दरिसावियाओ गावीओ रायंकंकियाओ अप्पगांकंकियाओ य । ताओ य दळूण रुहो राया तं फग्गुणंदि विणासावेइ, तं च गोमंडलं चारुनंदिस्स देइ, पूएइणं ॥ बुद्धा णं दोण्णि एयाणि तस्स पासे । [* एयाणि त्ति पंच अणुवयाणि, पासम्मि तस्स, सामिदत्तस्स सावयस्स *] कामपडाया अहं [च सोऊण जायाओ सावियाओ॥ 20 दुम्मुहस्स य दोसे परिकहेह-गहणदोसे सूईओ य विसलित्ताओ य । ततो दुम्मुहो रण्णा वज्झो आन्न्त्तो। इसिदत्ता-एणियपुत्ताणं कहासंबंधो तापसा य उदयबिंदुप्पभियओ य बिल्लादीणि फलाणि गहाय सुणपच्छेदठवज्झायस्स . . कारणा तत्थ संपत्ता । ते य ताणि फलाणि रण्णो उवणेति [विण्णवेंति ] य-देव! सुण-25 गच्छेद उवज्झादो कामपडायं रंगे नञ्चमाणिं दट्टण अकल्लीभूओ, तं देव ! कामपडायं 'धम्मो' त्ति दलयसु. अह न देसि तो मयणसरतालिओ पाणे परिचयै । तं रण्णा लवियंकामपडाया कुमारस्स दत्ता, अण्णा जा तुभं रोयई सा दिजि। ततो तेहिं लवियंअम्हं अण्णाए न कजं ति। ततो रण्णा पडिसेहिया, आवासो यसिं दत्तो 'एत्थं वीसमह': त्ति । महो वियओ णिवत्तो । आगया य देवी, दह्ण य ताणि बिल्लादीणि रायाणं लबह-अहो 30 1 अहं न पुदेग्क 3 ॥ 2 देग्णाभो भासुरामो कंडियाभो उप zAM0 विना । / ओ विवण्ण zAM0 विना ॥ 4 गोमंडलं शां.विना ॥ 5 लदा ली 3 ॥ 60 भायाह सा ली.. ब.hiM038 Page #102 -------------------------------------------------------------------------- ________________ 298 वसुदेवहिंडीए [ इसिदत्तारणियपुत्ताणं सामि ! ईमाण बिलाईणि फलाणि हारीणि सुप्पमाणाणि साउजुत्ताणि य, कओ एयाणि ? केण वा आणियाण ? ति । तओ राया ते तावसरिसओ सहावेऊण तेसिं बिल्लादीणं फलाणं उत्पत्तिं पुच्छइ । तत्थ उदयबिंदू नाम तावसो हरिवंसुप्पत्तिं रण्णो परिकहेइ, तेसिं रुक्खाणं पसूई एयाणि बिल्लादीणि फलाणि त्ति । कुमारस्सय कामपडायाए दारियाए समं निवत्तं कल्लाणं । 5 ततो रायाणं देवी लवै-सामि ! जत्थ एयाणि बिल्लादीणि तत्थ गच्छामो । ततो राया वसुमित्त सुसेणा मचेहिं वारिज्जमाणो देवीए असग्गाहेणं गतो चंपं नयरिं, तत्थेव उज्जाणम्मिठितो । तत्थ चंडकोसिओ नाम कुलवती । सो य आरामो पुष्क- फलकारणा देवीय धावारेण य एअत् विणासिओ लूडिओ य । ततो रुट्ठो चंडकोसिओ रण्णो सावं दलयै - दुराचार ! जम्हा ते महं आरामो विणासितो लूडिओ य तम्हा तव मेहुणसंपत्तीकाले 10 सहा मुद्धाणं फुट्टीहित्ति, ततो कालं करिस्ससि । एवं राया सोऊण भीओ तहा निग्गओ चैव गतो नंदणवणं, रज्जं परिश्चज्ज तावसो पवतितो, देवीए मंजुलाधाईए समं तवं चरै । ततो अण्णया कयाई रण्णो वक्कलचीरमुवगया सुक्कपोग्गला । देवीए य तं वक्कलं परिहियं । ते पोग्गला जोणिं अणुपविट्ठा । सा य देवी कालसमएणं दारियं पसूया । ती यरिसिदत्ता नामं कियं । तीए य देवी मंजुला धाई राया [य] वणबिल्लेहिं परिकम्मं 15 करेंति । सा य देवी रण्णो अज्झोववाएणं कालधम्मुणा संजुत्ता । इसिदत्ता य संवडिया जोधणं पत्ता अतीव रूवेणं सुरूवा । तं च आसमं अण्णया कयाई दोणि अणगारा संतवेग- पसंतवेगा नामेण नहचीरिणो आगच्छंति । ते य तम्मि आसमे रण्णो बालियाए य धम्मं परिकर्हेति । तेसि च अंतिए धम्मं सोऊण इसिदत्ता साविया जाया । 1 तं च आसमं अण्णया कयाइं असि खेडयहत्थो पुरिसो आगच्छत्ति । मग्गेण य से धावारो अणुपत्तो । तेण य रण्णो पायपडणं कथं । पुच्छिओ य रण्णा-कओ तुमं ? कओ वा आयाओ ? ति । तेण भणियं - अहं सयाउहस्स पुत्तो सिलाउहो नाम 'चारुमती देवीए भद्दओ तव भायणेज्जो त्ति । ततो सोऊण राया परितुट्टो तस्स इसि दत्तं दलयस् । ततो तस्स इसिदत्ताए समं (प्रन्थानम् - 8500) व कल्लाणं । 25 अण्णा ती यरिकाले गम्भो आहूओ । सो य ततो कैवाहएण गतो कुमारो । सीसे वि य गन्भो परिवै । विसफले य आहारिएणं मरै मंजुलिया । इसिदत्ता य कालसमएणं दारयं पयाया । पसूयमेत्ता चैव सूयारोगेणं उवरया । ततो सो मुच्छिओ पिया । मुहुत्तंतरेण य आसत्थो दोहिं वि करयलेहिं कुमारं गेहिऊण उच्छंगे काऊण कलुणाई कंदमाणो विचिंतेइ - किह हं जीवावेस्सामि ? -त्ति अंसूणि विणिम्मुयमाणो 80 गागी कलणं विलवेइ । ततो य सा इसिदत्ता वाणमंतरी जाया मिगीरूवं, एक्का मिगी चेलिगा दोहिं कालसुणएहिं मंडलं परिभ्रममाणी मढंगणं संपत्ता । एक्केण य से लओ गहिओ, इयरी वि मढमती [i], ततो सा जीहाए दारयं पलीढा वयणसमीवे य 1 एयाणि vi0 zAM0 ॥ 2 'चारेण A' zAM0 ॥ 20 Page #103 -------------------------------------------------------------------------- ________________ 299 कहासंबंधो] अट्ठारसमो piyNgusuNdriilNbho| se थणयं काऊण प्व्ज्जिया। ततो राया नेव्वुओ । एवं सा मिगी वेलाणुवेलमागंतूणं दारयं पजेइ । ततो सो दारगो स्ण्वुद्द्द्दो। ___ अण्णया कयाई संमिहागओ भममाणो सप्पेण खइओ, विसघारिओ य मरिउमारद्धो । मिगीए आगंतूणं जीहाए लीढो, निविसो कओ, जीवाविओ y। जा सा मिगी पुत्त ! सा हं पुत्वं इसिदत्ता आसि । ततो मया दिवं देवीरूवं काऊण सो सप्पो तजिओ, लविओ 5 य-चंडाल चंडकोसिय ! अज्ज वि कोहं न छड्डेसि ? / एवं सो सप्पो तत्थ संभारियपुववेरो अप्पाणं खवेऊण रम्मम्मि आसमपए भत्तपरिचायं काऊण अचिरा काल्ग्तो। ततो मेरुगिरिणो णंदणवणे बलकूडम्मि बलो नाम देवो आग्तो। __ इओ य सावत्थीए नयरीए सयाउहो राया कालधम्मुणा स्ण्जुत्तो। सिलाउहो राया जातो। तं च रायं कालगयं जाणेत्ता सवे सामंतरायाणो विवच्छिया । ते य सिलाउहेण 10 रण्णा सबल-वाहणेण णिग्गंतूण सधे पराजिया पाडिया y। ततो पुणरवि सावत्थिमा- . गंतुं अग्गुज्जाणे हितो। ततो हं रिसिदत्ता तासिरूवं काऊण आरण्णाणि य पुप्फ-फलाणि गहाय रण्णो अग्गदारे ट्ठिया । ततो रण्णो दारवालेहिं निवेइयं-तावसी दारे त्ति । ततो रण्णा लवियं-पविसौ । तओ सा सह दारएण पविट्ठा रणो सिरिमंडवं बहुजणाउलं । तत्थ रायाणं पेच्छइ सबवण्णाणं दिक्खियाणं च हिए रयं । ततो सा तावसी रा-15 याणं आरण्णेहिं पुप्फ-फलेहिं अभिनंदिऊण लवै-राय! एस ते पुत्तो, तव चेव गत्तसमुव्भवो, पडिवजणं पुत्त्त्ते। ततोराया [भणति-लोए सुणिज्जइ, जहा-जे केइ आसमेस ट्ठिया ते सधे सञ्चवादिणो, तुमं पुण तावसी मिच्छं वयसि, अपुत्तस्स ममं कओ पुत्तो। ततो सा तावसी लवै-रायं ! जहा बिंबाओ पडिबिंब भवै आदरिसमंडलाओ, तहा तुम पि अप्पणिज्जयं पुत्तं न याणसि पुत्तत्तण आग्य्ण्?| ततो राया लवै-तावसि! जो 20 परीयं पुत्तं भणति 'ममेस पुत्तोऽत्ति, सो जे परदारे दोसा तेहिं दोसेहिं लिप्पइ । ततो तावसी लवै-कुकुहूकुंडु त्ति जेण परायगं दारं !!!. तव सच्चं ते भणामि-पुत्त एव तुझं, अप्पणिजए ते दारे जणिओ । ततो राया भणइ-कहं मम एस पुत्तो ? कया वा जणिओ ? किं सदारे परदारे वा ?. सञ्चं भणाहि |एव्ण् सा तावसी रण्णा समभिहिता समाणी तं दारयं रणो समीवे छड्रेऊण अव्क्ण्ता। 25 आगासम्मि य वाया, 'अमोहरयस्स नत्तुओ एस । रिसिदत्ताए पुत्तो, एस तुहं रायवरसीहा ! ॥ ततो राया सपरिजणो आगासे वायं सोऊण 'होइ मम पुत्तो' त्ति तं दारयं गिहिऊण अंके करेइ, सिरम्मि अग्याइ, भणइ य दंड-भड-भोइए-एस मम पुत्तो, सारक्खह णं ति। पुच्छइ य-कओ गया तावसी? / पुरिसेहिं कहियं रणो-एसा गच्छइ त्ति । ततो 30 1 सगिहा ली 3 shaaN0॥ 2 देग्वसरूदेग् ली 3 विना ॥ 3 देग्जिणं क 3 गो 3॥4देग्राय्न्न्ण् पुशां0 विना । 5देग्कुहु त्ति उ 2 me0 ॥ 6 zAM0 विनाऽन्यत्र-सेन्वते क 3 गो 3 उ 2 / सेवाते ली 3 / सेन्वंते u0 me0॥ 7देग्त्तापुदेग् शां. विना ॥ 8 तुमं shaaN0॥ Page #104 -------------------------------------------------------------------------- ________________ 300 वसुदेवहिंडीए [ सगरसुयसंबंचे अट्ठावयतित्वत्पत्ती राया उद्देश तीसे मरगओ पहाइओ, 'एसा इमा, एसा इम त्ति जाव आसमं संपत्तो, तत्थ रिसिद पासिऊण परितुट्ठो निव्वुओ जाओ । ततो सा तावसी दिवं देवरूवं काकण प्रभासमुदएण उज्जोएंती रण्णो पिउणो य धम्मं परिकद्देइ । एयंतरे य बलो नाम देवो एइ । सो देवि वंदिऊण लवै - अहं चंडकोसिओ आसि 6 इहं सप्पो, वं तुब्भं गुणेण भयवई ! मए देवत्तं संपत्तं ति पुणो बंदिऊण पडिगओ । इयरे वय अमोहररायाणो उवगया धम्मं । धम्ममणा देवीए अट्ठावयं पवयं नेउं संतवेग- पसंतवेगाणं अणगाराणं सिस्सा दिण्णा । ततो साहुणो जाया । जो सो वि बालओ u, एणियपुत्तो चि एस सो राया । जलणप्पहस्स भज्जी, सायरभिण्णे अहं णागी ॥ 10 ततो मया भणिया - देवी ! किमत्थं तुज्झं भवणं सागरभिन्नं ? ति, कया वा केण व bhi1. एयं मे परिह । [सा भणइ - ] सुणसु पुत्त ! ओहियमतीओ, सवं ते परिकद्देमिसगरसुयसंबंधो, अट्ठावए खाइखणणं, तेसिं डहणं च सागेए नयरे इक्खागवंसकुलप्पसूया दुवे भायरो रायाणो आसि - जियसत्तू सुमित्तो य । तेस दोपि दुवे भज्जाओ - विजया वेजयंती य । ताओ दुवे इमे च 15 महासुमिणे पासंति । तं जहा गय वसह सीह अहिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाण, भवण रयणुच्चय सिहिं च ॥ I तेहि य राईहिं सुविणयपाढयाणं ते सुविणया परिकहिया । तेहिं वागरिया - एगो तित्थयरो भविस्सइ, बितिओ चकवट्टि त्ति । कालेण य ताओ पसूयाओ । जियसत्तुणा 20 निवत्ते बारसाहस्स पुत्तस्स नामं अजिओ त्ति सुमित्तेणं सगरो त्ति । ते अणुपुत्रेणं संवडिया जोवणमणुपत्ता रायवरकण्णयाणं पाणिं गाहिया । अण्णा जयसत्तू (रणा अजिओ नियगपुत्तो रज्जे ठविओ, भाइपुत्तो सगरो जुवरायरायते । ततो जियसत्तू राया उसहसामिणो तिथे थेराणं अंतिए संजमं पडिवज्जित्ता , सिद्धिं गतो । ततो अजिओ राया सुचिरं रज्जं परिवालेऊण तं परिश्चज्ज तित्थयरो जातो । 25 सगरो वि चोहसरयणाहिवो नवनिहिवती चक्कवट्टी जाओ । तस्स य सगरस्स रण्णो जण्हुकुमारपमुहाई सट्ठि पुत्तसहस्साई । सबे य ते हार-मौडधरा पियरं आपुच्छिऊण सरयण - निहओ वसुहं पवियरंति । सवजणस्स संपयाणं हिरण्ण-सुवण्णमादी दलयमाणा जसो कित्तिं च अजिता अट्ठावयं नगवरं संपत्ता । सिद्धे वंदिऊण तत्थ य ते जिणाययणं धूभरयणमादीयं पडिमा दट्ठणं अमचं पुच्छंति - केण इमं आययणं कथं ? कैया व ? 30 न्ति । ततो अमचेण भणिया 1 "वईएमए zAM0 बिना ॥ 2 'जा भवणे अहं णाइणी ली 3 ॥ Page #105 -------------------------------------------------------------------------- ________________ सिद्धगंडिया य ] अट्ठावयतित्थौपत्ती सिद्धगंडियाओ य आसि इहं पवरलक्खणसंजुत्तो उसहो नामं पढमराया, जेणिमा पुर्वि पया निम्मिया । सो पुत्तसयं रज्जे अहिसिंचिऊण भयवं दमियरागो निक्षिण्णकामभोगी अयुत्तरं साम पालैत्ता निद्धंतरय- मलो दूसर्हि अणगारसहस्सेहिं सद्धिं मुक्खं गओ महष्णा इह पचए, तस्स इमं आययणं श्रूभा य । तस्स पुत्तो आसी भरहो नामं par3हमचकवट्टी 5 दुसरयणाहिवेई नवनिहिवई, तेण इमं आययणं कारियं पडिमा थुभिया य । सोय भयवं समौकेवलनाणी सामण्णं पडिवज्जिऊण अंतगडो । तस्स य गुण-विणयमाहपसंजुत्ता रणदेवयापरिहीणो सयमेव इंद्रेण राया अहिसित्तो आइचजसो नामं सलं भर भुत्तूण निक्खंतो । तस् य महाजसो तस्स, य ऐबलो तस्स होइ बलभद्दो । बलविरिय कत्तविरिओ, जलविरिओ दंडविरिओ य ॥ एएहिं सहसामिस्स, जो उत्तमो महामउडो । खो धारिओ सिरेण परं, सेसेहिं न चाइओ वोढुं ॥ ततो य परिभुंजिता आउ- उम्बत्त - विरिएहिं परिहीयमाणा वरवरा चोहच सय सहरसा राईणं उसहस्स भयवओ पढमतित्थयरस्स पउप्पण सिद्धिं संपत्त त्ति । "सवकृमि य इको" 15 गाहा ॥ "एवं एगुत्तरिया " गाहा ॥ " तेण परं आवलिया" गाहा । / एयार्थि इयरो (3) एयासं गाहाणं इमो अत्थो । स्थापना चेयम् सिद्धा सर्वार्थ si0 sa0 si0 sa0 si0 sa0 si0 sa0 si0 sa0 si0 sa0 siM0 sa0 लक्ष la0 la0 la0 la0 la0 la0 la0 la0 la0 la0 la0 la0 la0 la0 14 1 14 2 14 3 14 अट्ठारसमो पिरंगुसुंदरीलंभो । 14 1 14 1 14 14 2 14 2 14 14 3 14 3 14 14 * 14 4 14 14 14 2 3 14 14 2 3 एवम- एवमसंखेज्जा संखेजा 4 14 4 एवमसंखेजा * अत्रास्स्सां गाथानामर्थो न दृश्यते ॥ 1 निद्धूय कम्ममको zAM0 ॥ 2 "हिवो नव zAM0 ॥ 3 सगलं zAM0 ॥ 4 zAM0 प्रति विज्ञाय सर्वास्वपि प्रतिषु निम्नोद्धृतानि यन्त्रकाणि पाठश्चोपलभ्यते - स्थापना चेयम् । स्थापना चात्र चिरन्तना केनाऽपि वैगुण्येन 25 नन्दीग्रन्थेन सह विसंवादान सम्यगवगम्यते । ततस्तचूर्णि वृत्तिसंवादिनी स्थापितेति 14 14 1 14 1 एवमसंखेजा 1 14 1 14 14 1 14 1 2 14 2 14 2 14 2 14 2 3 14 3 14 3 14 3 14 3 4 14 * 14 4 15 4 4 4 14 5 14 5. एवम संखेज्जा 14 6 14 6 एवमसंखेजा la0 14 इतिया लगखा सिद्धा । जाव 50 इतिया सव्वद्वे पत्थसे । इतिया लक्खा सिद्धा । 14 जाब 50 एवमसं खेज्जा 10 इत्तिया सबर्3e पत्थर्3e एसा par3हमा 1 ॥ 20 Page #106 -------------------------------------------------------------------------- ________________ 302 बसुदेवहिंडीए [ सिद्धगंडियाओ तओ एवं सोऊण जण्हुकुमारपभियओं कुमारा परितुट्ठा विन्दियमणसा 'जय णे कुछ' ति पूति अंबरतलं उकिडिसीनाएणं ततो कुमारा जण्डुपभितयो अवरोप्परं । संलवंति अन्द वि ताणि चैव रयणाणि, ते चैव निहयो, स शेव वसुही भोवाला य, सवरयणामयं जिणाययणं करेमो । एवं ववसिया । ततो ते जण्हुपभितीओ कु 2 2 14 14 14 1 2 3 14 14 14 एवम एवम एवम संभेजा जा संजा 1 इत्तिया लक्खा सिद्धा 2 3 इत्तिया लक्खा सव्वट्टे 2 3 इत्तिया सिद्धा इत्तिया सव्वडे इत्तिया सिद्धा इतिया सव्व म 14 4 14 एवमसंखेजा 1 3 2 4 4 5 4 5 6 1 5 3 7 5 14 5 14 एवमजा 6 7 6 14 6 14 एवमसंलेजा 7 8 जाव 50 14 जाव 50 इत्तिया सिद्धा । 910 9 10 इत्तिया सिद्धा । | इत्तिया लक्सा सम्बर्3e pdd'e। 14 एवमखेजा इत्तिया लक्खा सव्वट्टे पत्थडे । एसा विवरीया वीया 2 ॥ एवं जान असंला आयडियादुगाए एतरा दो वि गच्छति । एसा तैया 3 ॥ 5 7 9 11 131517 एवं एगाएगुत्तरिया जाव 6 | 8 10 12 141618 असंखा । एसा पढमा 4 ॥ 9 13 17 21 25 29 33 एवं एगाइबिउत्तरिया जाव 11 15 19 23 27 31 35 असंखा । एसा बीया 5 ॥ 1 इत्तियां सिद्धां इत्तिया सव्वर्3e 4 7 13 19 25 31 37 43 49 एवं एगाइतिउत्तरिया जाव 10 16 22 28 34 40 46 52 असंखा । एसा तैया 6 ॥ इत्तिया सिद्धा 3 8 16 25 11 17 29 1450 80 5 74 72 / 49 29 एवं तिगाइया दुगाइपक्वा इत्तिया सव्वट्ठे 5 12 20 9 1531 28 26 73 4 90 65 27 103 0 सा विसमुत्तरा पढमा 7 ॥ इत्तिया सव्वडे 29 34 42 51 37 43 55 40 76 106 31 100 98 7555 एसा विसमुत्तरा इत्तिया सिद्धा 31 38 46 35 41 57 54 52 9930 11691 53 129 0 बीया 8 ॥ दुगाइपक्खेवो य इमाहिं गाहाहिं अणुगंतव्वो ठवियं तिगाई बिस-तराए उनतीस वियग दिडुबरिं । पढमं गु सेसे सहावी सेसिमो क्लेवो ॥ 1 ॥ 1 पण 2 नव 3 र 4 सतरस5, बावीस 6 छ 7 अट्ठ 8 बार 9 चौदस 10 य । अट्ठावीस 11 छवीसा 12, पणवीस 13 इगार 14 तेवीला 15 ॥ 2 ॥ सीयाल 16 सतरि 18 सतहत्तरि 18 हूग 19 दुग 20 सत्तसीइ 21 इगसयरी 22 / बिसठि 23 उणसयरि 24 चडवीस 25 छयाल 26 सयं 27 छवीसा 28 य ॥ 3 ॥ पुण पुण अंतिममंक, चारे उणतीस ठविय पढम विणा । सेसे दुगाइखेवो, विसमुत्तर जा असंखिज्जा ॥ 4 ॥ पढाए सिद्धिगई, जाइ बीयाइ दोइ सम्बद्धं एवं एगंतरिया, सिद्धी सम्बपत्थढया ॥ 5 ॥ 1 हा ANA य कुलोवाली य सङ्घ zAM0 ॥ Page #107 -------------------------------------------------------------------------- ________________ सगरसुयाणं डहणं] अट्ठारसमो पियंगुसुंदरीलंभो । मारा पुरिसे आणवेति-गवेसह अढावयतुलं पवयं ति । ततो तेहिं ग्वित्त्त्थो। 'नत्थि तुल्लो पचओऽत्ति निवेइयं च तेहिं पुरिसेहिं । ततो ते अमचं लवंति-केवैयं पुण कालं आययणं अवसज्जिस्सइ ? / ततो' अमञ्चेण भणियं-'जाव इमा ओसप्पिणि त्ति' इति मे केवलिजिणाणं अंतिए सुयं । ततो ते कुमारा पुणो वि अन्नमन्नं चेव लवंति-इमस्स चेव सेलस्स परित्ताणं करेमो. होहिंति कालदोसेण लोभघत्था मणुया जे आययणं विणासेंति । ततो दंडरयणेण समंततो सेलं छिण्णकडयं करेंति जाव पढमकंडतलो त्ति, खाइयं च खणिउमाढत्ता । ततो वितत्थो जलणप्पहो नागो उढिओ, आगंतूणं कुमारे लवै-भो ! भो ! मम भवणदारं मा भंजह त्ति । ततो कुमारेहिं लविओ-कस्सिमा भूमि ? त्ति । नागेणं भणियं-तुब्भं, ततो वि मा भंजिहे 'सि पुबपरिग्गहं' ति । 'जै अम्हं भूमीओ किं तुमे निवारेसि?' त्ति [ कुमारेहिं 1 निब्भत्थिओ गतो सभवणं । ततो ते कुमारा पुवेण गया 10 जाव आवह त्ति । ततो दंडरयणेणं खणंतेहिं गंगा उवत्तेऊण आणीया जाव सेलक्खाइयं ति । सा य अईव सोभाए य निखायए य प्द्द्मान्नी। ततो तेहिं कुमारेहिं परितुहेहिं उक्कुहिसीहनाओ कलयलो कओ तुरिय्मीसो। ततो सो जलणप्पहो नागो तेण सद्देण जलेण आपूरिजमाणं भवणं पासित्ता रोसग्गिपजलिओ धमधमेंतो निग्गंतूणं तम्मि खंधावारे रायाणो अमञ्चं पाययजणं मोत्तूण जण्हुपमुहाणं कुमाराणं सढि पि सहस्साइं विट्ठीविस-15 ग्गिणा निद्दहै । ततो ते अवसेसा रायाणो अमच्चो खंधावारो य सागेय्न्ग्र्माग्तो। बंभणपुत्तमरणदरिसणेणं सगरस्स पुत्तमरणनिवेयणं बंभणपुत्तमरणका-रणेण सगरस्स ते अमञ्चेणं । धम्माणुरागरत्त-स्स पुत्तमरणं तेहिं कहियं ॥ एईसे गाहाए इमो अत्थो-ततो सो अमच्चो सागेयं नयरमागतो समाणो सेसाऽम-20 चेहिं राईहिं वेजेहि य संपहारेउं रणो पुत्तमरणसुणावणनिमित्तं इमं कैयगं करेइ. सप्पदह्र बंभणएण्त्तं पासेणं बंधुपरि(प्रन्थानम्-8600)वारियं पत्थुपरिभूयं उक्खिविऊणं रायभवणं पवेसेइ । ते य तस्स बंधवा पुणो पुणो कलुणयाणि कंदमाणा रणो निवेइंति-अम्ह एसो एको चेव पुत्तो सप्पट्ठो मरै, ताराय! तं करेह जहाणं एस जीवै ति। ततो सो राया वेजे सद्दावेऊण लवै-तहा करेह जहा जीवै बंभणो त्ति। ततो25 लवियं विजेहिं-रायं ! जत्थ घरे ण मयपुवं माणुसं ततो भूइमाणिज्जौ, जा जीवावेमो बंभणं ति । ततो राया पुरिसे आणवेइ-सिग्धं भूईमाणेज जत्थ घरेण मयपुवं माणुसं ति । सतो ते पुरिसा नयरमाहिंडिऊण रण्णो समीवमागया रायाणं भणंति-नत्थि अम्हं कस्सैन मयपुवं माणुसं ति । ततो राया वेजे लवै-मम चेव गिहाओ भूइं मगह, न ममं कोइ मयपुरो, न वा कोइ मरिस्सइ त्ति । ततो रायाणं अमच्चो लवै-तुब्भ वि वंसे रायाणो 30 1तो तेण अमदेग् शां. विना॥ 2ह मे पुश्व ली 3 ॥ 3 देग्सविसग्गि खं0 उ 2 me0 विना॥ 4 देघिं मंतिराएहिं विजेदेग् शां ॥ 5 कोइगं zAM0 ॥ 6 पुत्तेणासणं बंधु ली 3 विना । / Page #108 -------------------------------------------------------------------------- ________________ 104 वसुदेवहिंडीए [ सगरस्स पुतमरणनिवेयणं सहसो परिणं सग्गं मोक्खं च गया । ततो राया लबै- जो मम बसे पुत्रं मयपुत्रो स मे कहिजड 1 अमो लबै - कहेमि रायं ! - इसे ओप्पणी तझ्याए समाए पच्छिमे भाए सत्त कुलगरा होत्या विमलवाहगाई नाभिवज्जवसाणा । ते वि कालधम्मुणा संजुत्ता दिवं गया । अट्ठमो उसहो नाम 5 नाभिपुतो इंक्लागसपडमो पडमराया पढमतित्थयरो अट्ठावयपवए कालधम्मुणा संजु - तो समाणो मोक्खं गयो । तस्स पुत्तो भरहो नाम बोहसरयणसामी नवनिहिषई चसहिमहिलासहस्लाणं भत्ता समौडकेबलनाणी संअमं पडिवज्जित्ता फालधम्मुणा संजुत्तो मोन गो । तस्स पुत्तो आइचजसो नाम सयमेव इंद्रेण रायाऽभिसित्तो सयलं अद्धभरणासं रणविणो भुंजिऊण सो वि मरिऊण मोक्खं गओ । एवं राय ! इक्खाग10 से जाइजसादी जियसत्तुपज्जवसाणा असंखेजा रायाणो संजमं पडिवजित्ता कालघणा संजुत्ता मोक्खं सगं गया । तुम्भ वि पिया सुमित्तो नाम राया अजिअरस अरहयो पाते संबमं पडिवजित्ता मरिऊण दिवं गजो । ठिती चेव एस रायं । लोयम्मि आजन्म-मरण-न्ति । 15 कामं मरणं जायै, जम्मं जम्माण मरणं भवे एवं । धम्मारायरस, पुत्तमरणं तेहिं भण्णइ ॥ अण्णं पिता रावं ! जओहुकुमार पमुहा सट्ठि पुत्तसहस्सा जलणपहेणं नागेणं कुद्वेणं समाणेण दिट्ठीविसग्गिण्णा णिडहिडं भासरासी कया । ततो सो राया एवं सयणरादीणं पिउणो पुसाणं च मरणं सोऊण विगयसण्णो विमुक्तसंधिबंधण धस त्ति धरणीयलंसि सन्निवडिओ । ततो उक्खेबतालियंटवाएणं सुहसीयलेणं 20 आसासिओ समाणो खमयं लबै-कहं मम पुत्ता जलणप्पहेण नाएणं कुद्धेणं दिट्ठीविसविसग्गणा चिट्ठा ? किं मा कारणं ? / ततो अमश्रेण जहावत्तं सर्व परिकहियं । एस्यंतरे अड्डावयसमीनचितयवासिणो जणवया उवडिया रायाणं पायवडिया विष्णवेंति - सामि ! कुमारेहिं गंगा महानदी अट्ठावयमाणीया, सा मग्गमलहमाणी सो जव जण षिणासेइ. वं अरुहह महारायं ! गंगं महानदि एगमग्गेण समुहगामिण कार्ड 25 ततो राया भागीरहीं बालं पुत्तं आणबेह--- गच्छ तुमं राईहिं सद्धिं अमचेहि य दंडरयणं गहाण अड्डावयपवयं तत्थ जरूणप्पहं नागं अग्ध-बलि-गंध-धूव-मलेहिं सकारिता, सेवाऽणुण्णामो एंडरथमेण खणावेमाणो गंगं महानदिं एगमग्गेण सागरं णयसु । ततो भागीरही कुमारो रण्णो आणत्तिमं पडिच्छिऊणं, दंडरयणं गहाय सबल - वाहणो राईहिं जमथेहिं य सहिओ गओ अट्ठावयपद्ययं । तत्थ अट्ठमं भत्तं पगिव्हिऊण दब्भ30 संधारोवगतो जलणप्पहं नागं मणसीकरेमाणो चिट्ठति । ततो सो जलणप्पहो नागो 1 zAM0 विनाऽन्यसि निष0 u0 me0 / यलं निवक 3 गोली 6 ॥ 2 सा पत्तल zAM0 विना ॥ 3 महाकार्य गर्ग zAM0 ॥ Page #109 -------------------------------------------------------------------------- ________________ मियगुसंवतासंबो अट्ठारसमो पियंगसुंदरीलंभो । अट्ठमभत्ते परिणममाणे भागीरहिं उव्द्दिओ। ततो भागीसहिण आय-पलिक-मालाधूवेण सम्माणिओ समाणो लवै-किं करेमि ते ? / ततो कुमारण लविओ-तक पसाएण दंडरयणेणं गंगं महानदि एगमग्गेण समुद्दगामिणिं करेमि । ततो नागेण लविओगच्छ, सिग्धं करेहि. जे भरहे नागा ते सवे मम वसाणुग त्ति । ततो भागीरही रहमारुहिय दंडरयणेण नदि आगरिसति कुरुजणवयाणं मज्झेण फुसंती हत्थिणारं नीया 5 दक्खिणेणं कोसलाणं, पच्छिमेणं जत्थ य नागाणं भंजइ भवणाणि तत्थ बलिं दलयै, ततो नागबली पवत्तो, पइयागस्स उत्तरेणं, कासीणं दक्खिणेणं, कत्थइ विंझमुवगम्म, मगहाणं उत्तरेणं, अंगाणं दक्खिणेणं अणेगाणि य नदीसहस्साणि परिवड्डमाणी गंगा साय्र्म्व्तारिया। तत्थ गंगासायरं नाम तित्थं । जण्हुणा आगरिसिया पुवं तेण भण्णइ जण्हवी । भागीरहिणा ततो पच्छा भागीर्ही। गंगं महानदीं सायरमवतारित्ता गतो 10 सागेयं नयरं सगरचक्रवट्टिणो निवेदेइ-अवतारिया मया गंगा सायरं ति । गाहा ततो अबत्तगं पुत्तं, भागीरहि भरहसामियं ठविय । पबजमब्भुवगतो, अजियजिणिंदस्स पासम्मि ॥ 'सगरस्स रण्णो पुत्तहिं भिण्णं' ति तेण 'सागरभिन्नंति तं भवणं भण्णइ । तत्थ य अहं जलणप्पहस्स नागस्स भज्जा उववण्णा । एस य एणियपुत्तो राया मम 15 सुओ उजाणे मम आययणं काऊण तत्थ मे अचं ठवेऊण अहण्णहणि गंध-मल्ल-धूवेणं पूजेइ । अहं पि य से पुवनेहेण सण्णिहिया इच्छिए भोए दलयामि । ___ अह मे अण्णया कयाइं धूयत्थी अट्ठमभत्तेण आगंपेऊण लवै-घूयं मे उवविधेहि त्ति । ततो मि अहं संभंता 'कहं से धूया होज ?' ति। ___एत्थंतरे धरणो नागराया अदावयं पत्वयं गच्छइ । अम्हें वि य तत्थ गया धम्माय-29 रिए संत-पसंते अणगारे ओहिनाणी परेण विणएणं वंदामो, संसए तत्थ पुच्छामो । अध ते भयवंतो धरणेणं णागराइणा पुच्छिया-भयवं! अहं किं सुलहबोही ? दुलहबोही ?, इओ वा उबट्टिऊणं कहि~ उववजिस्सं ? ति । ततो तेहिं धरणो णागराया भणिओ-तुमं इओ इंदत्ताओ उबट्टित्ता एरवए वासे ओसप्पिणीए दसचोदसमो तित्थयरो भविस्ससि. एयाओ य तुब्भं छ अग्गमहिसीओ अल्ला अक्का सतेरा सोयामणी इंदा घणविजुया 25 अल्लं मोत्तूण सेसा उवरिमपंच तव गणहरा भघिस्संति. एका तत्थ देवी अल्ला इओ सत्तमे दिवसे उबट्टिऊण इहं भरहे वासे एणियपुत्तस्स रण्णो सुया होहिति. अड्डभरहसामिस्स पिउणा सद्धिं भोए भुंजिऊण संजमं पडिवजित्ता सिद्धिं गमिस्सइ । एयं सोऊण धरणो नागराया परितुट्ठो देवीहिं समं जहागयं प्द्दिगो। ___ अहमवि ते भगवंते पडिवंदिऊण पुच्छामि-एस पुणा अलादेवी पुछमने का आसि 30 त्ति? धरणो y?| ततो ते अणगारा लवंति मणियं zA0 ॥ नतिं आशा 3 जत्थ जस्थ shoN0॥ 4 पागल shaa0॥ 5हला उ 2 me0 विना॥ व.hiM036 Page #110 -------------------------------------------------------------------------- ________________ . वसुदेवहिंडीए [पियंगुसुंदरीपुत्वभवसंबंधो पियंगुसुंदरीपुवभवसंबंधो महुराए जणवए सुग्गामो नाम गामो आसि । तत्थ सोमो नाम बंभणो । तस्स सोमदत्ता भज्जा, तीसे सुया गंगसिरी नाम आसि परमरूवदरसणिज्जा अरहंतसासणरया विरत्तकामभोगाभिलासा । तत्थ य जक्खिलो नाम बंभणो तं गंगसिरिं वरयै, 5 सा य निच्छइ । ततो सो तं अलहमाणो वरुणपरिवायगसयासे परिवायगो प्विओ। इयरी य गंगसिरी सुवयाजाए समीवे पवैया । सो य जक्खिलपरिवायगो गंगसिरि पवैयं सोऊण साहुसयासे पवइओ । एत्थ पाढो अणुपवतिओ तिदंडीणं । ततो ताणि दोण्णि वि कालगयाणि समाणाणि जक्खिलो धरणिंदो जातो, गंगसिरी तस्सेव धर. णस्स अल्ला नाम अग्गमहिसी जाया । इओ सत्तमे दिवसे उबट्टिहिति ॥ 10 ततो अहं आगंतूण पुत्तं भणामि-होहिति ते सुया प्र्म्रूव्द्रिस्न्निजा। ततो सा देवी सत्तमे दिवसे उबट्टिऊण एणीसुयस्स रण्णो धूया आयाया, कालसमएण जाया । जम्हा पियंगुमंजरिवण्णाभा तेण से नाम कयं पियंगुसुंदरि त्ति । अणुपुवेणं संवड्डिया जोवणगमणुपत्ता रूवेण परमरूवा । ततो से तुटेण पिउणा सयंवरो द्त्तो। ततो सत्वे अद्धभरहसामिणो जरासंधप्पभितयो संवे रायाणो तं सोऊण आयाया । ततो पियंगु15 सुंदरी ममं लवै-सयंवरं वयामि ? / मया भणिया-न ताव तव भत्ता आगच्छइ । एसा तव पुत्त! रायाणो सयंवरे निच्छिया, जीए जियाए मे परायाणो (?) पुत्तं जुद्धे उव्त्त्त्थिया। तया मम संदेसेण ते सवे जरासंधप्पभितयो एगेण रहेण एणियपुत्तेण दिसोदिसिं फेरिया । ततो ममं राया भणइ-किं मण्णे कारणं कण्णा वरं नेच्छइ ? त्ति । ततो मया लवियं-एसा भविस्सइ सबनरिंदाहिवपिउणो भन्ज त्ति सो न ताव आगच्छइ. जया 20 आगमिस्सइ तया ते कहिस्सामि । जया सि पुत्त ! बंधुमतीए समं अंतेउरं गतो तैया य सि णाते दित्त्त्थो। तेओ एया एयस्साकामागल्लगेणं अणहट्ठा (?) / अट्ठमभत्तेण य सा ममं आकंपेऊण पायवडिया लवै-अज्जो ! तुम पभावेण अजउत्तेणं समं समेज त्ति । मम य संदेसेणं गंगरक्खिओ समीवं ते आगतो । सो य तुमे पडिसेहिओ । एयमहं अहं तव समीवमागया । तं तुमं पुत्ता ! वीसत्थो अंतेउरं पवेसेजासि त्ति । राई पि अहं विबोहिस्सामि त्ति । जं च गंगरक्खिओ विण्णवेइ तं खिप्पं करेज्जासि त्ति । अमोहं च पुत्त ! देवदरिसणं संकहाय, तं वरेहि वरं, वरदा ते अहं । ततो हं तं देवि पयाहिणं करेऊणं सिरम्मि य अंजलिं रयामि-जया हं अम्मो! तुब्भं सरिस्सामि कारणे उप्पण्णे, तदा अहमवि तुब्भेहिं सरियबो. एस मे वरो त्ति । तओ जहागयं गया देवी वसुदेववर्यणा ॥ . ततो तीए देवीए कहियं रणो-जहा पियंगुसुंदरीए भत्ता आगओ, सो य अंतेउरं 80 प्विसिही। ममं पि य सविम्हियस्स सातिसया रयणी स्म्तिच्छिया। 1देग्रणेदस्स zAM0 ॥ 2 सब्वे गणरा क 3 ॥ 3 जइया shaaN0॥ 4 तैया shaaN0॥ 5 तओ पाएय साकामा zAM0 विना ॥ 6 रायं अहं shaaN0॥ 7देग्यणं ली 3 ॥ Page #111 -------------------------------------------------------------------------- ________________ 15 पियंगुसुंदरीसंबंधो] अट्ठारसमो piyNgusuNdriilNbho| tato bitiyadivase muhuttuggae सूरिए गंगरक्खिओ आगओ ममं पणामंजलिं काऊणं विण्णवेइ-सामि ! जं तुमए अईयदिवसे भणिया(यं) तुब्भेहिं य लवियं जाणामि तावं ति. जै भे परिचिंतियं तओ तस्स कीरौ पसाओ त्ति । तओ मया सुचिरं चिंतेऊण लवियंउज्जाणे भवौ समागमो त्ति । (प्रन्थानम्-8700) तओ विसजिओ ग्ण्ग्र्क्खिओ। मए वि य विसयजोग्गो कओ अप्पा । ततो मं अवरोहकालसमयंसि विहीए निग्गच्छ-5 माणं जणो लवै-अहो ! इमो दिवो त्ति । एवं ससंकिओ हं, गओ उज्जाणं परमरम्मं । ___तत्थ य बलिनिमित्तेण, नागघरं आगया कण्णा ॥ ततो गंगरक्खिओ सवं उज्जाणं सोहेऊण तत्थ कण्णं ऐजणं पयत्तेणं दारं रक्खति । ततो हं गंधवेण विवाहधम्मेण कण्णं विवाहेऊण अतुले तत्थ भोए भुंजामि । ततो मे गंगर-10 क्खिओ लवति-विसज्जेह सामिपादा! देवि ति । तओ सा ममं लवै-न हु जुजति अक्खिविउ अवितण्हाए ममं नाध ! त्ति । एवमहं चिरचिंतियाणं मणोरहाणं इच्छं पूरेमि । तओ पुणो गंगरक्खिओ लवै-तुझं सामिपाया ! सिग्छ महिलावेसो कीरौ अंतेउरं प्विस्मान्नेन्न्ण्। ततो मए कहिंचि दुक्खेण पडिवन्नं । काऊण य महिलावेसं पवहणं आरुहिय पयत्तेण ऐनीओ कण्णाय वासघरं । भुंजामि तत्थ भोए, अणुसरिसे देवलोयाणं । / पत्तो य ततो पभाए गंगरक्खिओ देविं लवै-नीणेह सामिपादा। ततो सा (सो) पायवडियाय लविओ देवीए-सत्ताहमेव देहि वरं । ततो भीतो लवै-अहो ! मओ हं ति । ततो सत्ताहे पुण्णे विण्णवेइ-सामिणी! निजहि त्ति । ततो सामिणा लविओ-अम्ह वि दिजौ सत्ताहो त्ति । 'नट्ठो मित्ति भणंतो तओ पुणो एइ सत्ताहे । ततो णं पुणो कोमु-20 इया लवै-अम्हेहिं किं उवाहणाओ खइयाओ ?, जह ते एएसिं सत्ताहं वरो दिण्णो". तहा अम्ह वि देहि त्ति । एवं मे तत्थ एकवीसं दिवसा मुहुत्तसमा ऐच्छिया । ____ अह य मे आगओ गंगरक्खिओ विण्णवेइ भीओ सुक्कोट्ठ-कंठो-सामि ! अंतेउरे अमञ्च-दासी-भिच्चवग्गेसु सत्वजणम्मि य विण्णायं जायं ति, फुडियं पुरीए-कोटुं कण्णंतेउरं समन्भंति (?) / इयरए मालागारा भणंति-गं( भंडाइया (?) / ततो कोमुदिया लवै-जै 25 पुरवरीए कोढुं फुरियं तओ अच्छंति सामिपाद ति। ततो तं रूववेक्खा गंगरक्खियं दीणकलणुगं अहं लवामि-मा भाहि, गच्छ, रायाणं लवाहि-जं भे देवीए ऐरियाए भणिया तं तहेव, पविट्ठो अंतेउरं कण्णाए भत्तारोत्ति । सोमया पलविओ निग्गतो गओ राय्स्मीव्ण्। तत्तो अणुमुहुत्तस्स एण्ति कोमुदिका किलिकिलाय्ण्ती। अह गंगरक्खिओ एइ पूडओ सामिपादेहिण्॥ . . 1देग्मो देवो त्तिक 3 ॥ 2 zAM0 विनाऽन्यत्र 'ओ लविओ विस ली 3 गो 3 u0 मे । ओऽमिहिओ विस क 3 ॥ 3 कोडं कदेग् zAM0 ॥ 4 धारंडा उ 2 me0 विना ॥ 5 कोई फु shaaN0॥ 6 यंतेउरे भच्छंदेग् उ 2 me0 विना ॥ 7 एदि को zAM0 ॥ _30 Page #112 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए सो कडगथंभियभुओ, जंपति पादपडिअउवहिलो तुहो। अवतासिओ य सक्का-रिओ य कण्णाकहियमित्ते ॥ रायाणुरुवसरिसं, कल्लाणं मे कयं नरवइणा । दोहिं पीयाहिं सहितो, भुंजामि तहिं वरे भोए । 'रूवेण जोषणेण य, तीए णयरीए सरिसिया लोए । पियंगुसुंदरीए नत्थि त्ति, एवं हिययेण चिंतेमि ॥ ता अलं ममं तीआ-'णागयाहिं भजाहिं, इहेव मे अवत्थाणं कायवं' ति एवं चिंतेतो sutto hamiti ॥ . ||piyNgusuNdriilNbho अट्ठारसमो स्म्म्त्तो॥ 10 पियंगुसुंदरीलंभप्रस्थानम्-702-1 सर्वप्रन्थाप्रम् -4728-15 *एगचीसैमो केउमतीलंभो [* ईपयंगुसुंदरीलंभं सवित्थरं एत्यंतरे वण्णेऊण । तओ पियंगुसुंदरीसमीवा णेति पभावती मे सुवण्णपुरि नयरिं सोम्सिरीस्यास्ण्। 16 तत्थ य पच्छण्णं अच्छमाणो माणसवेगेण दिहो । तेण वि य बद्धो । वेगवतिय जणो य सबो मे पक्खेण ठिओ-कीस bjjhtti। [माणसवेगो] भणइ-मम एतेण भगिणी सयमेव पडिवण्णा । इयरोभणइ-मम भजा तुमे अव्हिया|मान्न्स्वेगो भणइ-सा मम पुवदिण्णा, यवहारो हौ त्ति । तेण य मे समं बलसीहस्स पुरीए वेजयंतीएं ववहारसंबंधेण । अंगाएक हेफैग-नीलकंठेण समं जुझं लग्गो हं । पभावति दिण्णाय पण्णत्तीए ते चत्तारिवि 20 जणे सपरिवारे जिणित्ता । माणसवेगो ताव सेणं मुक्को जाव सोमसिरीए गतो सरणं । माताए य से अहं पुत्तभिक्खं जाइओ । सोमसिरीपयण्णाहेठं च रुहिरप्पायं च काऊण मुको । एवं पराजिओ सेवै मं किंकरो छ । भणइ य मं सोमसिरी-महापुरं वञ्चामो । सतो माणसवेगविउविएण विमाणेण गयाणि म्हाप्र्ण्। विसजिओ मान्न्स्वेगो। संखरहसंतिओ दूतो आसे गहेऊण आगतो सोमदेवसमीवं । पुच्छिओ य सोमदेवेण25 किह संचरधो-देवपुत्तो ? ति । ततो सो पकहिओ मिहिलाए सुमेरूराया, धारिणीए तस्स पुत्ता तिण्णि आसी न्मि-विन्न्मि-सुपामिनामा। दोहिं समं पवइओ राया। परिणेबुया दोण्णि । ममी अलैंगमहानिमित्तेणं 1'तीवव u0 मे. विना । / 2देग्फल(त)मी u0. me0 विना ॥ 3 हिरप्पाडणं च u0 me0॥ 4 खउरो दुषपु. u0 me0 विना ॥ 5 पाडिणी 30,me0 विना॥ सर्वेण्यप्यादर्शषु एकोनविंशो बिंशतितमश्चेति लम्भकयुग्मं न दरीदश्यते ॥ उसफुलिककोशकान्तर्यतोऽयं अन्यसन्दर्भः केनचिद्विदुषा द्वितीयखण्डापरायेण मध्यमखापडेन-सह सम्बन्धयोजनार्थमुपन्यस्त इति सम्भावयामः । सर्वेष्यप्यादर्श पलभ्यतत्यमामिर्मूल maartH॥ Page #113 -------------------------------------------------------------------------- ________________ asudevassa haraka एगवीसहमो केउम्तील्ण्भो। 309 ओसण्णी विहरंतो फरुससालाएं वत्तवयं भासिऊण गतो पुरिसपुरं । तत्थ अलंबुसं कण्णं पासेति । मुंजिऊण लेणे स अच्छमाणो लक्खणेहिं सूइओ अमञ्चेण भणिओ-गेहसु रज कण्णं च । ततो सो सवालंकारविभूसिओ जणविम्हयनिमित्तं सो राया निग्गतो । सो य कित्तिममंजूसाए आन्नीओ। अलंबुसाए~ संखरहो पुत्तो जाओ, तेण देवपुत्तो त्ति ॥ *] __ अण्णया अस्सं वाहतो हेफहेण ह्रिओ। दूरं गंतूण पुट्ठीए आहओ । तेण मुक्को 5 पडामि हरते महते । उत्तिण्णो मि हराओ, पत्तो समं भूमिभायं । चिंतियं च मया-को मण्णे अयं पदेसो ? त्ति । दिट्ठा य मया छिण्णसेलकडगाओ निरालंबणातो सियपक्खा विव खगा ओवतमाणा दुवे चारणसमणा । ते य पत्ता खणेण वसुहातले । विजाहरगईओ से पुण सिग्धतरिं गतिं तकेमि । ततो मया विण्णाया, जहा-चारणसमणा इमे भयवंतो त्ति । वंदिया य मया पयक्खिणीकाऊणं । तेहिं [* तम्मि *] समं पत्तो एगं आसमपयं 10 मिहाणमिव समाहीए, साउफलपायवसमाउलसंभवं, सोममिग-सउणसेवियं । तत्थ य अगस्थि-कोसियप्पमुहा रिसयो विविहतवकिससरीरा ते साहवो दटूण जम-नियमविग्गहवतो परमपीइसंपउत्ता बहुमाणपंणया 'सागयं तवोधणाणं ?' ति वुत्तूण संठिया । से वि मुणिणो फासुए भूमिभागे कयकायविउस्सग्गा आसीणा । पुच्छिया मया रिसीहि य-कओ एह भयवं! ? / तेहिं भणियं-सुणह 15 अम्हे वेयड्डपादसंबद्धं aTThajoXNUsiyaMdharama'DhAvayaM विविहधाउकयंगरागं उवागया तत्थ य परमगुरुणो उसहस्स अरहओ परिनिबाणभूमिए भरहस्स रण्णो पढमचकवट्टियो संदेसेण देवाहिट्टियवड्वगिरयणेण सबायरेण सुहेण निम्मियं सबरयणामयं मौडभूयमिव तस्स गिरिणो जिणायतणं देव-दाणव-विजाहरपयत्तकयमच्चणं । तं च पयाहिणं करेमाणा पविट्ठा मो पुरच्छिमदुवारेण । ततो अम्हेहिं दिट्ठा इमीए ओसप्पिणीए चउवीसाए vi20 अरहताणं पमाण-वण्णोववेयाओ पैकिगीओ देवाण वि विम्यजणणीओ. किमंग पुण मणुयाणं? ताओ य परमसंविग्गा वंदिऊण थोऊण य संठिया मो। बहुए दिवसे यणे तत्थ गयाणं न निवट्ठति दिवसा निसा वा पभासमुदएणाऽऽयतणस्स । ततो पडिनियत्तमाणा य स्म्मेय्प्व्य्माग्या। तत्थ य एगुणवीसाए वीसुतजसाणं तित्थयराणं परिनिवाणभमी वंदिऊण इमं चक्काउहस्स महेसिणो निसीहियं कोडिसिलं संति-कुंथु-अर-मल्लि-मुणि-25 सुवय-नमिजिणाणं च तित्थेसु बहूहिं निवाणाभिमुहेहिं अणगारेहिं सेवियं दयुमुवगया । ततो ते रिसयो अहं च एवं सोऊण परितोसुस्सवियरोमकूवा पुणो विण्णवेमो tti1देग्सण्णं vi0 u0 me0| देग्सण्णो vi0 ली 3 ॥ 2देगे सवत्त ली 3 ॥ 3 भाणिजदेग् उ 2 me0 ॥ 4 ली 3 विनाऽन्यत्र-पासेते भुं0 गो 3 mo0 zAM0 / पसाए भुं कसं0 संसं0 u0 me0 ॥ 5 कसं0 संसं0 u0 मे. वासं0 kha0 विनाऽन्यत्र-त्तिविवजासा उ आ ली 3 zA0 ॥ 6 देगे णकारे पुण्णो जाओ ली 3 वा. shaaN0॥ 7श्तरगदेग् zAM0 विना ॥ 8 देग्यमे वियरिसग्गहदेग् zAM0 / देग्यमविवसविग्गहदेग् u0 me0 ॥ 9 zAM0 विनाऽन्यत्र--प्रायाः साली 3 रु.3, गो,3| पराणं सादेग् u0 me0 ॥10देग्य्न्नान्नू shaaN0॥ 11 यवेयगिरिवण्णणेण सस्वा0 ॥ - Page #114 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [संतिजिणपुवभवकहाए जै भे नत्थि नियमोपरोधो तो कहेह संतिस्स चक्काउहस्स य महाणुभावस्स पर्भवं. तुब्भं वयणाऽणुमयं सौं ति । भणियं च साहुणा एगेण-नत्थि उवरोहो, पसत्था तित्थयरगणहरकहा पुच्छिया तुम्भेहिं भवियजणपीइजणणी. कहिहं मे आ समतिं कहं संतितित्थयरसामिणो tti5 संतिजिणचरियं अत्थि इहेव भरहे वेयडू पवए दाहिणाए सेढीए नयरं पभूयरह-तुरय-कुंजर-मणुस्सं रथनेउरचक्कवालं । तत्थ य जलियजलणसरिसतेओ जलणजडी राया, तस्स भज्जा वायुवेगा। तीसे पुत्तो अक्को विव दित्ततेओ विउलकित्ती अक्ककित्ती नाम, सयंपभा य कण्णां पभा विव सहस्सरस्सिणो अभिगमणीया, कोमुदिरयणी विव रमणीया, विमुक्क10 पंका विव कमलिणीलया । कमेण वड्डिया, कलासु य विसिट्ठा जाया य रूवमई विव देवया निरुर्वहितेयसरीरलावण्णा विजाहरलोए अक्खाणगभूआ । अभिनंदण-जयनंदणचारणसमणसमीवे सुयधम्मा सम्मत्तं पडिवण्णा । अण्णया य पवदिवसे पोसहं अणुपालेऊण सिद्धाययणकयपूया पिउणो पासमागयाताय ! सेसं गिण्हहि-त्ति । पणएण य रण्णा पडिच्छिया सिरसा । ततो णेण णिज्झाइया 15 परितोसवसविसप्पियनयणजुयलेण । चिंतियं च णेण-अहो! इमा एवंसुंदररूवा किह मण्णे अणुसरिसं वरं लहिज्ज ?-त्ति एवं चिंतिऊण विसज्जिया-वेच्च पुत्त !, पोसहं पारेह त्ति । विवित्ते य पएसे सुस्सुतपमुहे मंतिणो भणति-भो ! सुणह, सयंपभा कण्णा पत्तजोवणा, चिंतेऊण कुल-रूव-विण्णाणसरिसं से वरं निहिसह त्ति । ततो सुस्सु एण मंतिणा भणियं-सुणह सामि !, अत्थि रयणपुरे मयूरग्गीवस्स नीलंजणाए पुत्तो 20 आसग्गीवो विज्जाहराहिवो दाहिणड्डभरहराया. अण्णे वि से कप्पगं वहंति, तस्स देया। बहुस्सुएण य लवियं-न जुत्तो वरो आसग्गीवो सयंपभाए सामिणीए. सो ऐकंतजोवणो मज्झिमवए वट्टति. अण्णे पुण उत्तरायं सेढीय बहवे विजाहरा कुलसीलविसुद्धा रूवस्सिणो देवकुमारा इव, तेसिं अण्णयरो चिंतिजौ त्ति । एत्थंतरे लद्धावगासेण सुमइणा विण्णविओ-देव! सुट्ठ भणियं एएण. अत्थि पभंकरायं नयरीयं राया मेह(ग्रन्थानम्25 8800)वाहणो. तस्स महादेवी मेहमालिणी, तीसे पुत्तो विज्जाहरो विजुप्पहो कुमारो पसत्थलक्खणोववेयसबंगो, कलासु वि य गहियपरमत्थो. तस्स भगिणी जोइमाला अणण्णसरिसेणं रूवेणं. मया सिद्धाययणमहिमाओ पडिनियत्तमाणेण य दिवा. ततो मे चिंतियं-कस्स हु विज्जाहररण्णो इयं दारिया ?, 'अक्ककित्तिस्स जुयरण्णो joga'tti मण्णमाणेण अणुसरिया, गया णियगपुरं सपरिवारा. दिवो य मया 1 भवं पणेइत्ति तुदेग् zAM0 ॥ 2 देग्पणा, सा य पभा zAM0 ॥ 3 देग्या तवरूव zAM0 ॥ 4 क 3 गो 3 विनाऽन्यत्र-देग्वहयतेयसरी De0 u0 / वहयसरी ली. ya0 shaaN0॥ 5 देग्ण दिव्वाययण ली 3 ॥ 6 देव! सेसं zAM0 ॥ 7 देग्माए एवं सुंदररूवाए कि zAM0 ॥ 8 लभेज shaaN0॥ 9 वच्चसु त्ति । विवि ली 3 ॥ 10 देग्सध त्ति shaaN0॥ 11 विबुद्धा ली 3 विना । 12 गेयं ti madeg lI 3 ॥ pabho mahappa Page #115 -------------------------------------------------------------------------- ________________ तिविद्रुवासुदेवसंबंधो] रातस्मो के मतीलंभो । 31.1. भावो. उवलद्धूण य से कुल - सीलगम्मं इहाऽऽगओ मि. तं जोग्गो कण्णायं विज्जुप्पहो वरो त्ति । तदंतरे सुयसायरेण भणियं - सामि ! इमा कण्णी पडिरूवा कलाविसारया लक्खण- वंजणगुणोववेया लद्धजसा सबविज्जाहरपत्थणीया, न यावि रायविरोहो, ततो सयंवरो सयंपभाए मम रोयै विदियं कीरज राईणं ति । एवं भणिए जलणजडी राया सुयसागरमती पैरिघेत्तूण मंतिणो पूएइ । संभिन्नसोई 5 च नेमित्तिं सहावेऊण सुहासणगयं पर्येओ पुच्छइ - अज्ज ! कण्णा इमा पत्तजोवणा किं आसग्गीवरस देया ? अह अण्णस्स विज्जाहरस्स ? सयंवरे वा इच्छियं वरेउ ? -त्ति एवं पुच्छि । जोइसपारओ वियारेऊण पभणिओ - सुणह महाराय ! जहा साहवो कहयंतिपढमजिणो किर भयवं उसहसामी भरहेण रण्णा अट्ठावए समोसढो पुच्छिओ आगमिस्से जिणे चक्कवट्टिणो बलदेव वासुदेवा य. ततो तेण वागरिया भविस्सइ जो य 10 जम्मि काले, भविस्सइ य जो य सिं पभावो तत्थ पुण दस अरहंता वोलीणा, चत्तारि चक्कवट्टिणो जहानिद्दिट्ठा य इयाणि बलदेव वासुदेवा पयावैस्स रण्णो पुत्ता अयलतिति स ता पोराणा सुती. निमित्तं पुण पडुच्च भणामि - आसग्गीवं समरे पराजेऊण तिविद्रू सविज्जाहरमड्डभरहं भोच्छिहिति, तुब्भं विज्जाहरसामित्तं वियरहित एसा य दारिया तस्स अग्गमहिसी भविस्सइ पुत्तवंती, ण विचारो - त्ति भासिए 15 परितुट्ठो राया नेमित्तिं विउलेण अच्छायणेण गंध मल्लसंपयाणेण य पूइत्ता विसज्जेत्तिएवमेव अवितहं जहा भणियं तुब्भेहिं ति । मैरिचीदूयं पेसेइ पोयणाहिवस्स पयावैस्स कण्णप्पयाणनिमित्तं । तेण वि य 'परो मे अणुग्गहोऽत्ति पडिच्छिया । इओ य आसग्गीवस्स आसबिंदुणा णेमित्तिएण पुच्छिएण निवेदियं - अत्थि ते डिसत्तू. 'कहं जाणियवो ?'त्ति कारणं भणामि - जो दूयं आधरिसेज चंडसीहं, सीहं र्च 20 अवरं दुद्धरिसं विवाएज्जा तं जाणसु त्ति । ततो दूए सबरायकुलेसु पेसेइ । पूइया कप्पाए गहाय आगच्छंति । चंडसीहो य पोयणपुरं पेसिओ कप्पागस्स । सो अयल-तिविद्रूहिं खलीकओ । रण्णा अयल-तिविणं असंविदितो पूइओ विसज्जिओ । आसग्गीवेणं विज्जाहरा पुणो पेसिया - तव पुत्ती महाबलवका सीहभयं पच्छिमेण पामंतु त्ति । तं सोऊण तिविट्ठू गतो तं देसं । दिट्ठो य णेहिं सीहो महासत्तजुत्तो । 'पायचारी एस, न 25 सोहै मे रहगयस्स एएण समं जुज्झियं' धरणीयलमवतिण्णो । पुणो चिंतेइ - एस निराउहो, न जुत्तं साउहस्स जुज्झिउं - ति पविद्धं णेण खग्गं । बाहुपहरणेण य अण पह सीहो । पेसिओ य आसग्गीवस्स । ततो सोऊण परं विम्हयं गतो - अहो ! धरणिगोय 1 देग्य विष्णाय भावो वरो zAM0 ॥ 2NNA कण्णापडिरूवकला0 zAM0 ॥ 3 पडिनियंतिऊण maM0 zAM0 ॥ 4 पयत्तिओ zAM0 ॥ 5 णे बारस चक्कवट्टिणो णव बलदेव वासुदेवा य । तेण वागरिया भविस्सह य जो जम्मि काले, भविस्सत्ति य जोय सिं पभावो zAM0 ॥ 6 विरिंचीं दूयं u0 me0 / वरंचेवदूयं zAM0 ॥ 7 ज्ज, सीहं च ली 3 विना ॥ 8 zAM0 विनाऽन्यत्र--च अरिहात दुद्ध क 3 गो 3 ली 3 / च अहरते दुद्ध u0 me0 ॥ 9 महासीह zAM0 कसं0 विना ॥ 10 समयंतु zAM0 ॥ 1 Page #116 -------------------------------------------------------------------------- ________________ 312 वसुदेवडि [ संतिणिपुवभवकाए रस अयं कम्मं ति । संकिओ य जलणजडिस्स अभिक्खं पेसेइ सर्वपभानिमित्तं । ततो तेण कालहरणपरिभीएणं रत्तिं नेऊण सपरिवारेण दिण्णा कण्णा तिविहुस्स । कलाणे वट्टमाणे हरिमंसुणा अमचेण सुयपरमत्थेण निवेदियं रण्णो आसग्गीवस्स । कुद्धेण आणता बलवंतो विज्जाघरा -- ते धरणिगोयरे पयावइसुए हंतूण, जलणजडिं बंधि - 5 ऊण, सयंपर्भ मे सिग्धं उवणेह त्ति । ततो हरिमंसुणा सामंता अहप्पहाणा आणत्ता । तेहिं य विज्जाहरो दूतो पेसिओ । तेण य गएण जलणजडी पयावती य भणिओसिग्धं अप्पेह कण्णं, रयणाणि रायगामीणि, सरणं च उवगयवच्छलं आसग्गीवं उवेह ति । तेण भणियं - दत्तायं न पभवै सयणो राया व त्ति । तदणंतरे दंतप्पहाभासियनभोभागेण तिविद्रुणा भणियं - जै भे समत्थो सामी पराजेऊण तं कण्णं हरौ. एस अहं 10 नीमि बलसहिओ. किं सउणो विव हियामिसो बैहुं रवै ?-त्ति विसज्जिओ दूओ । निवे I इयं च णेणं आसग्गीवस्स । संदिट्ठा य णेण विज्जाहरा - वञ्चह णे लहुं विवाडेह ति । ततो ते विविहविउरुवियजाण - वाहणा पत्ता तं पएसं । जलणजडिणा य तिविडूहितेसिणा खरमारुएणेव बलाहगा पडिया, भणिया य-मा विणस्सह, वच्चह, जं भे सामिणो खरग्गीवस्सइ इयंतं दरिसेउ जह तरह मरिडं ति एउ 15 लहुं ति । ततो ते अलद्धपसरा गया निवेदयंति आसग्गीवस्स पभावं तिविस्ससामि ! सो किर अम्हे पच्छतो रहावत्तं पवयमागच्छइ । तं सोऊण आवाहेइ बलाणि । ततो विज्जाहरवंदपरिवारो संपत्तो । तस्स रहावत्तं निविट्ठो संधावारों । ततो तें विज्जाहरा तालपिसाय-साण - सियाल - सीहादीणि भीसणाणि रुवाणि काऊण जल-जलणपहरणा - SSharaNANi य मुयमाणा तिविङ्कुबलं अभिभविडं पवत्ता । ततो तिविद्रुया 20 घरणिगोयरा 'अहो ! इमो कण्णानिमित्तो जातो लोगस्स खतो, को मण्णे संपयं सरणं होज ?' त्ति निप्पडियारा ठिया । तयवत्थं च लोयं परिसऊण जलणजडिणा गरुलकेतो भणिओ - देव ! आरुहह रहं, का सत्ती एतेसिं तुब्भं पुरतो क्यिंभियं ? माया-इंदजालाणि य परंजिऊणं 1 / ततो एवं भणिए नियगबलमासासयंतो रहमारूढो । ततो णेण mahAsa~go संखो उद्धतो । तं च खुहियसमुहगंभीरतरसदं असणिसण्णिवाय मित्र सौं 25 कंदमाणा केइ विपलाया कामरूविणो विज्जाहरा, केसिंचि कायराणं करसंगहियाणि सत्थाणि पडियाणि, केइ च्छिण्णपत्ता विव सगुणा पडिया धरणिवट्टे । एवं च तिविडा सरएणेव सारयं सलिलं पसाइयं नियगबलं । तओ वढिरं पवत्तो भडाण पैदिवस आउ संघट्टो । विवडूंति जएण बलएव केसवा, सीदिउं पवत आसग्गीवस्स बलं । विसजिओ य दूतो तिविट्टणा आसग्गीवस्स - एस महं तुमं पि य पैरिट्ठविओ 30 विग्गहो, किं किंवणवण करण ? सस इव सीहं पडिबोहेऊण लुको अच्छसि जै इ 1 नीणेमि zAM0 ॥ 2 बहुं विरदेग् zAM0 विना ॥ 3 स्स रुइयं तं क 3 विना ॥ 42 me0 विनाऽन्यंत्र-सणेण संखो ली 3 / 'सणो गरभवसंखों के इगो 3 ॥ 5देग् रिट्टियो shaaN0॥ Page #117 -------------------------------------------------------------------------- ________________ तिमिहुवासुदेवसंबंध ] एगवीसैमो के मतीलंभो । B रज्जकाको एकेण रहेण एकरस मे जुद्धं देहि, अहवा सरणमुबेहि । ततो 'vATa'ti पंडिछ आसग्गीवेण । ततो जायगाणि पिच्छगाणि दोन्हं पि सेण्णाणि । इसिवाइयभूयवातिएहि य विक्कोसमाणेहिं नहयलमप्फुण्णं । पवत्ता जुज्झिडं तिविट्ठा -'ऽसग्गीवा । मुंचति कुसुमवासं वियंतरा केसवरहोवरि । ततो परमरोसरत्तनयणो विज्जाहराहिवो जाणि जाणि पयावैयस्स वधाय मुयै अत्थाणि ताणि ताणि अभीयहियओ तिविट्ठो दिवा - 5 करो विव तिमिरं पसिहणइ विविहेहिं अत्थेहिं चेव । ततो आसग्गीवेण चक्कं सहस्सारं तिविवहाय विसज्जियं । तं तस्स पयक्खिणं काऊण चलणभासे द्वियं, गद्दियमित्तं च प्रज्जलियं । ततो तेण तरुणदिवायरमिव आसग्गीव विणासाय मुकं, तस्स य सिरं गहाय पडिनियत्तं । उक्कुद्धं च नहयलग एहिं 'वंतरेहिं - उप्पण्णो एस भरहे वासे वासुदेवो त्ति । 1 ततो विज्जाहरा आसग्गीवपक्खिया भीया विपलाया । ते य जलणजडिणा महुरवयणेण 10 समासासिया, भणिया य-पणिवैयवच्छला उत्तमपुरिसा, सरणमुवेह वासुदेवं न वो भयं भविस्सइ । ततो समागया पणया केसवस्स भणंति-देव ! तुम्हें आणाविधेया वयं, मरिसेहावराहं ति । ततो तिविद्वेण हट्ठमाणसेण पसण्णवयणससिणा दत्तं से अभयं, जहारिहं च पूइया 'मम बाहुच्छाया परिग्गहिया सएसुं रज्जेसु निरुम्बिग्गा वसह त्ति । ततो भारहरायाणो सविज्जाहरा परमपीईसंपउत्ता अहिसेयं कुणंति तिविट्टुस्स । महया बलस- 15 मुदएण य सोलमहिं रायसहस्सेहिं अणुगम्ममाणमग्गो बलभद्दाभिमुओ पयाओ । कोडिसिलं जोयणाऽऽयाम-विच्छडुं अयत्तेण बाहुजुयलेण छत्तमिव लीलायमाणो धरेइ । परं विम्हयं गया रायाणो तं च वण्णमाहप्पं पस्समाणा । तुट्ठेहि य णेहिं कण्णाओ सपरिवाओ दत्ताओ । जाया य अग्गमहिसी सयंप्रभा सोलसण्हं देवी सहस्साणं । जलणजडी विज्जाहराहिवो ठितो । तिविद्वेण विज्जुप्पहस्स भइणी जोतिमाला रयणमाला विव 20 joi~mAlA आणीया अक्ककित्तिस्स । एवं तिविट्टुस्स प्रणयपत्थिव सहरसमौडमणिमऊहूजलाभिसिन्च्चमाणपायपीढस्स वच्चै कालो विसयसुहमणुहवमाणस्स । संतिजिणपुभव कहाए अमियतेयभवो सिरिविजयाईणं संबंधो य जाया य सयंपभाए पयावैकुलंबरदिवायरा दुवे पुत्ता सिरिविजओ विजयभद्दो य, कण्णा य कमलनिलया विव सुरूवा घणपडलनिग्गयचंदपडिमा इव कित्तिमती लक्खण- 25 सत्थपसत्यरूवाइसया जोइप्पहा नामं । अक्ककित्तिस्स जोइमालाएं पुत्तो सुरकुमारो विव मणोहरसरीरो घणपडलविणिग्गतो विव दिवायरो तेयस्सी अमियतेओ नाम दुहिया य सच्छंद वियप्पियरूवधारिणीण सुरसुंदरीण विन्हियकरी चिरकालवण्णणी यसरीर-लक्खणगुणा सुतारा नाम । ततो जलणजडी राया अभिनंदण-जगनंदणचारणसमणकहि संसओण्रसरूवं सोऊण अक्ककित्तिस्स संकामियरज्जसिरी समणो जातो । तिविट्ठू य वासु - 30 1 वियंतरे zAM0 ॥ 2zAM0 विनाऽन्यत्र - वित्थड ली 3 u0 me0 / विच्छुडंक 3 गो 3 ॥ 3 जोयमा क 3 गो 3 zAM0 ॥ 4 की 3 संसं0 विनाऽन्यत्र सारं सो उ 2 me0 saM0 / 'सारे सोमो गो 3 ॥ 0 hiM0 50 Page #118 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [संतिजिणपुवभवकहाए अमियतेयदेवो जोतिप्पभं' दारियं जोबणे वट्टमाणिं पस्सिऊण विउलमति-महामै-सुबुद्धि-सायराणं चउण्ह वि मंतीणं मयाणि गिहिऊण सयंवरं रोवेऊणं सबरायविदितं करेइ, अक्ककित्तिस्स संदिसइ-विजाहरसहिएण ते इहं जोइप्पभासयंवरे सण्णेज्झं दायवं अकालहीणं ति । अक्ककित्ती वि राया सचिवेहिं सह समवायं काऊण अपरिणिट्ठियकजो तिविदुस्स 5 पेसेइ-विण्णवेमि, पसायं कुणह, सुताराय दारियाय तुब्भं पायमूले मिलिएसु पत्थिवेसु वियरह सयंवरं ति । (ग्रन्थाग्रम्-8900) तेण वि य 'taha'tti पडिस्सुयं । ततो समागया नराहिवा । अक्ककित्ती वि अमियतेयं कुमारं सुतारं च गहेऊण महया इड्डीए पोयणपुरं प्त्तो। दिण्णा आवासा राईणं जहारिहं । ठिया जहासं दिढेसु ठाणेसु । ततो सजिओ मंडवो सयंवरनिमित्तं सलिलभरिय-पउमप्पिहाणसायकुंभकुंभोभयपासनिवेसियमणिमंडियतोरणालं10 किओ, सरस-सुरहिमल्लदामपरिणद्धखंभसहस्ससन्निविट्ठो, कणयमयकमलमालापर्डिंबद्धविपु लैपुत्तियाजालो, दसद्धवण्णपुप्फपुण्णभूमिभाओ, घान्न्-म्न्न्दिय्धूव्धूविओ। तओ सविज्जाहररायाणो सएसएहिं चिंधेहिं अलंकिय-विभूसिया देवकुमारा इव मंचे अभिरूढा । ततो राया तिविट्ठो पोयणपुररायपहेण सम्मज्जिय-सित्त-सुइएणं समूसियपडायमालाकलिएण जल थलयमुक्ककुसुमपहसिएण सत्वपगैसमग्गो महया इड्डीए जोइप्पभ-सुताराओ चित्ता-साइता15 राओ विव विरायमाणीओ विजाहरपरिग्गहियविमर्माणपडिरूवकसिबिगासमारूढाओ मंगल सरहिं थुबमाणीओ पुरओ काऊण निग्गतो, पत्तो य मंडवं । उइण्णाओ कण्णाउ सिबिगाहिण्तो। दिट्ठाओ य पत्थिवेहिं विम्हियविसेससुंदरतरनयणारविंदेहिं । ततो तासिं पत्तेयं लिवीकरीओ कहिंति कुल-सील-रूवा-'ऽगमे णरवतीणं । ताओ वि ते सदिट्ठीए संधेमाणीओ गंगासिंधूओ विव पुरच्छिम-पञ्चच्छिमसमुदं उवगयाओ कमेण य अमिय्तेय्-सिरिविजे। तेसुं 20 च से निविट्ठा दिट्ठीओ, पसन्नाणि हिययाणि । ते य णाहिं रयणमालाहिं कुसुमदामेहिं य अच्चिया । पुहवीपतीहि य भणियं-अहो ! सुवरियं, पायसेसु घयधाराओ पलोट्टाओ, उनमेसु सिद्धीओ संधियाउ त्ति । ततो पसत्थतिहि-करण-मुहुत्तेसु कयाणि सिं कौगाणिं । पूइया महीवाला विस्ज्जिया। एवं वच्चै कालो तेसिं अविभत्तविभव-धणाणं विसयसुहमणुहवंताणं । अक्ककित्ती विज्जाहराहिवई कयाइ अभिनंदण-जगनंदणे पियरं च नियगपुरे समो25 सरिए सोऊण niggato vNdiuN। kahei se अभिनंदणो विसयदोसे, जहा-सदादींदियत्थेसु पसत्ता पाणिणो बहुं पावं समजिणंति, तेण य संचितेण बद्ध-पुट्ठ-निकाइएण दुक्खबहुलं संसारं परियडति । तओ लद्धसंवेओ कयरज्जपरिच्चाओ अमियतेयं रजे अहिसिंचिऊण pavaio । tivid vi अपरिचत्तकामभोगो काल्ग्तो॥ .. कयाइं च सुवण्णकुंभोनाम अणगारो सगणो poynnpurNgto। अयलोतं सोऊण सादरो 30 निग्गतो वंदिऊण पुच्छइ-भयवं! तिविद्रुस्स मे पियभाउयस्स गति साहह त्ति । ततो 1 ली 3 संसं0 विनाऽन्यत्र-भादा जो खं. vA0 / भं भद्दे जो उ 2 ॥ 2 दिण्णो आवासो रा ली 3 विना ॥ 3 देग्मणिदा u0 me0 संसं0 विना॥ 4 देग्डिबुद्धदेग् u0 me0 विना । / 5deglamuttideg shaaN0|| 6 degNarUvapaDi lI 3||7degyti zAM0 / / 8 गारो नाणी पोय ली 3 ॥ Page #119 -------------------------------------------------------------------------- ________________ भवो सिरिविजया ईण संबंधो य] एगवीसैमो के मतीलभो । 315 साहुणा ओहिणा आभोइत्ता भणियं - अयल ! तिविद्दू अणिवारियास्स्सवदुवारो अतीव रुद्द - ज्झवसाणयाए बहुं कम्मं असायवेयणिज्जं समज्जिणित्ता णिबद्धणरयाऊ अपइट्ठाणे णरए उववण्णो, तत्थ परमासुभं निरुवमं निरंतरं वेयणमणुहवै-त्ति भासिए मोहमुवगतो आसासिओ भयवया, भणिओ य-मा विसायं वच, सो भयवया आइतित्थगरेण उसहसामिणा दसारादिकैरो अपच्छिमतित्थयरो य आदिट्ठो, तं च तहाभूयं भविस्सइ. संपओगो 5 विप्पओगावसाणो. एगमेगस्स जंतुणो सयंकडं सुहा 'सुहमणुहवमाणस्स तासु तासु तिरियनरा-ष्मराईसु कारणवसेण पिति वेरं वा भवै, न एत्थ नियमो न य सोगो किंचि प्पओअणं साहेइ, केवलं धम्म - 'त्थ- कामाणि हावेति, मैमया विसमिव वज्जेयबो, सहिते य आयरो कायबो-त्ति भणिओ वंदिऊण 'तहा karissaM'ti विष्णवेइ-जाव रज्जाहिगारे सुते निर्जुजामि त्ति । ततो सिरिविजयं रायं विजयभद्दं च जुवरायं अहिसिंचिऊण रायाहिसेएण 10 बहुनरवैपरिवारो सुवण्णकुंभपायमूले पवइओ परमसंविग्गो अहिगयमुत्त-त्थो तव-संजमइसुट्ठिओ विहरै । सिरिविजओ य वासुदेवसरिसे भोए भुंजइ । कयाइं च पुरंदरो इत्र तियसगणमज्झगतो रायसहस्स परिवुडो सहागतो अच्छइ । माहणो य सोमरूवो उवागम्म जयासीसं पौंजिऊण भणइ -सुणह, अहं जोइस विजापारगो, ततो मया नाणचक्खुणा दिट्टं तं सौमरिहह. पोयणपुराहिवस्स इओ सत्तमे दिवसे इंदासणी 15 मत्थए पडिहिति, न एत्थ संसओ-त्ति वोत्तूण द्वितो । ततो तं वयणं सोऊण महादोसमंत सबा परिसा रायाणो य परिकुविया । विजयभद्देण य रोसभरावियनयणेण भणिओ - जया पोय पण असणी पडिहत्ति तदा तव किं मत्थए पडिहिति ? / ततो पडिभणइ - देव ! मा कुप्पह, मम तथा आभरणवरिसं उवरिं पडिहिति त्ति । एवंभणिए सिरिविजएण रणा भी हियण भणिओ-अज्ज ! कओ तुब्भं विजागमो ? त्ति । असंकिओ भणइ - सुणह, 20 जया बलदेवसामी पबइओ तया हं संडिलाइणो सह पिउणा निक्खंतो. मया य अहंगमहानिमित्तमागमियं ततो विहरंतो पउमिणिखेडमागतो. तत्थ मे पिउच्छा हिरण्णलोमि त्ति, तीसे धूया चंदजसा, सा मे बाला चेव पुवदत्ता, ततो हं तं दद्दूणं कम्मभरभारगरुया मंदपुण्णो पडिभग्गो विसयसुहत्थी य इमं महंतं अत्यागमं दद्दूण इहागओमिति । ततो मंतिणो तस्स वयणावसणे सिरिविजयभय निवारणोवायं वियारेऊणमारद्धा 125 एगो भै - किर समुद्दे न पभवै इंदासणी, तत्थ अकालहीणं निज्जौ सामिति । बीओ भै - दूसमाकाले किर वेयड्ढे विज्जा असणी वा न पडै, तत्थ गूढपएसे ए दिवसा गमेयवा । तइओ भणइ-समतिच्छियं विहाणं ण तीरै. सुणह--एको माहणो, तस्स पभूपहिं उवाइएहिं जातो पुत्तो तत्थ य एगस्स रक्खसस्स पुरिसो कुलपरिवाडीए निवेदिज्जइ, माहणस्स य वारओ जातो. ततो माहणी भूयघरसमीवे रोवै तेसिं च अणु- 30 1 करो वरमतित्थदेग् zAM0 ॥ 2 निगुंजा गो 3 ॥ 3 u0 me0 विनाऽन्यत्र 'मसंठिओ zAM0 / सहिओ क 3 go3 ली 3 ॥ 4 देग्रिसो भो क 3 गो 3 ॥ 5 लायणो zAM0 ॥ 6देग्साणे संजायभया निवा0 zAM0 विना ॥ 7 एव दिदेग् zAM0 ॥ 8 वाजिए zAM0 ॥ Page #120 -------------------------------------------------------------------------- ________________ 316 वसुदेवहिंडीए [ संतिजिणपुत्रभवकहाए अमियतेय कंपा जाया. तेहिं भणिया-मा रोव, रक्खिस्सामो ते पुत्तं रक्खसाउ. निवेदितो य भूएहिं रस्स् निक्खित्तो गुहाए. गया भूया कहेउ माहणीए 'अमुगम्मि पएसे ठविओ' त्ति. सोय अयगरेण गिलिओ. एवं सुंबए - तवेण सका पडिहंतुं घोरा वि उप्पाया. ततो तवं आरुहामो स व संतिनिमित्तं सामिणो त्ति । चउत्थेण भणियं -माहणेण आदिट्ठो पोयणा हिस्स 5 असणिपाओ, न सिरिविजयस्स रण्णो. तं सेयं णे सत्तरत्तं अण्णं रायं ठावेडं ति । ततो नेमित्तिणा भणियं - साहु भो महामंती ! सि, एयं काय, रण्णो जीवियपरिरक्खणनिमित्तं अहमवि आगओ. नियमजुत्तो राया नित्थरिहिति उक्सगं । नेमित्तिवयणं च परिग्गहेऊणं राया जिणाययणमागतों सओरोधो । मंतीहिं वि से वेसम्म पडिमा पगितिसमग्गेहिं अहिसित्ता सेविज्जए राओवयारेण । सिरिविजयो वि 10 दभ संथारोवगतो सत्तरत्तं परिचत्ताऽऽरंभ-परिग्गहो बंभचारी संविग्गो पोसहं पालेइ । सत्तमे य दिवसे समंतओ मेहा पाउन्भूया सलिलभारग[रु]या पवणवेगपवित्थरमाणा विज्जुजोवियपासा भयजणणनिहुरगज्जियसणा । ततो मज्झण्हकाले महया सद्देण पासादं वेसमणपडिमं च चुण्णयंती इंदासणी पडिया । राया अभिनंदिओ पगईहिं 'नमो arahaMtANaM'ti निग्गतो पोसहसालाओ ति । दिट्ठो य तुद्वेण परियणेण राहुमुहनिगतो विव 15 गहवती । संडिल्लायास नरवईहिं अंतेउरियाहिं य आभरणवरिसं वुद्धं । सक्कारेऊण य रणा पउमिणिखेडं वेसमणपडिमं च दाऊणं विसज्जितो । ततो निरुद्विग्गो सिरिविजओ अंतेउरवरगतो उववणेसु कयाइ विज्जाहरसेढीसु सच्छंद विहरै । अण्णा य सुतारा देवीए सह जोइवणं गतो । तत्थ विरमाणो रयणचित्तमिव मिगं परसइ । विष्णविओ य सुताराए - सामि ! एस मिगपोयओ घेप्पड, ऐरूवस्सी कीलणगो 20 भविस्सइ । तीसे N य मयमणुयत्तमाणो अणुपयाइ णं सिरिविजओ । अवसरै मिगो, थोकतरं गंतुमुप्पइओ । इओ य देवीए कूवियसद्दं सुणै - कुक्कुडसप्पेण हं खइया, परितीयह मं सामि ! त्ति । तं सोऊण नियत्तो अकयकज्जो, पस्सइ णं पडियं धरणिवट्टे, तिगिच्छिउमारद्धो मंतोस हेहिं । न वहंति य ताणि । ततो परियत्तियनयणा खणेण कालगया । विसण्णो य विलवमाणो मरणकयववसाओ चियं रएऊण अग्गिं च दाऊण देविं सुतारं गहाय आरूढो । तीसे 25. य केसेहिं अप्पाणं बंधेऊण निर्वण्णो ऽअण्णमंवेऽविमा होही णे पिय' त्ति सोयंतो अच्छइ । इओ य पोयणपुरे धोरा उप्पाया पाउन्भूया, सहसा धरणी पकंपिया, निवडंति उक्काओ, मज्झण्डे वि निप्पहो दिणयरो, अपवे य राहुणा वैत्थो रखी, रएण छण्णाणि दिसामुहाणि, खरो मारुओ पवाइओ, उद्विग्गा पया, खुहिया रायाणो अंतेउरजणो य सह जुक्रायणा, आदण्णा सयंप्रभा । 1 1 सुष्व तवेण सका घोरो वि उपाओ zAM0 विना ॥ 2 अनुओवि उ 2 me0 विना ॥ 142 me0 विनाऽन्यत्र -- मातो गहवतीव । संडिदेग् ली 3 / भगतो गहवती । संडिक 3 गो 3 ॥ 4 देग्स्स भरहवई हिं नरक 3 ॥ 5 य रममाणो क 3 गो 3 ॥ 6 णेक 3 ॥ 7 देग्से य मणु zAM0 कसं0 विना ॥ 8 साहि मं बां* ॥ 9 निविष्णो zAM0 ॥ / 10 bhave mi hohi tti cAM0 // 11 vatto radeg zAM0 // Page #121 -------------------------------------------------------------------------- ________________ sirivijaya-असणिघोसाईणं संबंधो] एगवीसैमो केउमतीलंभो । अह तम्मि देसयाले उप्पाए~ पिक्खिऊण य ससबिंदुणा नेमित्तिणा वागरियं-जे उप्पाया इमे तं रण्णो तिवं भयं निवेएंति । संपइ सिरिविजओ जीवियसंदेहे कै. खिग्ध मगह त्ति । तं सोऊण भयसंभंतहियथा रायाणो सकजमूढा सह परियोग अच्छंति । तम्मि य समए परमिणिखेडवत्थबो संडिल्लायणो जोइसपारओ रहारूढो पत्तो ऽन bheya'ti भासमाणो । ततो तम्मुहो जणो जाओ । सो य सयंपभाए देवीए वद्धावणं 5 काऊण purato Thito aasaasyNto| pucchio ya देवीए विणएण-अज! सिरिविजयस्स रण्णो खेमं आरोग्गं होज ? त्ति। ततो निमित्तिणा भणियं-कुसलं महारायस्स बहु~ कालं पयाओ पालिस्सइ. माणसं पुण दुक्खमासी, मुडुत्तंतरेण से पडिक्त्ती होहि त्ति । तं च तस्स वयणं सोऊण निव्वुया जाया सयंपभा य स्प्रिकारा। ___मुहुत्तंतरस्स य कोइ पुरिसो गगणपहेणं चवलगती विजुजलकुंडलजुयलो दीसह इतो । 10 तं दद्दूणं विम्हिया पलोइंति स्के। पत्तो य तं पदेसं 'अणुजाणह ममति उवइओ, उकसम्म जयासीसं पौंजि(प्रन्थाप्रम्-9000)ऊण भणइ-सिरिविजयरस रण्णो सिवं, महंताओ पुण पाणञ्चायाओ फिद्दिओ। पुच्छिओ-कहं ? / भणति___ अहं दीवसिहो नाम स्ण्भिन्न्सोय्नेमित्तिसुओ। अम्हे य पिया-पुत्ता रहनेउरचक्कवालाहिवइणो वेयड्डसिहरे उज्जाणसिरिमणुहविक्रम संयं जोइवणदेसं फिया। दिडो व 18 अम्हेहिं चमरचंचाहिवई असणिघोसो इत्थियं ह्र्मान्नो। ततो सा-हा सिरिविजया! अमियतेया! परित्तायह ममं, असरणा अक्सा हीरामि ति। तं सोऊण अणुपत्ता मणुदिट्ठा य सुतारा देवी आवयगया गहाभिभूया विक चिण्ता। ठिया य मो दो विजणा जुझाभिमुहा-दुरायार! दुहु ते ववसियं, अज्ज न भवसि त्ति । सुताराए संदिहा मो-अलं जुझेणं, गच्छह सिग्धं जोइवणं, तत्थ सामी बेयालविजाप विहेडिजाइ, तहा पत्तह 200 जहा जीवंतं समासासेह त्ति । ततो अम्हे तीए क्यणेण दुयं पत्ता जोइवणं । पस्सामो य रायं कणगरुयगमिव जलणजालपरिखित्तं सह देवीपडिरूवेण । मम य पिउणा विजाषिकप्पिएण उदएणं अब्भुक्खियाओ चिय्गाओ। वेयालविजा अट्टहासं मोत्तण प्न्न्हा। विम्हिओ य सिरिविजओ पुरुछति-किमेयं ? ति । कहियं च से देविहरणं । ततो गाडयरं विसायमुवगतो मम पिउणा भणिओ-न ते मण्णू कायवो, सो ते अचिरेण पाएहिं पडि-25 हिति त्ति । एयंतरे अहं पेलिओ तुम्हें पौत्तिं निवेएउण्। लेह व सपञ्चयं कुसलं सोऊण सयंपभा य रायमाया नेमित्ती दो वि पूएइ । विजयं संदिसिऊण 'दूयं निविसज्जासि' त्ति मिरीइणा महत्तरगेण दीवसिहेण य समयं उप्पइया आगासेण गया जोइवणं । दिट्ठो य सिरिविजओ सेभिण्णसोयसहितो तारावई विव बहस्सतिसहिओ |माऊप् फ्णमती । तीय वि बाहं मोतूणं अहिनंदिओ कहेइ जहाणुभूयं । 30 1देगे पस्सिउण shaaN0॥2पालिस्स् shaaN0॥ 3सकं shaaN0॥4देग्तामुन्न्ण् विद्या shaaN0॥5देग्जिहीति sshaaN0॥sybrN कण shaaN0॥ पुस्लिमोय क्रिमे शां. विना ॥ Page #122 -------------------------------------------------------------------------- ________________ 318 वसुदेवहिंडी [ संतिजिणपुचभव कहाए अमियतेय ताव जुवराया संपत्ती सबलो पणओ विष्णवेइ-अलं विवाएणं, देवीए मोयणोवाओ चिंतिज्जौ । ततो रण्णा सामत्थेऊण सपुरं विसज्जिओ । 1 I सिरिविजओ व अप्पपंचमो गगणपण गंतूणं दुयं रहनेउरचक्कवालनयरं पविट्ठो । दिट्ठो य तेहिं अमियतेओ, निवेदितं च से सबं । तं च वृत्तंतं सोऊण 5 संभंतो सिरिविजयं साधारेऊण मंतीहिं समं मंतिऊण मिरियं दूयं पेसेइ असणिघोससमीवं चमरचंचए नयरे । तेण भणिओ जहासंदिट्ठे-सुतारं देवीं विसज्जेह त्ति । तेण य ण पडिवण्णं । ततो सो 'ते ण पत्थं' ति वोत्तॄण पडिनियत्तो कद्देइ अमियतेयस्स । तं सोऊण कुद्धो सज्जइ जुद्धारंभं । सिरिविजयस्स देइ दो विजाओ - पहरणावरणिं बंधणमोयणि च । तत्केका सत्तरत्तेण गुणिया साहिया य । सिद्धवेज्जं च पेसेइ अमियतेओ सिरि10 विजयं सुएहिं सह । सामंते य इमे तं जहा - रस्सिवेगो अमियवेओ आइञ्चजसो अक्ककित्ती अक्करहो एगरहो चित्तरहो भाणुसेणो भाणुप्पहो भाणुवेगो भाणुदेवो अकप्पभी अक्कदेवो दिवायरप्पभो दिवायरदेवो पभाकरो एवमादीणि पंच सयाणि, अणे य विज्जाहरा बलवगा । तेहिं य महप्पहावेहिं परिवुडो सिरिविजओ गओ य चमरवचं । अमियतेयो वि राया असणिघोसं विज्जाहियं जाणिऊण महाजालविज्जाए सब1 15 विज्जाछेदणीए जोगमब्भुट्ठेति साहणदेउं । ततो जेट्ठपुत्त्रेण सहस्सरस्सिणा सहस्सरस्सिपदमेण सद्धिं हिरिमंतं पबयं गतो । तहिं च संजयंतस्स भगवओ पडिमा धरणस्स य नागरणी । तासि पायमूले मासिएण भत्तेण सत्त इंदियाए पडिमाए, रक्खति णं सहस्सरस्सी । एवं साहसणजोगो अमियतेयस्स । इओ वि असणिघोसो सिरिविजयं संपत्तं जाणिऊण पुत्ते पेसेइ जुज्झसज्जे सयघोस20 सहस्सघोस-महाघोस - भीमघोसादयो महाबलेणं । तेसिं च सिरिविजयस्सय सपरिवारस थोवूर्ण मासं परमघोरं साभावियविज्जावियप्पियं पहरणसंकुलं जुद्धं वट्टै । भग्गा य असणिघोससुया । ततो ते भग्गे दट्ठूण असणिघोसो परमरूसिओ निग्गओ सह विज्जाहरेहिं । आवडिओ य सिरिविजएण समं । रोसाइट्ठेण य तेण अमोहपहारिणा आहओ खग्गेण दुवे खंडाणि कयाणि, जाया य दुवे असणिघोसा । पुणो वि सिरिविजएण 25 सिग्घयाए आया दुबे वि जाया चत्तारि असणिघोसा । एवं असणिघोसा वति प्पहया पहया । अणेगे य असणिघोसे दट्टूण विम्हिओ परिस्संतो पहणेंतो । तेण य मायाविणा भीमपरक्कमेण पराजिया सिरिविजयसेणा । अह तम्मि समए अमियतेयस्स सिद्धा महाजालिणी विज्जा । ततो सिग्धमागतो चमरचंचं । अमियतेयं च एज्जतं दद्दूण संट्ठिया सिरिविजयपक्खिया कुमारचमू । अह 30 सो असणिघोसो सिद्धविजं अमियतेयं महत्पभावं पस्सिय भीयहियओ पलाओ सबजणं 1वं उदतं so0 zAM0 ॥ 2 'जओ sA0 zAM0 ॥ 3 u0 bhe0 विनाऽन्यत्र - अमियतेओ ली 3 गो 3 zAM0 / असियतेओ क 3 ॥ 4देघाजलदेग् zAM0 1 एवमग्रेऽपि ॥ 5 रस घेणं उ 2 me0 विना ॥ Page #123 -------------------------------------------------------------------------- ________________ sirivijaya-असणिघोसाईणं संबंधो] एगवीसैमो केउम्तील्ण्भो। -319 पयहिऊण । विज्जाहरा वि तप्पक्खिया दिसोदिसिं विप्लाया। ततो अमियतेएण महाजालविजा विसन्जिया 'जह न पलायंति तहा णे अक्कमाहि' त्ति। असणिघोसस्स वि मुक्का विज्जामुही विज्जा 'माणं मुयाहि' त्ति । विजाहरा य गतिमलहमाणा महाजालविजामोहिया सरणागयवच्छलं अमियतेयं स्र्न्न्मुव्ग्या। __ असणिघोसो वि विज्जामुहीए आणिजमाणो सरणत्थाणमविंदंतो उइण्णो दाहिण-5 हुभरहं । तत्थ य सीमणगे णाभेयस्स भयवओ पढमजिणस्स आययणं, समोसरणत्थाणे य हाविओ गयद्धयो, तत्थ य संपत्तो । तं समयं च अचलस्स बलदेवस्स पुत्वसमुद्दपारगस्स उत्तमेहिं संजम-जोगेहिं अप्पाणं भावेमाणस्स तम्मि पएसे एगराइयं महापडिमं पडिवण्णस्स मोहणीए आवरणंतराए य खीणे विमलमणंतमप्पडिवाति केवलनाणं समुप्पण्णं । उवागया अहासण्णिहिया देवा महेउं । देवसंपायं च पस्समाणा इमे चारण-10 समणा अभिनंदण-जगनंदण-जलणजडी-अक्ककित्ती-पुप्फकेऊ-विमलमतीपभितओ उवागया पसण्णमणसा 'णमो केवलिस्स भयवओऽत्ति वंदमाणा पयक्खिणेऊण स्ण्त्थिया। असणिघोसो य अमियतेयनिउत्ताये विजाए पारब्भमाणो बलभदं सरणमुवगओ मुक्को विजामुहीए । निवेदितं च णाए अमियतेयस्स । तेण वि य मिरीई पेसिओ-सुतारं गहेऊण बलभद्दसमोसरणं सिग्घमागच्छसु त्ति । ततो अमियतेओ विजाहर-विजा-15 हिवैसहिओ पत्तो सीमणगं, केवली परमाए भत्तीए वंदिऊण महरिसओ य चारणे धरणितले कयंजलि स्न्न्न्निस्न्न्न्नो। मरीइणा य चमरचंच गएण दिट्ठा सुतारा असणिघोसमाउसमीवे नियमोववासरया । असणिघोसमाया य णं गहाय खणेण पत्ता तं pdesN। उवणीया णाए सिरिविजय-अमियतेयाणं । / ___ एयंतरे असणिघोसो दह्रण अमियतेयं सिरिविजयं च खमावेइ । ततो ववगयवेरा 20 सत्वे देवा सुरा य भयवओ केवलिस्स महिमं काऊण संसए पुच्छंति । तत्थ कहतरे असणिघोसो अमियतेयं विण्णवेइ-सुणह सामि ! जेण मया सुतारा देवी अवहिया-अहं भामरी विजं साहेऊण संजयंतस्स भयवओ आययणे सत्ताहिगेण उववासेण नियत्तमाणो य जोइवणस्स समीवेण अतिच्छहे. दिट्ठा च मया सुतारा देवी तारा विव पइभासंजुत्ता, पेच्छमाणस्स परो नेहाणुरागो समुप्पण्णो. न चाएमि य ऐच्छिउं. ततो मिगपोयरूवेणं 25 सिरिविजयं मोहेऊणं अक्खित्ता वेयालविज्जा, पौंजिऊणं सुतारं देवि गहाय अवकतो सिणेहेण, न उण दुट्ठभावेण. एसा वि महाणुभावा पहा विव ताराहिवइणो विमलसहावा. तं महंतो मया अवराहो कओ तुम्हे आसाययंतेण. मरिसेह णे पणयस्स-त्ति चलणेसु से पडिओ । तेण वि य पसण्णचित्तेण आहट्ठो 'तह' त्ति । ततो असणिघोसवयणेण जायसंसओ अमियतेओ केवलिं पुच्छइ-भयवं ! केण पुत्वसंबंधेणं सिणेहो सुताराए 30 असणिघोसस्स ? त्ति, जओ णेण अवहिया । ततो केवली भणइ-सुणाहि, 1देग्मण्णगे ली 3 विना । / 2 पयासजुत्ता shaaN0॥3 परमो ने shaaN0॥ Page #124 -------------------------------------------------------------------------- ________________ 320 जबहिंडीए [ संतिजितपुत्रमवहार अनियत्र विशेष- विरिविजय- असणिघोस- सुताराणं पुषभवो या, इहे भर मगहा जणवए अयलग्गामे विप्पो धरणिजढो ति । तस्स जसभद्दा भारितीसे पुप्ता नंदिभूती सिरिभूती य । तस्स पेस्सा कवलिगा, तीसे पुत्तो कविलो नाम । धरणिजढो य माहणपुत्ते वेदं पाठेइ । कवलिगो पुण तं हियएणं ओगेन्है । 5 अण्णा य परिभवं असहंतो रयणडरं नयरं गतो । तत्थ राया सिरिसेणो । तस्स दुबे भारियाओ अभिनंदिया सीहनंदिया य, तासिं दुबे पुता इंदुसेणो बिंदुसेणो य । तत्थ य उवज्झायो सच्चई नाम माहणो, तस्स य समलीणो 'अहं बंभणो' त्ति । तस्स खंडियाणं अक्खेवपसाधणं करेइ । तं सोऊण सञ्चइणा तेसिं सीसाणं उवज्झायो ठाविओ । तस्स माहणी जंबुका, तीसे धूया सच्चभामा, तं तुझे य सच्चाई कवलिस्स देइ । 10 कमेण य सो' लोगपूइओ उबचिओ विभवेण । I अण्णा यसो पिच्छणयगतो, वासं च निवडिङमारद्धं । ततो सो कविगो वत्थाणि कर्वैखे पिंडीकाऊण आगओ नियघरं । माहणी वत्थाणि य गहाय निग्गया । सो भणइ - अत्थि मे पभावो जेण मे वत्थाणि न भिन्नाणि । तीए चिंतियं वत्तं एस अवसणो आगतो ऽन दीसामित्ति, 'गायं उल्लं' ति न वत्थाई, किं मण्णे अकुलीणो होज्ज?-त्ति मंद15 सिणेहा कविले जाया । हेस् काले धरणिजढो परिखीणविहवो कविलस्स संपत्ति सोऊण आगतो । तेज वेदिओ 'ताओ आगओ' त्ति । भोयणवेलाए य 'कत्थ भोयणं भवड ?' त्ति ततो कविलो सच्चभामं भणइ - मम असाहगं, नाहं ताएण सह भुंजिस्सं, पिपिहं भोयणत्थाणाणि रएहि त्ति । तं च पिया-पुत्तविरुद्धं उवयारं परसमाणी माहणी विरता सुडुयरं कविले, 20 धरणिजढं विणएप आकंपेऊण बंभणसवेण सावेऊण पुच्छह-कविलो तुब्भं पुत्तो भणो वा होइ न होइ ? न्ति । तेण से सब्भूयत्थं कहियं । विसजिओ धरणिजढो कविलेणं । सञ्च्चभामा सिरिसेणं रायमुवट्टिया - मोहे मं कबिलाओ, एस अकुलीणो, जै न परित्तायह तुब्भं पुरओ पाणे (प्रन्थाग्रम् - 9100) परिचयामि त्ति निच्छिया । रण्णा कविलो सहाविओ भणिओ य- एयं विसज्जेहि माहणिं, धम्मं करेउ ति । 25 भणइ - न मे (मि) जीविउ समत्थो एतीए विण त्ति । रण्णा भणियं -अच्छौ इहं तुह जाया जाव कोवं मुयै, मा अप्पाणं मारेहि त्ति । तेण 'तह' त्ति पडिवण्णं । सञ्च्चभामा देविसमीवे उववासरया अच्छइ । या पुण पगतिमयो 'जिणवयणं तचं' ति पडिवण्णो दयावरो दाणरओ य अण्णया अमिय- आइच- मुणीचंदे अणगारे मासखमणपारणए तवोकिलंते पडिलाइ । 1 सिहिनंदेग् ली 3 zAM0 ॥ 2 सो कविळगो पूह mo0 / सो कविलगो लोगपूर कसं0 संसं0 ॥ 3 सो पेच्छं गतो zAM0 ॥ 4 ली 3 विनाऽन्यत्र - काक्ख पिंडीका क 3 गो 3 u0 me0 / कक्खे विटिं का zAM0 ॥ 5देघ कदेग् क 3 go0 विना । / 6 hadda ntika 3 // Page #125 -------------------------------------------------------------------------- ________________ sirivijaya- असणिघोसाईणं पुषभवो ] एगवीसैमो के मतीलंभो । इंदु से बिंदु से संबंधो तस्स य रण्णो दो भज्जाओ अहिनंदिया सीहनंदिया य । अभिनंदियाए दो पुत्ता इंदु सेओबिंदुणो । कोसंबीए य बलो राया, सिरिमती से भज्जा, धूया सिरिकंता । सा सिरिकंता तेण रण्णा इंदु सेणस्स दिण्णा, विसज्जिया य सपरिवारा अणतमईए गणियाए समं । ते य इंदु - बिंदु सेणा अणतमतीए गणियाए कारणा जुज्झति देवरमणे 5 उजा 'महं mahaM'ti । ततो राया सिणेहसमयाए य मौयचित्तयाए य निवारेडं न समत्यो ' मा एएसिं मरणं passAmi'tti तालपुडभावियं परममग्घाएऊण सह देवीहिं कालगतो । माहणी व तेणेव विहिणा मैया 'मा कविलस्स वसा hohaM'ti । ततो चत्तारि जणाणि जंबुद्दीवे दीवे आयाणि उत्तरकुराए य सिरिसेणो अहिनंदिया य मिहुणं, सीहनंदिया सच्चभामा य मिहुणं । सिरिसेणो सीहनंदिया पुरिसा, इयरे इत्थियाओ 110 इरेसिपींदु - बिंदु सेणाणं विज्जाहरो विमाणेण आगम्म णहयलत्थो अंतरे ठाइऊण इणमत्थं बोहेइ-भो कुमारवरा ! सुणह ताव इओमुहा मम वयणंमणिकुंडलीविज्जाहरसंबंधो इव जंबुद्दीवे दीवे महाविदेहे वासे सीयामहानईए उत्तरेण पोक्खलावई नाम विजयो । तत्थ वेयड्डो पवओ विज्जाहर चारणालओ रमणिज्जो नवकूडमंडियसिहरो सर- 15 यब्भसिरिप्पयासो । तत्थ पणपण्णनयरमंडियाए उत्तरिल्लाए सेढीए नयरे आइचाभे सकुंडली नाम राया परिवसइ, तस्स भज्जा अजियसेणा, तीसे मणिकुंडेली नामं अहं पुत्त । ततो कयाई जिर्णवंदओ पुंडरगिणिं नयरिं गओ जिणभत्तीए । तत्थ य अमियजसं जिणवरं वंदिऊण तिपयाहिणं काऊण जर मरण- किलेसनासणकरं धम्मवयणं सोऊण करयलकथंजलिउडो कहंतरे नियगभवं पुच्छामि । कहेइ य सो भयवंमणिकुंडली - इंदुसेण-बिंदुसेणाणं पुचभवो 321 पुक्खरद्धे अवरिल्ले सीतोदादाहिणओ सलिलावती नाम विजओ । तत्थ य वीइसोगा नयरी धवल - तुंगपायारा बारसजोयणदीहा नवजोअण वित्थडा । तत्थ नयरीए चोहसरयणवई नवनिहिसमिद्धकोसो रयणज्झओ णाम चक्कवट्टी परिवसइ । तस्स य दुवे भज्जाओ परमरुवदरसणीयाओ कणयसिरी हेममालिणी । कणयसिरीए कणयलया 25 पउमलया य दो धूयाओ । हेममालिणीए पउमा धूया । सा पउमा ajiyaseNa'jjAe सयासे धम्मं सौं कम्मवउत्थं वयं उववत्था । donni'tirittAiM सद्धिं चउत्थयाणि काऊ सदाणा कालगया समाणी सोहम्मे कप्पे देवी जाया महड्डिया । कणयसिरी संसारं भमिऊण अहं मणिकुंडली विज्जाहरो जातो । कणगलया पउमलया य संसारं 1 इंदुसेणबिंदुदेग् क 3 go0 / एवमग्रेऽपि ॥ 2 रेतून समदेग् zAM0 ॥ 3त्ति कालकूडभा' zAM0 ॥ 4 मुया क 3 ॥ 5 'डलो nA0 zAM0 विना ॥ 6देग्णचंद वंदिरं puM0 क 3 go0 ॥ 7-8 हिमदेग् क 3 go0 ॥ 9 देग्ण अणसणादाणे काल क 3 go0 ॥ 10 देग्डलवि0 zAM0 ॥ va0 [hiM0 41 20 Page #126 -------------------------------------------------------------------------- ________________ 322 वसुदेवहिंडीए [ संतिजिणपुबभवकहाए अमियतेय - भमिण इद्देव रयणपुरे सिरिसेणराइणो अहिनंदियाए गन्भे दुवे इंदु-बिंदु सेणा जाया । सावि पडमा सोहम्माओ कप्पाओ चइऊण कोसंबीए नयरीए अनंतमई गणिया जाया । ते य इंदु-बिंदु सेणा अनंतमईए गणियाए कारणा दो वि जणा देवरमणे जुज्झति इहि । इय सासियं भयवया ॥ 5 तो हं संभारिपुवभवो नमिऊण तं जिणवरं इहागतो तुब्भं पुवनेहाणुराएण । तं एसा तुब्भं पुवभवे भगिणी आसि, अहं च भे माया, तं संभरह पुत्रभवियं चक्कवहिं रयणज्झयं पियरं । भोगा बहुवेरकरा, अलाहि भोगेहिं मा होह मोहियमईया । माय राग- होस सगया, पहरह नियएहिं गत्तेहिं ॥ 10 15 20 25 30 किं च- वितं कुइ अत्तिओ, सुहु वि सुविराहिओ समत्थव । जं दो वि अणिग्गहिया, कुणंति रागो ये दोसो य ॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पावंति य परलोए, सारीर - मणोगैयं दुक्खं ॥ धिद्धी ! अहो ! अकजं, जं जाणंतो वि राग-दोसेहिं । फलमडलं कडुयरसं, पावै जीवो निसेवंतो ॥ को दुक्खं पाविज्जा ?, कस्स व सोक्खेहिं विम्हओ होज्जा ? / को व ण लभेज मोक्खं ?, राग-दोसा जै न होजा ॥ ता मुह राग-दोसे, सेयं चिंतेह अप्पणो णिचं । जं तेहिं इच्छह गुणं, तं चुक्कह बहुगुणं पच्छा ॥ मुंह एयं जुज्झं, संजमजुज्झेण जुज्झहा इहि । तुमेहिं य खलु मोक्खं, गंतवमिमेहिं देहेहिं ॥ एयं निसम्म वयणं, जाया ते दो वि मुक्कसण्णाहा । संभारिपुवभवा, भणति भोगा ऐदुरंता ॥ हा ! मोहिहिहिं, जहा उ अम्हेहिं रागवस गेहिं । विसयामिसतिसिएहिं, दइओ अप्पा परिश्वत्तो ॥ जर-मरण रोगपौरे, दुत्तारे भवसमुद्दमज्झम्मि । हा ! जह मण्णे अप्पा, तदागतो णे मणा छूढो (?) ॥ एस पयहामु भोए, भवोदहि होवदेस पावे । छेत्तू नेहपासे, सेयमओ अब्भुवेहामो ॥ करयलकथंजलिउडा, भणति मणिकुंडलिं पट्टमणा । इच्छामो अणुसट्ठि, सक्कारेउं विसेज्जंति ॥ 1 भासि0 zAM0 ॥ 2 वि zAM0 ॥ 3 गए दुक्खे zAM0 ॥ 4 पवो (घो) वदेग् ली 3 ॥ 5देग्सजेहिं zAM0 विना ॥ Page #127 -------------------------------------------------------------------------- ________________ sirivijaya-असणिघोसाईगंपुत्वभवो] एगवीसैमो केउमतीलभो । 323 ते महया इड्डीए, चौहिं सहस्सेहिं परिवुडा धीरा । धम्मरुइस्स सयासे, निक्खंता खायकित्तीया । / तो कम्मतरुकडिल्लं, दृढ-कढिणं तवसुतिक्खपरसूहिं । सोहेउमपरितंता, पत्ता सिद्धिं महाभागा ॥ [* दो इंदु-बिंदुसेणा *] इयराणि य ताणि सिरिसेणप्पमुहाणि चत्तारि वि जणाणि 5 देवकुराए खेत्ताणुहावेण य तं कप्पदुमप्पभवं परमविसयसुहमणुहवमाणाणि तिण्णि पलिओवमाणि जीविऊण मिउभावयाए निबद्धदेवाउयाणि सुहेण कालं काऊण सोहम्मे चत्तारि वि देवा जाया। तत्थ वि य रयणप्पहापडिसिद्धतिमिरपसरेसं इच्छियपसत्थावसयसहसंपगाढेसुं विमाणवरबों दिएसु तिण्णि पलिओवमाणि वसिऊण चुया इहेव भरहे उववण्णा । तत्थ जो सिरिसेणो राया सो तुमं अमियतया !, जा सच्चभामा माहणी सा तव 10 भगिणी सुतारा, जा य अभिणंदिया देवी सो सिरिविजयो जातो, सीहनंदिया जोइप्पहा सिरिविजयभगिणी । जो सो कविलो सो सहावमायाबहुलो अट्टज्झाणोवगतो तीए सच्चभामाए वियोगदुक्खिओ मओ सोयमाणो तिरियगइ-नाम-गोत्ताई कम्माइं उवजिणित्ता बहूणि तिरियभवग्गणाणि संसरिऊण परितणुइयकम्मंसो भूयरयणाडवीए एरावैनदीतीरे जडिलकोसियस तावसस्स पवणवेयाए गब्भे धम्मिलो नाम दारओ 15 जाओ, परिवडिओ दीहकालं बालतवं काऊणं विजाहरं विमाणगयं दतॄण गगणपहेणं वच्चमाणं नियाणं करेइ-जै मे अत्थि इमस्स तवस्स फलं तो आगमिस्से भवग्गहणे अहमवि एवं वचनं ति । कालगतो इहेव भरहे उत्तरायं सेढीयं चमरचंचाए इंदासणिस्स आसुरदेवीए पुत्तो असणिग्घोसो जातो । ततो गेण सुतारा सच्चभामा~ तू कविलभावसिणेहेण पडिबद्धाणुसारिणा अक्खित्त-त्ति केवलिणा कहिए अमियतेय-सिरिविजया-'सणि- 20 घोसा सुतारा य पुवभवे सोऊण परिविम्हिया ॥ __अमियतेओ य केवलिं वंदिऊण पुणरवि पुच्छइ-भयवं! अहं किं भविओ? अभवि o? भयवया भणियं-तुमं भवसिद्धिओ,इओ य नवमे भवे इहेव भारहे वासे पंचमो चक्कवट्टी सोलसमो तित्थयरो य भविस्ससि. सिरिविजयोपुण ते पढमगणहरो भविस्सइ । एवं सोचा विसुद्धदसणा गिह्वासजोग्गाणि पडिवण्णा सीलबयाणि दो वि जगा । असणिघोसप्पमुहा बहवे रायाणो परिचत्तरजधुरावावारा पबैया । सयंपभापमुहाओ देवीओ तत्थेव निक्खं. ताओ । ततो सबे केवली णमिऊण सयाणि णगराणि गया जिणपूया-दाण-पोसहरया दयावरा सञ्चसंधा सदारनिरया संविभागी नियएसु रजेसु विसयसुहमणुहवमाणा विहरंति । अण्णया य अमियतेयो जिणवरभवणसमीवे पोसहसालाए पोसहोवगतो विजाधराणं धम्मं कहेइ । इत्थंतरम्मि य संजम-तव-नियम-विणयजुत्तं चारणमुणीणं जुयलं जिणवरभ-30 1 तेयो क 3 go0 ॥ 2 चेंचा zAM0 / रचिंचा u0 मे.॥3 उ 2 me0 विनाऽन्यत्र-देग्मा तं kadeg lI 3 go 3 / degmA te ka ka 3 // 4 suthArA zAM0 // 5 देग्णाणि सी उ 2 me0 विना ॥ 6 तत्थं ली 3 ॥ Page #128 -------------------------------------------------------------------------- ________________ 324 वसुदेवहिंडीए [संतिजिणपुवभवकहाए त्तीए मुइयमणसं रययगिरिसिहरसरिसे णरवैभवणम्मि भत्तिवेगेण ओवैयं । अब्भुडिओ य राया ते दळूण, अभिवंदए परमतुट्ठो । ते विय चारणसाहू वंदिऊण जिणवरिंदे तिक्खुत्तो पयाहिणं च काऊणं अमियतेयं रायं इमं वयणमुदासी-देवाणुप्पिया! सुदुल्लहं माणुसत्तणं लद्भूण जम्म-जरा-मरणसायरुत्तारे जिणवयणम्मि मा खणमवि पमायं काहिसि-त्ति उवएसं दाऊणं, तवोगुणरिद्धिं च प्दिस्ण्ता। 'जेणाऽऽगया पडिगया, चारणसमणा पहट्ठमणा ॥ एवं सिरिविजय-अमियतेया विसयसुहमणुहवंता तित्थमहिमाओ करेमाणा ते हरि. सेण कालं गमेंति । अण्णया य कयाई अमियतेयो निययवरभवणे निययपरिवारसहिओ सीहासणोवविट्ठो 10 अच्छइ । एयम्मि य देसयाले कोइ तवलद्धिसंपण्णो मासखमगो भिक्खट्ठमागतो । अब्भुट्ठिऊण अमियतेएण सपरिवारेणं वंदिऊण तिक्खुत्तो पयाहिणं च काऊण विउलेण किमिच्छिएण भत्त-पाणेण पडिलाहिओ विणय-भतिजुत्तेण । तत्थ य सुरहिगंधोदयवासं वुटुं, पंचवण्णं कुसुमं निवडियं, वसुहारा वुट्ठा, सुरेहिं दुंदुहीओ आहयाओ, चेलुक्खेवो कओ, आगासे 'अहो! दाणं' घुटं । गतो साहू। 15 संतिजिणपुवभवकहाए अपराजियभवो । अमियतेय-सिरिविजया वि बहूणि वाससहस्साणि रायसिरिमणुहवित्ता अण्णया दो वि जणा सहिया नंदणवणं गया, तत्थ परिहिंडमाणा विउलमती-महामती चारणसमणे पासंति, वंदिऊण य धम्मकहंतरे आउयपरिमाणं पुच्छंति । ततो चारणसमणेहिं भणिया 'छबी सं दिवसा sesA''uyassa'tti वंदिय परमाए भत्तीए नियगपुराणि गया, अट्ठाहियाओ महि20 माओ करेंति (ग्रन्थानम्-9200) सुभद्दस्स ते य दो वि जणा । ततो पुत्ते रजे ठावेऊण एवं निक्खंता अमियतेय-सिरिविजया अभिनंदण-जगनंदणाणं साहूणं सयासे पाओवगमणविहिणा कालं काऊण पाणए कप्पे नंदावत्त-सोथिएसु विमाणेसु दिवचूड-मणिचूला देवा जाया वीससागरोवमद्वितीया । तत्थ य चिरकालवण्णणिज' दुल्लभोवमविसयसुहसागरोवगया द्वितिक्खएण चुया समाणा इहेव जबुद्दीवे पुवबिदेंहे रमणिजे विजए 25 सीताए महानदीए दाहिणकूले सुभगाए नयरीए थिमियसागरो राया, तस्स दुवे भ जाओ वसुंधरी अणुंधरी य, तासिं गम्भे कुमारा जाया अपराजिओ अणंतविरिओ य महु-माहवा विव मासा णिरंतराणण(राणंद)बहलसिरिवच्छुच्छण्णवच्छत्थला । तत्थेगो कुमुददलधवलो, बितिओ कुवलयपलासरासिसामो । ते य कमेण विवड्डिया । थिमियसागरो य राया अपराजिय-अणंतविरियाणं रजं दाऊण सयंपभसाहुसयासे पवइओ, 30 उग्गतको य समाहिणा कालं काऊण चमरो असुरिंदो जातो । अपराजिय-अणंतविरिया रज्जं भुजति । विजाहरेण य से एक्केण मित्तयाए दिण्णाओ विजाओ, साहणविही उवइट्ठा । तेसिं 1जहागाया mesNsN0॥ 2 u 2 me. lI 3 विनाऽन्यत्र-त्तिजत्तेण गो 3 / तिजोएणक 3 ॥ Page #129 -------------------------------------------------------------------------- ________________ अपराजिग्रभवो ] एगवीसैमो के मतीलभो । 325 दुवे चेडियाओ बब्बर - चिलाइगाओ गंधवे परिणिट्ठियाओ अतीव मधुरसराओ । ते य aft ओअर् - चिलादिनाडएहिं संपरिगीयंता तेसिं (तासिं) नट्टे गीए य अईव रागापुरता सुहासणत्था अच्छंति । एत्यंतरे य तत्थ नारदो आगतो । सो य तेहिं बब्बरि-चिला इनाडयाणुरत्तेहिं नाऽऽढाइओ, न य से उबारो कओ, तओ सो परिकुविओ । कच्छुल्लनारयस्स य विज्जा 'ऽगम- 5 सील - रूवाणुसरिसा सबेसु खेत्तेसु सबकालं नारदा भवंति । सो य दमियारिसयासं तूण दमियारिस्स विज्जाहररण्णो परिकद्देइ - दिवं बब्बरि-चिलाइनाडयं अपराजियातविरिया, तं जै तुमं न गिव्हिसि त्ति किं तुहं रज्जेण वा वाहणेण वा विज्जाहरतणेण वा तेण नाडएण विरहियस्स ? / तं च सोऊणं दमियारी नारदसयासा अपराजिय- अनंत विरियाणं दूयं पेसेइ । केई भांति आयरिया -सयमेव ताओ दमियारिणा 10 विज्जाहरेण आगमियाओ । तओ दूयं पेसेइ - रायगामीणि रयणाणि, पेसेह चेडियाओ । 'बेलिकविरोहो न सोहइति तेहिं भणिओ - सुहु भणसि, चिन्तेमु ताव अम्हे-त्ति त्रिजिओ । ततो तेसिं चिंता समुप्पण्णा - आगासगमणदप्पेण णे परिभवै दमियारी, तं पुवगहियाओ विज्जाओ साहेमो, पच्छां से दप्पं नासेमो । एयम्मि देसयाले तेसिं भवियवयाए उवट्ठियाओ विज्जाओ पुवभवियाओ । ताओ य ते भांति - देव! तुम्हं ANA - 15 विधेयाओ अम्हे, जा तुब्भे साहेउकाम त्ति ताओ अम्हे उवट्टियाओ । तेहिं तुट्ठेहिं पूइयाओ । पुणरवि दमियारिणा दूओ पेसिओ । सगळं भासमाणो तेहिं सामेण पडिच्छिओ, भणिओ य - अम्हेहिं सेवियबो दमियारी राया, णेहि दारिगाओ त्ति । ततो ते विउसरबरि- चिलाइगारूविणो दूएण सह गया दमियारीसमीवं । कयपणामा य दिट्ठा सोमेण चक्खुणा । भणियं - कणयसिरीदारिगाहिं सैमं रमउत्ति । ताहिं य विणण पणयाहिं कणयसिरी महुरं आभासिया । तीए य सायरं पुच्छिया अपराजिय- अनंत बिरियाणं कुल-सील - रूवा 'ऽगमे । तह वि अण्णोष्णगुणसमण्णिया (?) / ततो सा कणयसिरी विज्जाहरकण्णा अणंतवीरियकहाए सज्जमाणी अपराजिएण भणिया --- देवी! जै तुम्भे आणवेह तो अपराजिय- अणंतविरिया आणेमो, अस्थि प्रभावो । एवं भणिए तीए पडिवण्णं - तहा करेह त्ति । केई भांति - नाडैगाहिं चेव 25 तम्मणा कया । त तेहिं नियगरूवाणि दंसियाणि । विम्हिया य अणतविरियमुवागया - देव! तुब्भं विधेया पाणा, सामि ! मे प्रभवह, किं पुण पहू मम बिज्जा - बलसमत्थो, ततो भे पीलं जीवियंतकारें काहि त्ति इओ अवक्कम/मो. निरापायं भविस्सइ त्ति । तेहिं प्रभणिया -- समत्था मो नरिंद्र जेउं अण्णं वा विवयमाणं, गमणे मतिं कुणसु निस्संकं ति । एवं 1 पतिक क 3 ली 3 गो 3 ॥ 2 za0 कसं0 संसं0 विनाऽन्यत्र असेसदमणदेग् ली 3 ॥ 3 'दच्छेण zAM0 ॥ 4 देग्रूवगा दूए ली 3 ॥ तेहिं me0 विना ॥ 7 काहिति तत्र अब zAM0 ॥ 8 ओ एवं भदेग् क 3 गो 3 ॥ भागास दमणदेग् u0 me0 mo0 गो 3 / 5 सह रम0 zAM0 ॥ 6 तभ इंतीभो 20 Page #130 -------------------------------------------------------------------------- ________________ 326 वसुदेवहिंडीए [संति जिणपुवभवकहाए भणिया 'तुब्भं pamANaM'ti पत्थिया मयणमोहिया । तेहिं चिय आगारियं-कणयसिरि कुमारी अपराजिया अणंतवीरिया हरंति, जस्स सत्ती अत्थि सो निवारेउ-त्ति वेउ. वियविमाणा य ते गच्छंति । तयणंतरे य से हल-मुसल-गयाईणि रयणाणि उवट्ठियाणि । दमियारिणा य विजाहरा पेसिया जुद्धं समालग्गा पडिया य । तेसिं पभावं दटूर्ण 5 ते अ पडिहए उवलद्धणं कुविओ दमियारी निग्गो। भूयरयणाडवीए उवरि ओलग्गिया मायाहिं जुझिउं पयत्ता । ताओ य निवारियाओ दऋस्णं अत्याणि आवाहियाणि । ताणि वि अ वत्थगाणि जया कयाणि तया खीणाउहो चकं मुयै अणंतविरियवहाए । तस्स पडियं चलणब्भासे । गहियं च णेण पजलियं । ततो सचक्केणं हओ दमियारी । हए लद्धविजओ इसिवाइय-भूयवाइएहि य अहिनंदिओ-उप्पण्णा य बलदेव-वासुदेवा 10 विजयद्धसामिणो त्ति । एयं च सोऊणं विजाहरा पणया-सरणं होह णे । सो भणैवीसत्था होहि-त्ति । तेहिं पणएहिं 'कंचणगिरिस्स उवरिएणं एत्थ अरहता संठिया, मा णे आसायणा होज' त्ति ओवतिया । तत्थ य कित्तिहरो अणगारो वरिसोववासी पडिमं ठिओ उप्पण्णकेवलनाण-दसणो अहासण्णिएहिं देवेहिं महिजमाणो वंदिओ अणेहिं विणएण, 15 पज्जुवासमाणा धम्मं सुगंति केवलिसयासे । धम्मम्मि य परिकहिए कहंतरे कणयसिरी पुच्छइ-भगवं! अहं पुवभवे का आसि ? / तओ पकहिओ मुणिवरोकणयसिरीए पुवभवो धायैसंडे दीवे पुरच्छिमल्ले भारहम्मि वासे संखपुरगं ति गामो। तत्थ सिरिदत्ता नाम दुग्गइया परिवसइ । सा य परिहिंडमाणी कयाई सिरिपवयं गया । तत्थ 20 य सा सबजसं साहुं एगंतम्मि निसण्णं पासति, तं वंदिऊण तस्स पायमूले धम्मं सोऊणं धम्मचक्कवालं तवोकम्मं गिण्हेइ । donni'tirattAI सत्ततीसं चउत्थगाइं च काऊण खवणपारणए सुधयं साहुं पडिलाहेइ । धम्म गिण्हिऊण वितिगिच्छसमावण्णा जाया । अह सा कयाइ सवजसं साहुं वंदिउ~ पत्थिया समाणी विजाहरजुयलं पासिऊण वामोहियचित्ता नियत्ता । तस्स य वितिगिच्छादोसेण अणालोइय-पडिकंता कालं 25 काऊण जंबुद्दीवे दीवे पुवविदेहे रमणिजे विजए वेयड्ढे पवए सुमंदिरे नगरे कणग पुजो नाम राया परिवसइ, भज्जा से वाउवेगा, तस्स पुत्तो कित्तिधरो नाम अहं, भजा य मे अनलवेगा, तीसे सुओ एस दमियारी राया, भज्जा से मयरा, तीसे तुम सुया कणगसिरी जाया । रजे य अहं दमियारी ठवेऊण संतिजिणसगासम्मि पब इऊणं ठिओ अहं इहं संवच्छरियं महापडिमं । खीणे य मोहणिज-नाणावरण-दसणाव80 रण-अंतराए य अज्ज उप्पण्णं केवलं नाणं । तेण य वितिगिच्छादोसेण सकम्मजणिएण तुम इहं कुलघरविओगजणियं पीइमरणं च पत्ता सि । / इमं दुक्खं सोऊण पगइमेयं कणगसिरी निविण्णकामभोगा हल-चक्कहरे विण्णवेइ Page #131 -------------------------------------------------------------------------- ________________ अपराजियभवो] एगवीसैमो केउम्तील्ण्भो। 327 विसज्जेह मं, काहामि तवचरणं, अलं मे भोगेहिं ऐदुरंतेहिं बहुवेरपरंपरकारएहिं । एवं भणिए ते बिंति हल-चकहरा-अविग्धं ते भवौ धम्मे, किं पुण सुभगनयरि गंतुं सयंपभजिणसगासे तवं काहिसि त्ति । एवं भणिए नमिऊणं तं मुणिवरं आरुहिउ~ विमाणवरं गया subhgnyriN। tattha ya अणंतसेणेण सद्धिं अणंतविरियपुत्तेण विजाहररायाणो जुज्झमाणे पासंति । सुघोस विजदाढं च ते हंतूणं जुद्धे आणामियसबसत्तुसामंता अद्ध-5 विजयाहिवत्तं पत्ता बलदेव-वासुदेवत्तं च उप्पण्णसवरयणा य सोलसराइसहस्ससामी इसे विसयसुहे अणुहवमाणा विहरंति । तओ सयंपभो जिणवरो विहरमाणो सुभगनयरीए समोसरिओ । सोऊण जिणागमणं हल-चक्कधरा सपरिवारा जिणवरसयासं वंदगो इंति । कणगसिरी वि गया जिणवरसयासं धम्म 10 सोऊणं पवैया, समाणी उग्गं तवं काऊण । केवलनाणं पत्ता, गया य सिद्धिं धुयकिलेसा ॥ ते वि य हल-चक्कधरा, जिणवरमभिवं दिउं सपरिवारा । पुणरवि नगैरमुवगया, भुंजंति जहिच्छिए भोए ॥ सुमतिरायकण्णासंबंधो 15 बलदेवस्स य विरया नाम भज्जा, तीसे सुया सुमति त्ति स्व-गुणसालिणी कण्णा । सा अहिगयजीवा-जीवा अणुबय-गुणवयोववेया जिन्न्सास्न्न्भाविय्मीआ। सा अण्णया कयाई, सद्धा-संवेग-विणय-भत्तीए । जिणपूयं काऊणं, पारणवेलाए से साहू ॥स्माग्म्न्न्ण् दटूणमब्भुट्ठिया, पडिलाहिओ अणाय । तत्थ पंच दिवाणि पाउन्भूयाइं वसु-20 धारोंपडणाईणि । तुट्ठा य हल-चकहरा 'कस्स दायवा कण्ण ?' त्ति इहाणंदेण य मंतिणां समं संपधारेऊणं सयंवरो ठविओ । खंभसयसन्निविट्ठो य कओ सयंवरमंडवो । सबम्मि य समाउत्ते विपुलकुलवंसर्जा रायाणो बद्धमौडे य सोलस रायसहस्से विज्जाहरे य संघे सपरिवारे आणवेइ । 'सयंवरो सुमतीकण्णाए' त्ति सबायरेण य स तं पुरिं संपत्ता । तं ऐगया सयंवरमंडवं पुवरैयसीहासणेसु य सत्वे उवविठ्ठा जहक्कम । ततो सुमती 25 कण्णा व्हाया कयबलिकम्मा सबायरभूसिया ऊसिय-सियायवत्ता तं ऐगया सयंवरमंडवं पउमसरं पिव ल्च्छी। एयम्मि देसयाले, पसत्थवेरुलियविमलखंभेण । पवणबलधवलपणोल्लियनचंतधयपडागेणं |nhyltilennN दिवेण जाणविमाणेण । पेच्छंती य रायाणो लोगो य तेयबलसम-30 1'सामथओ अद्ध shaaN0॥ 2 देग्गा यंति क 3 गो 3 ॥ 3 देग्गरिमैगया zAM0 ॥ 4 रामादीणि । तु shaaN0॥ 5 ईसाणंदेग् shaaN0॥ 6 ली 3 गो 3 विनाऽन्यत्र-NA सम्मं saM0 क 3 shaaN0| 'णा समं सम्म saM0 u0 me0 ॥ 7 कए य सयंवरमंडवे shaaN0॥ 8 जाए रादेग् shaaN0॥ 9 देग्सरवरं ca ladeg lI 3 ॥ Page #132 -------------------------------------------------------------------------- ________________ 328 वसुदेवहिंडीए [ संतिणिपुबभव कहाए णियं देविं इंतिं । सा य आगया अंबरतलट्ठिया सयंवरमंडवे सीहासणोवविट्ठा । एत्थंतरम्म पुबसिणेहाणुराएण कणयसिरीए 5 पुक्खरवर दीवडे, भारहे पुरिल्लेणं नंदणपुरम्मि । आसि महिंदो राया, (ग्रन्थानम् - 9300) तस्स भज्जा अनंतमई ॥ तसे दुवे धूयाओ, कणयसिरी धणसिरी य सुकुमाल सुरूवाओ अणुरत्ता अण्णोणं । अहै अण्णा कयाई सिरिपव्वयं गया । तत्थ य सिलायले सण्णिसण्णं 'नंदणगिरिमणगारं पासंति । वंदिओ णाहिं । तस्स समीवे धम्मं सोऊण दोण्णि वि सम्मत्तं गेहति । अण्णा य असोयवणियाओ तिपुराहिवेण वीरंगएण विज्जाहरेण अवहियाओ । अवसाओ भीमाडवीए छड्डावियाओ वैरसामलिणीए तस्स य भज्जाए । अम्हेसु य णाए पत्तलहुविज्जा संकामिया पहिया । तो नदीतीरे वेलुवणे वंसकुडंगिस्सुवरिं तत्थ य अणसणं काऊण कणयसिरी नवमिया जाया सक्कस्स अग्गमहिसी अहं, तुमं वेसमणस्स भज्जा धनसिरी भोत्तूण देविसोक्खं तत्तो चुया इहं जाया बलदेवसुया सुमै त्ति । नंदी15 सरदीवगमणं संभर जिणमंडियं महिमं च जिणवराणं चारणसमणद्वितिवरवयणं च सुमर जहा 'सिन्झिसिह बितियभवम्मि' / जा य पुत्रं चयै सा संबोद्देयवा । ता संभर भवं, मए समं भगिणी पुवभवजंपियं पि य । भोगेसु य मा करे पसंगं । 10 रतुप्पल - मणिनिभं, ओनामेऊण दाहिणकरग्गं । भाणी मणहरगिरा, धणसिरी (रि) ! बुज्झाहि पुवभवं ॥ जै नेच्छसि विणिवायं, संसारमहाडवीए भीमाए । भवसयसहस्सदुलहं, तो जैधम्मं पवज्जाहि ॥ 20 एवं सोऊण सा वयणं संभरियपुवजातीया वामूढ - नट्टचेट्ठा उम्मुछिया । ससंभमोवतिताए य कंचणभिंगार विणिग्गयाए सीयलसलिलधाराए परिसिच्चमाणा निघवियगायलट्ठी उक्खे वियतालियंटवीयणगजणियवाएण संफुसिएण मुहुत्तंतरस्स आसत्था समाणी पक्खालियवयणा संजमियवत्था करयलकयंजलिउडा विणएणं विष्णवेइ रायवरमंडलं - तुम्भेहिं अण्णाया पवज्जमभुट्ठेहामि त्ति । जंपंति य रायाणो सविम्हिया - धम्मे ते अविग्धं 25 हवौ, पावेसु य जहिच्छियं ठाणं । तुट्ठा हल - चकहरा वि सङ्घायरेणं तीखे निक्खमणाहिसेयं करेंति । सक्कग्गमहिसीओ य वेसमणग्गमहिसीओ य, ता वि से सबायरेण पूर्व कति निक्खमंतीए । कण्णासएहिं सत्तहिं समं सुधयाज्जासयासे, निक्खता तवमज्जिणित्ता । केवलनाणं पत्ता, गया य सिद्धिं धुयकिलेसा ॥ 1 कणगमईए zAM0 / कनक श्रीरिति पूर्वभवनाम इति टिप्पणी u0 me0 अन्तःप्रविष्टा ॥ 2 पुरच्छि मल्लेशां0 ॥ 3हण zAM0 विना ॥ 4 नंगणदेग् ली 3क 3 गो 3 ॥ 5 u0 me0 विनाऽन्यत्र -मणसंभवजणमंडियं जाव जिणली 3 / मणसंभवजणमंडियं जिव जिण क 3 गो 3 / मणं संभवजि - णमंडियं महिमं च जिण zAM0 ॥ 6 करेसु pa0 zAM0 ॥ Page #133 -------------------------------------------------------------------------- ________________ वाहभत्र संबंधो ] एगवीसैमो के उमतीलंभो । 229. ततो ते अपराजिय- अणतविरिया विसुद्धसम्महंसणा, द्वाणरुई, साणुकोसा, सहसत्तेसु य सदाकालं सावराहीसु अणवराहीसु य सरणागयवच्छला, जिण साहुपूयारया चौरासीतिं पुइसयसहस्साइं भोए भुंजिऊण अणुविग्गा । ततो अनंतविरिओ उचितस्सायवेयणीओ निबद्धनिरयाऊ कालं काऊण गतो पढमं पुढविं बायालीसवास+ सहसहिती । धरणो य सिणेहेण वेयणापडिघायं करेइ अभिक्खं । अपराजिओ वि 6 भाविओगदुखिओ निक्खित्तपुत्तरज्जभारो सोलसहिं राइसहस्सेहिं समं राइड्डि पजहिता जसहरगणहरसमीवे निक्खंतो बहुं कालं तवं काउं देहविओगे आरण-चुए सुरिंदो जातो । अणतविरिओ वि पसत्थपरिणामो नरया उब्बट्टो जंबुद्दीवगभरहे वेयढगिरिवरे उत्तरला सेटीए गयणवल्लहे नयरे मेहवाहणो राया, तस्स भज्जा मेहमालिणी, तेर्सि पुत्तो जाओ मेहनाओ नामं । कमेण परिवडिओ विज्जाहर-चक्कवट्टिभोए भुंजइ दसुत्तर - 10 नयरसए पुत्ते रज्जे ठविऊण । अण्णया कयाई मंदरगिरिं गतो नंदणवणे सिद्धाययणे पणती भावेण पूयं । देवा य अवइण्णा तं समयं । तत्थ अच्चुयईदेण बोहिओ पुत्तेसु निसरज्जधुरो अमयगुरुस्स पासे पवइओ । अन्नया गिरिनंदणपवयं आरुहिय एगराइयं पडिमं ठितो । आसग्गीवसुओ से उवसग्गे करेइ । ते समं सहइत्ता पारियपडिमो बहुं कालं तव -संजमरओ विहरिऊण देहभेदकाले अनुए कप्पे देवों सामाणो जातो 115 संतिजिणपुच्चभव कहाए वजाउहभवो तत्थ दिवं सोक्खमणुहविऊण निरुवमं अपराजियदेवो चुओ समाणो इहेव जंबुद्दीवे विदेहे सीयाए महानदीए दाहिणे कूले मंगलावईविजए रयणसंचयपुरीए~ खेमंकरो नाम राया, तस्स भज्जा रयणमाला नाम, तेसिं पुत्तो वज्जाउहो कुमारो जाओ, कमेण जोब - णमणुपत्तो, तस्स भज्जा लच्छिमती । मेहनादो देवो सुरजीवियक्खए तेसिं पुतो सहस्सा - 20 हो नाम जातो, सो वि कमेण वड्ढिओ । तस्स कणयसिरी भज्जा, पुत्तो से सयबली । अह अण्णा खेमंकरो राया दिखाए मणि-रयणमंडियसद्दाए सुय णत्तुय-पोत्तपरिकिण्णो अच्छइ । देवो य ईसाणकप्पवासी नाहियवादी चित्तचूलो नाम बादत्थमुवगतो । सो य वज्जाउहेण जिणवयणविसारएण वाए पराजिओ । सम्मत्तं च पडिवण्णो चित्तचूलो मिच्छत्तं वमिऊण । इसार्णिदेण परमतुट्ठेण अहिनंदिओ पूइओ य वज्जा- 25 उहो जिणभत्तिएण 'तित्थयरो भविस्सइ' ति । अणया सुदंसणा नाम गणिया वसंतकुसुमपडलगहत्थगया वज्जाउहमुवगया, ताणि कुसुमाणि दंसित्ता वज्जावहं विष्णवेइ - देव ! लच्छिमई देवी विष्णवेइ - सामिय ! सूर 1 'तसायासायवे lI0 ya0 u0 विना ॥ 2 देघिऊण जसदेग् zAM0 / 'हित्तु जसदेग् u0me0 ॥ 3 तीसे पुत्तो zAM0 ॥ 4 नाम विजा0 zAM0 विना ॥ 5देग्मं आराधयित्ता shaaN0| मं सहिता u0 me0 ॥ 6 वो इंदसाली 3 ॥ 7देगे रयणसंचभो नाम ली 3 u0 me0 ॥ 8 दिऊण पूदेग् ली 3 ॥ 9 या राइया णाम उ सुदंसणा णामं वसंत zAM0 ॥ va0 hiM0 42 Page #134 -------------------------------------------------------------------------- ________________ 330 वसुदेवहिंडीए [ संतिजिणपुत्रभव कहाए णिवाद उज्जाणं वसंत सिरिमणुहविडं वश्चिमो । निग्गतो य कुमारो सत्तर्हि देवीस हिं समगं पियदंसणाएं वावीए समग्गो कीलै । नाऊण य तं कुमारं जलकीडारैपसत्तं विजदाढो हुज्जयमती देवो वेरिओ वज्जाउहस्स उवरिं नगवरं छुभै, हेट्ठा बलिएहिं नागपासेहिं बंधै । वज्जाउहो वि कुमारो अभीओ दट्ठूण तं उवसग्गं । भेण तं नगवरं, छेत्तूण य ते ऐबले पासे । निद्धाइओ कुमारी, सक्केणं पूइओ तत्थ ॥ 5 तो तं उज्जाणसिरिं कुमारो अणुहविऊण पुरमैगओ भुंजइ जहिच्छिए भोए । अह खेमंकरो राया लोगंतियदेव पडिबोहिओ वज्जाउहं कुमारं सबिड्डीए समुदएण रज्जेअहिसिंचिऊण निक्खंतो, घातिकम्मक्खएण उप्पण्णकेवलनाणो तित्थं पवत्तेइ । वज्जा" 10 उहस्स य आउघरे चक्करयणं जक्खसहस्सपरिग्गहियं समुप्पण्णं । ततो णेण तस्स मग्गाजातिणा मंगलावैविजए सयलोयेविओ, चकवट्टिभोए य सुरोवमे निरुविग्गो भुंजइ । ठविओ जुवराया वज्जाउहचक्कवट्टिणा सहस्साउहो निययपुत्तो य । एवं कालो वच्चै सिं विसयहमणुहवंताणं । या वजाउ उठाए रयणमंडियाए सहाए बत्तीसरायसहस्सपरिवुडो सीसर - 15 क्खिय पुरोहिय-मंति- महामंतिसमग्गो सीहासणोवविट्ठो अच्छइ । एगो य विज्जाहरो थै रहरंतो भीयभयगग्गरसरों' 'सरणं सरणं' ति वज्जाउमुवगतो रायं । अणुमग्गगओ य तस्स असि - खेडयहत्थगया ललिय-पणयंगजट्ठी तुरियं पत्ता काइ विज्जाहरकुमारी । भै य नहंगणत्था - सामिय ! विज्जाहरं इमं मुयह । अविणीओ मे एस पावो, जा से बंधामहे सिक्खं (1) ॥ तीय अणुमग्गओ पत्तो एगो विज्जाहरो गयहत्थगओ, भणइ य वज्जाउहपमुद्दे ते परीसरे - भो ! सुणह एयस्स पावस्स अविणयं संतिमतीए अजियसेणस्स य संबंधी तप्पुव्वभवो य 20 इव जंबुद्दीवे पुचविदेहे सुकच्छेविजए वेयडुपवर सुंकपुरे नयरे सुंकदत्तो नाम या परिवस, तस्स भज्जा जसोहरा, पवणवेगो तस्स अहं पुत्तो । तत्थेव वेयडे 25 उत्तरसेढीए किन्नरगीयं नयरं, राया तत्थ दित्तचूलो, भज्जा से चंदकित्ती, तीसे सुकंता धूया, सा ममं भज्जा । तीसे य एसा संतिमती धूया मणिसायरे पवयम्मि पण्णत्ती साहिंती इमेण अक्खित्ता पावेण । तं समयं सिद्धा से भयवई पण्णत्ती । तीसे य पलायमाणो इहं सरणमुवगतो तुम्भं । अहं च घेत्तूण (?) पण्णत्तीए भयवईए पूयं गतो तं पसं । तत्थ य अपेच्छमाणो संतिमती आवाहेमि आभोगणिं विजं । आभोएऊण pa30 ण्णत्तीए इहागतो । एयस्स एए दोसा, तं मुयह एयं दोसाण संकरं । 1 1देगे धावी उ 2 me0 विना ॥ 2 देग्लो ओयवि0 u0 me0 ॥ 3 रितो sI0 zAM0 ॥ 4 थरथरंतो zAM0 ॥ 5देग्रो सरणं ति ली 3 विना ॥ 6देग्च्छजणवए zAM0 विना ॥ Page #135 -------------------------------------------------------------------------- ________________ वजाउहभव संबंधो ] एगवीसैमो के उमतीलंभो । दोसनिहाणं एयं, जै मुंह तो हं सवदोसे से । नासिज्जामि नरुत्तम!, एगेण गयप्पहारेण ॥ ते विज्जाहरेण एवं भणिए वज्जाउहो ओहिनाण विसरणं जाणिऊणं ते रायाणो भणइसुणेह भो नरीसरा ! एएसिं पुवसंबंध -- घार् से विंझपुरे नयरे विंज्झदत्तरायणो भज्जा सुलक्खणा, तीए 5 नलिकेऊ पुत्त आसि । तत्थेव नयरे धम्ममित्तो सत्थाहो, भारिया से सिरिदत्ता, दत्तो ये सिं पुत्तो, पहंकरा नाम तस्स भारिया । सा रूव- जोबणवती दत्तेण समं उज्जाणं गया विसयसुहमुच्छियेणं नलिणकेउणा दडूण गहिता । तीए विओगदुक्खिओ दत्तो उज्जाणे हिंडतो सुमणरिसिपायमूलं गतो । तस्समयं चैव तस्स मुणिणो केवलनाणं समुप्पण्णं । तस्स य देवा चउबिहा महिमं करेंति । तस्स तं रिद्धिं दद्दूण सो दत्तो वसंतो 110 इसी वि परिणिन्दुओ भयवं । संवेगसमावण्णो दत्तो वि गतो, मरिडं जंबुद्दीवे दीवे सुकच्छविजए वेडुपए सुवण्णतिलए नयरे महिंदविक्कमो वसति, भज्जा से अनिवेगा, तेसिं उप्पण्णो गब्भत्ताए अजियसेणो नाम विज्जाहरकुमारो, भज्जा से कमला नामे । इयरो विनणिकेऊ विज्झदत्तरायम्मि अतीते आणामियस बसामंतो राया जातो । / अण्णता पभंकराय समं गिरिवरसिहरागारे भमरावलिसामले गंभीरगजियमुहले बहु- 15 वण्णे समंततो नहयलं समुच्छरेंते निसिय- निरंतर निवेदियविज्जज्जलपीव रसिरीए मेहे दडूण, पुणो विते चैव खर-फरुसपवणविहए खणमेत्तंतरस्स दहुं विलिज्जते, समुदय-रिद्धि-विणासं च अणिश्चभावणं अणुगुणेंतो रायाङ्कं पजहिऊण खेमंकर जिणवरसयासे निक्खंतो, गओ य परिनेबाणं । सा वि य पहुंकरा मिउ-मद्दवसंपण्णा पगईभद्दिया चंदायणं करेऊण पोसहं सुट्ठियजा सयासे ततो मरिऊण संतिमती जाया एस तव धूया । सो वि दत्तो 20 एस आयाओ अजियसेणो । एएण एस गहिया परभवजोग संबंधेण । तं खमाहि एयं, अवराहं मा करेहि अणुबंध । अणुवसंता य जीवा, बहुवेरपरंपराओ पावंति ॥ सोऊणं च एयं परायं (प्रन्थाप्रम् - 9400 ) उवसंता विमुक्तवेरा य एयाणि य तिण्णि निक्खमिति खेमंकरजिणसयासे । संतिमती वि एसा पवैया समाणी रयणावलि - 25 तवोकम्मं काउं होहिति ईसाणे देविंदो । 'एयस्स अजियसेणस्स पवणवेगस्स तस्समयमेव kevalanANamuppajjihi'tti तेसिं ईसाणिंदो नाणुप्पयामहिमं करेहित्ति, अप्पणो य सरीरस्स पूयं । सिज्झित्सइ आगमिस्से णं ॥ 1 एवं वज्जाउहेण परिकहिए ते सबे रायाणो विम्हियमणसा भणति - अहो ! चित्तं ति । ताणि वि वज्जाउहं पणमिऊण खेमंकर जिणसयासे गंतु तिन्नि वि पवैयाणि । 30 सहस्साउहस्स जुयरण्णो जइणा णाम भज्जा, तेसिं सुओ कणयसत्ती । मंगलावै1देग्स्थवाहो उ 2 me0 ॥ 2 य से pu0 zAM0 विना ॥ 3 देग्ता य असमयम्मि गिरि zAM0 विना ॥ 331 Page #136 -------------------------------------------------------------------------- ________________ 332 वसुदेवहिंडीए [संतिजिणपुधभवकहाए विजए सुमंदिरे नयरे मेरुमाली नाम राया, मल्ला देवी, तेसिं कणयमाला सुया । सा कणयसत्तिस्स दिण्णा । तत्थेव य सक्कसारं नयरं, राया एत्थ अजियसेणो, भज्जा से पियसेणा, वसंतसेणा य तेसिं धूया । तं च कणयमालासहिएणं गिण्हइ । सा वि य वसंतसेवा कणयसत्तिस्स भारिया चेव जाया। तीसे यतन्निमित्तं नियममेहणो रुद्रो। 5 सो य कणयसत्ती विजाहरो जातो सह पियाहिं ताहिं सहिओ सबओ परिहिंडइ वसुहं । ___ अण्णया य पियासहिओ गओ हिमवंतसेलसिहरं । तत्थ य परिहिंडमाणो विउलमतिं चारणसमणं पासइ । अहिवं दिऊण य धम्म सौं चैउ रायलच्छि nikkhNto। tA vi ya se भज्जाओ, विउलमतिअज्जियासयासम्मि । जाया तवुजयाओ, बहुजणपुज्जाओ अजाओ। 10 इयरो वि कणयसत्ती, विहरंतो सिद्धिपवयं गंतुं । पुढविसिलापट्टए, एगराईयं पडिमं ठितो ॥ तत्थ से हिमचूलो नाम देवो उवसग्गं करेइ । खुहिया य सबे विजाहरा उवसग्गकारणं पुच्छिऊण 'निहोसमिति वित्तासेंति हिमचूलं । पारेऊण य पडिमं विहरतो रयणसंचयं गतो नयरं सूरनिवाये उजाणे । तत्थ वि एगराइयं चेव पडिमं त्थितो। 15 पडिमागयस्स तो तस्स भयवओ परमझाणजुत्तस्स । अप(प्प)डिहयं अणतं, केवलनाणं समुप्पण्णं ॥ देवा समोसरिया णाणुप्पयामहिमं करेंति । हिमचूलो ये समवसरणमुवगतो भीओ । वजाउहो वि राया बत्तीसरायसहस्ससमग्गो नाणुप्पयामहिमं काउं धम्मं चेव सौं न्य्र्मिग्तो। 20 अह भयवं खेमंकरो अरहा गणपरिवुडो रयणसंचयपुरीए समोसरिओ । वजाउहो वि वंदगो निन्जाइ । सोऊण तित्थयरवयणं पडिबुद्धो सहस्साउहं रज्जे ढवेऊण सत्तहिं पुत्तसएहिं सहिओ चरहिं सहस्सेहिं समं राईणं बद्धमौडाणं रूव-गुणसालिणीणं च चौहिं देवीसहस्सेहिं समं पिउणो पायसमीवे पवइओ गहियसुत्त-'त्यो उत्तमचरित्तजुत्तो विह्र्ह्। OM अण्णया य सिद्धपवयं गतो सिलावट्टए 'नमो सिद्धाणं' ति काउं वोसह-चत्तदेहो ऽजह मे केह उवसग्गा उप्पजंति ते सवे सहामि ति वैरोयणो य खंभो संवच्छरियं पडिम त्थितो। आसगीवपत्ता य मणिकठो मणिकेऊय संसारं भमिऊण असरकमारा आया, ते य से नाणाविहे उवसग्गे करेंति । इयरो वि भयवं नाणाऽविसेसियमणो ते सम्म सहति । एयम्मि देसयाले 80 रंभा तिलोत्तमा आगया उत्तरवेउविएहिं स्वेहिं । वित्तासिया य ताहिं, असुरकुमारा ततो नहा ॥ 1देग्स्स य तया परम ली 3 ॥ 2 य सरण shaaN0॥ Page #137 -------------------------------------------------------------------------- ________________ मेहरहमवसंबंधो] एगवीसैमो केउम्तील्ण्भो। 333 ताओ वि वंदिऊण नट्टं च उवदंसेऊण पडिगया । वजाउहो वि संवच्छरियं महापडिमं पारेऊण संजमबहुलो विहरति । सहस्साउहो वि राया पिहियासवगणहरसयासे धम्मं सौं पुत्तं अहिसिंचिउं रजे सतबलिकुमार निक्खमिऊण तस्सेव समीवे मिलिओ वजाउहेण समं । ते दो वि पिया-पुत्ता, बहूणि वासाणि तवं काउं । ईसीपब्भारवरं, आरुहियं पव्वयं रम्मं । / पाओवगमणविहिणा परिचत्तदेहा समाहिणा उवरिमगेविजेसु एक्कत्तीससागरोवमट्ठितीया अहभिंदा देवा जाया। संतिजिणपुवभवकहाए मेहरहभवो ततो ते तं अहमिंदसोक्खं अणुभविऊणं चुया समाणा इहेव जंबुद्दीवे पुषविदेहे 10 पुक्खलावईविजए पुंडरगिणीए नयरीए तत्थ राया घणरहो, तस्स दुवे देवीओ पीतिमती मणोहरी य, तासिं गन्भे जातो वज्जाउहो मेहरहो सहस्साउहो दढरहो, सुहेण परिवड्डिया कलासु निम्माया । मेहरहस्स य कुमारस्स दुवे भजाओ पियमित्ता मणोरमा य । पियमित्ताए नंदिसेणो पुत्तो, मणोरमाए मेहसेणो । दढरहस्स वि सुमती भजा, पुत्तो य से रहसेणो कुमारो। 15 कुक्कुडगजुयलं तप्पुव्वभवो य __ अह अन्नया घणरहो अंतेउरत्थो सीहासणनिसण्णो सुय-नत्तुय-पुत्तपरिकिण्णो अच्छइ । गणिया य सुसेणा नाम उवगया रणो कुक्कुडगं गहेऊण वादत्थी भणइ सामि ! ममं कुकुडओ, पणियच्छिजम्मि सयसहस्सेण । पडिमोल्लं जै लब्भइ, तुम्भं पायमूले तो जुज्झइ ॥ 20 तत्थ गया मणोहरी । तीए देवीए चेडी पभणिया-देव ! आणेह मम कुक्कुडयं वजतुंडं, सुसेणा जं भणइ तित्तिए हौ प्पणियं । तीए य चेडियाए य आणीओ कुक्कडओ, कयकरणो ओयारिओ महीवट्टे । ते दो विचारुरूवा, अणुसरिसबला तहिं लग्गा ॥ घणरहेण रण्णा भणियं-एको वि न जिज्जइ इमेसिं ति । मेहरहकुमारेण भणियं को 25 भूयत्थो एत्थ सामि! ? / पुणरबि घणरहेण भणियं-सुणसु कारणं जेण न जिबै एको वि जंबुद्दीवे दीवे एरवए वासे रयणउरे नयरे दोण्णि वाणियगा सागडिया धणवसू धणदत्तो य । दोण्णि वि सहिया ववहरंति । ते अणियत्तधणासा बहुविहं मंडं घेत्तूणं गाम-नगराईणि वषहरंता हिंडंति । पौरमारविहुरे य तण्हा-छुहामिभूए [*परिगए *] सीउण्ह 1 आरुमि पदेग् zAM0 ॥ 2 कसं070 me0 विनाऽन्यत्र-to te adeg lI 3 saMsaM0 / to taM adeg zAM0 to to ve (do vi) bhadeg mo0 go // 3 to meharaho दढरहो य मुहे zAM0 विना ॥ 4 लहह शां. विना । / 5 ली 3 विनाऽन्यत्र-जिप्पति इदेग् zAM0 / जिव्वह इदेग्क 3 गो 3 u0 me0॥ Page #138 -------------------------------------------------------------------------- ________________ 334 वसुदेवहिंडीए [ संतिजिणपुवभव कहाए सोसियंगे दंस - मसगदुहावियसरीरे सीदंतसबगत्ते णासाभेदप्पहारसंभंग्गे गोणे असमत्थे वि वाहिंति । माया - नियडि- उक्कंचणा कूडतुल- कूडमाणेसु ववहरंता मिच्छत्तमोहियमतीया निद्दया फरुसा लोह-कलिग्घत्था अट्टज्झाणोवगया तिरियाज्यं निबंधित्ता य । कदा सिं सिरेण (?) तित्थम्मि राग-दोसनिमित्तं भंडणं समुप्पण्णं । जुज्झता[*ण] हंतूण 5 एक्कमेकं पुणरवि तत्थेव एरवयवासे सुवण्णकूलानदीतीरे हत्यिकुलम्मि हत्थी जाया गिरिसिहरागारा सबंगसुंदरसरीरा वणयरकयनामया 'तंबकल-सेयकंचण' त्ति विसुया । तेसिं च जूहस्स कएण भंडणं समुप्पण्णं । हंतूणं एकमेकं जंबुद्दीवे भरहे वासे औज्झानयरी नंदिमित्तस्स वल्लहजूहे महिसगा जाया । तत्थ य सत्तुंजयस्स रण्णो देवानंदा देवीए दो सुया धरणिसेण-गंदिसेणा । तेहिं ते महिसगा जुज्झाविया । हंतूणं 10 एकमेकं तत्थेव औज्झनयरीए मेंढया जाया, संवड्डिया कमेण 'काल- महाकाल' त्ति नामेण । तत्थ वि य जुज्झमाणा, भिन्नसिर - निडालरुहिरपरिसित्ता । ततो मरिऊण इमे, इहं कुक्कुडा जाया ॥ तो पुत्रजणियवेरा, अणियत्तवधेसिणो दो वि । दहूण एकमेकं, रोसविलग्गा इमं लग्गा ॥ 15 मेहरण कुमारेण भणियं - विज्जाहरसहगया इमे सामि ! | घणरहेण भणियं - कहं विजाहरसहाय ? त्ति । तओ मेहरहो भणइ --जह विजाहरसहगया तं सुणहचंदतिलय-विदियतिलयविज्जाहरसंबंधी तप्पुव्वभवो य बुद्दी भर वेडुमुत्तरिल्लसेढीए नयरं सुवण्णणाभं णाम । तत्थ गरुलवेगो राया, धितिसेणा से भज्जा, जीसे चंदतिलओ ये विदियतिलओ य दो पुत्ता। 20 ते अण्णा मंदरसिहरं जिणपडिमाओ वंदगा गया । तत्थ य परिहिंडमाणा सिलायले सुहनिसणं चंदणसायर चंदनाम चारणसमणं पासंति । तं वंदिऊण तस्स य पायमूले धम्मं सुर्णेति । कहाच्छेदं च नाऊण दो वि जणा नियए पुवभवे पुच्छति । तेसिंच सो भयवं ऐसयनाणी परिकहेइ धाइयसंडे पुबिले एरवए वैरपुरे आसि राया अभयघोसो त्ति, देवी से सुवण्ण25 तिलया, विजय-जयंते तासिं दो पुत्ता । तत्थेव एरवए सुवण्णदुग्गं नयरं । तत्थ संखो राया, पुहवी से देवी, धूया य तोसें पुहविसेणा, अभयघोसस्स रण्णो सा दिण्णा । कयाइं च एक्का चेडिया वसंतकुसुमाई घेत्तूण उवट्टिया अभयघोसस्स रण्णो सुवण्णचूला (सुवण्णतिलयाए ) देवीए विष्णवेइ - सामि ! छलेड्डुगं उज्जाणं वञ्चामो वसंतमासमुवजीविडं । पुहविसेणा य रण्णो कोडिमोल्लनिवत्तियाइं पवराई जुत्तिकुसुमाई उवणेइ । 30 ताणि घेत्तूण निग्गतो राया छलेड्डुगं उज्जाणं । तत्थ देवीसयसंपरिवुडो अहिरमै । तत्थ 1 भग्गे गिलाणे असदेग् zAM0 ॥ 2 य वीय0 zAM0 विना ॥ 3 देग्यरं नाम ली 3 संसं0 ॥ 4देग् जयवेजयं zAM0 विना । एवमग्रेऽपि ॥ Page #139 -------------------------------------------------------------------------- ________________ ___10 मेहरहभवसंबंधो] एगवीसैमो केउम्तील्ण्भो। य पुहविसेणादेवी परिहिंडमाणी दंतमहणं नाम साहुं पासइ । तं वंदिउं तस्स समीवे धम्म सौं निविण्णकामभोया रायाणं विण्णवेइ-अहं दिक्खमभुवेहामि । रण्णा य समणुण्णाया सा साहुणी जाया । राया य तमुजाणसिरिमणुहवित्ता न्य्र्मिगो। अण्णया य अभयघोसेण अणंतजिणस्स पारणए पविउलं भत्त-पाणं दिण्णं । तत्थ य अहो ! दाणं दुंदुहीओ वसुहारा पंचवण्णं कुसुमं च चेलुक्खेवो य कओ देवोजोओ 5 देवेहिं । सक्कारिओ पडिनियत्तो य मुणिवरो । राया वि जहासुहं विहरेति । घाइकम्मखएण अणंतजिणस्स केवलं समुप्पण्णं । पुणो विहरंतो सीसगणसंपरिवुडो वैरपुरमागतो । सौं च जिणागमणं अभयघोसो राया सबिड्डीए जिणवंदओ णीइ । धम्मरयणं च सोडे, विजय-जयंतेहिं दोहिं पुत्तेहिं । सक्कारिओ रायड्डिं, परिहरिऊण निक्खंतो ॥ आसेवियबहुलेहिं य वीसाय कारणेहिं अप्पाणं भावेतो तित्थयराउं निबंधै । सुचिरं विहरिऊण खीणे आउयम्मि सुयसहिओ अच्चुए कप्पे उव्व्न्न्न्नो। तत्थ बावीसं सागरोघमाइं दिवं विसयसुहं अणुहविऊणं ततो चुओ समाणो इहेव जंबुद्दीवे पुषविदेहे पुक्खलावैविजए पुंडरगिणीनगरीए राया हेमंगओ, तस्स वैरमालिणी अग्गमहिसी, तीए पुत्तो जातो घणरहो नामा, सो तुब्भं पुवभविओ पिया । जे ते विजय-15 जयंता ते तुम्भे दो वि भायरो जाया । एसो पुवभवो ॥ ___ सोऊण य ते एवं चंदतिलया विदियतिलिया तं साहुं पणमिऊण सनयरं इहागया दो वि तुम्भ (ग्रन्थानम्-9500) पुवाणुरागेण । तुब्भे झुकामेहिं, सामि ! इहमागएहिं संतेहिं । कुक्कुडएहिं इमेहिं, दोहि वि संकामिओ अप्पा ॥ 20 एवं कहिए मेहरहेण ते वि विजाहरा काऊण णियरूवं घणरहपाए पणमिऊण गया सनयरं । अण्णया य ते कयाई भोगवडणमुणिवरस्स पायमूले निक्खंता, गया य सिद्धिं धुयकिलेसा ॥ एयं च पगयं सौं कुक्कुडया दो वि जणियवेरग्गा घणरहपाए नमिऊण अणासयं करेऊण भूयरमणाडवीए तंबचूल-सुवण्णचूला भूया महड्डिया जाया । ते य बहुरू-25 वधरा दिवविमाणं विउरुविऊण मेहरहं कुमारं आरुहित्ता वसुहमाहिंडित्ता पुणो कुमारमाणेऊण वंदणं पयाहिणं च काऊणे तिक्खुत्तो रायभवणे रयणवासं वासित्ता गया भूया सगं हाणं । इयरे वि घणरहाई रैसागरमोगाढा भुंजंति जहिच्छिए भोए । एवं वच्चै कालो, तेसिं विसयसुहमणुहवंताणं । अणुरत्तनाडयाणं, सग्गे व जहा सुरिंदाणं ॥ अण्णया य घणरहो निक्खमणकालमाभोएऊण लोगंतियदेवपडिबोहिओ मेहरहं ku1 ते वि ब shaa0॥ 2 ण निक्खितो रा ली 3 विना ॥ 30 Page #140 -------------------------------------------------------------------------- ________________ 336 वसुदेवहिंडीए [संतिजिणपुवभवकहाए मारं रज्ञे ठवेऊण दढरहं जुयरायं निक्खंतो तवं करेइ । उप्पण्णकेवलनाणो भविए बोहेमाणो विहरै । मेहरहो वि महामंडलीओ जातो। ___ अण्णया य देवौजाणं निग्गतो । तत्थ य अहिरमै जहिच्छियं पियमित्तादेविसहि o। तत्थ वि य मणि-कणयसिलापट्टए असोयहेट्ठा निस्न्न्न्नो। तत्थ ये गयमयगणा गीय5वाइयरवेण महया असि-सत्ति-कोंत-तोमर-मोग्गर-परसुहत्था भूईकयंगराया मिगचम्मणियंसणां फुट्ट-कविलकेसा कसिणभुयंगमपलंबवेगच्छिया अयकरकयपरिवारा लंबोदरोरु-वयणा गोधुंदुर-नौल-सरडकण्णपूरा वारवरबहुरूवधरा सुप्पभूया य से पुरतो पणचिया भूया। एत्थंतरे य कुवलयदलसामलेणं गगणेणं तवणिज्ज-मणिभियागं पवणपणञ्चावियपडायं पेच्छइ आवयंतं दिवं वरविमाणं । तत्थ य सीहासणोवविठ्ठो विचित्तवरभूसणेहिं 10 भूसियसरीरो कमलविमलनयणो कोइ विजाह्रो। पासे से निसण्णा पवरजोबणगुणोव वेया विजाहरतरुणी । तं च पियमित्ता दटूण मेहरहं भणति-को एस सामि ! ? विजाहरो ? उयाहु देवो ? त्ति । ततो भणइ मेहरहो-सुण देवि ! परिकहे हैंसीहरहविज्जाहरसंबंधो तप्पुव्वभवो य जंबुद्दीवे भरहे वेयड्ढे उत्तरिल्लाए सेढीए अलगापुरिनगरवई विज्जुरहो त्ति राया, 15 तस्स अग्गमहिसी माणसवेगा, तीसे सुओ सीहरहो त्ति राया एसो पगासो विजाहरच कवट्टी धायैसंडे दीवे अवरविदेहे पुबिल्ले सीओदउत्तरओ य सुवग्गविजयम्मि खग्गपुरे अमियवाहणं अरहंतं वंदिय पडिनियत्तो । इहैंच से गतीपडिघाओ, दलूण य संकुद्धो ओयरिय विमाणाओ अमरिसेणं उक्खिविहि मं करग्गेहिं । (??) तहेव करेइ । उक्खिवमाणो य मए, दप्पोरुगिरिवियारणे एसो । vAmakareNa'kato, रसियं च महासरं णेणं ॥ तो ससुया भजा से विजाहरा य भीया मम सरणमुवगया । (??) पियमित्ताए य भणियं-को एस पुबे भवे आसि ? / मेहरहो कहेइ पुक्खरवरदीवड्डे भरहे वासे पुविल्ले संघपुरे नयरे रजगुत्तो नाम दुग्गयओ परिवसइ, भज्जा से संखिया । सो अण्णया सभजाओ संघगिरि गो। तत्थ सव्वगुत्तं साहुं vi26 जाहराणं धर्म कहेमाणं पासइ । ताणि वि धम्म सुणताणि तस्सोवएसेणं बत्तीसकल्लाणं गेण्हइ । doNNi'tirattAI बत्तीसं चउत्थयाणि उवासित्ता पारणए घितिवरं साहुं पडिलाहित्ता सव्वगुत्तसयासे दो विजणाई निक्ख्ण्ताई। रायपुत्तो आयंबिलवड्डमाणं तवं काउं वेलवणे अणसणेण कालगतो बंभलोए देवो जातो दुससागरोवमद्वितीओ । ततो चै ऊण माणसवेगाए गन्मम्मि सीहरहो नाम एस राया जातो विकतो । जा सा संखिया 20 पुवभजा सा एसा मयणवेगा, पुणो वि से सा भज्जा जाया ॥ 1य सेयमय zAM0 ॥ 2 देग्णा बुड्डक zAM0 ॥ 3 देग्सणविभूसि zA0 ॥ 4 संखुद्धो zAM0 विना ॥ 5देग्ता तदेग् ली 3 विना ॥ 6 देग्यगुत्तो u0 me0 ॥ 7 विक्खाओ zAM0 ॥ 20 Page #141 -------------------------------------------------------------------------- ________________ मेहरहभवसंबंधो] एगवीसैमो केउमतीलंभो । एवं पगयं सौं सीहरहो राया पणमिऊण मेहरहं रायं विमाणमारुहित्ता गओ सनयरं नयरतिलयं पुत्तं रजे अहिसिंचिऊण घणरहतित्थयरपायमूले रायडिं पयहिऊण निक्खतो, काउं तवं उदारं खीणे आउसेसम्मि परिनेव्वाणं गतो । मेहरहो वि उज्जाणसिरीमणुहवित्ता पुण्द्द्र्गिन्निम्तिग्तो। पारावय-भिडियाणं आगमणं अण्णया य मेहरहो उम्मुक्कभूसणा-'ऽहरणो पोसहसालाए पोसहजोग्गासणनिसण्णो सम्मत्तरयणमूलं, जगजीवहियं सिवालयं फलयं । राईणं परिकहेइ , दुक्खविमुक्खं तहिं धम्मं । / एयम्मि देसयाले, भीओ पारेवओ thrthreNto। पोसहसालमैगओ, 'रायं! सरणं ति सरणं' ति ॥ 10 'अभओत्ति भणइ राया, 'मा भाहि' त्ति भणिए हिओ अह सो। तस्स य अणुमग्गओ पत्तो, "मिडिओ सो वि मणुयभासी |nhylttho रायं भणइ-मुयाहि एयं पारेवयं, एस मम भक्खो । मेहरहेण भणियंन एस दायव्वो सरणागतो । 'भिडिएण भणियं-तरवर ! जै न देसि मे तं खुहिओ कं सरणमुवगच्छामि ? त्ति । मेहरहेण भणियं-जह जीवियं तुब्भं पियं निस्संसयं तहा 15 सबजीवाणं । भणियं च हंतूण पैरप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं, कएण नासेइ अप्पाणं । / दुक्खस्स उव्वियंतो, हंतूण परं करेइ पडियारं । पाविहिति पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥ एवं अणुसिट्ठो भिडिओ भणइ-कत्तो मे धम्ममणो भुक्खदुक्खद्दियस्स ? / मेहरहो भणइ-अण्णं मंसं अहं तुहं देमि भुक्खापडिघायं, विसज्ञेह पारेव्य्ण्। भिडिओ भणइ-नाहं सयं मयं मंसं खामि, फुरफुरेंतं सत्तं मारेउं मंसं अहं खामि । मेहरहेण भणियं-जत्तियं पारावओ तुलै तत्तियं मंसं मम सरीराओ गेण्हाहि । 'एवं हौ' त्ति भणई [भिद्दिओ]| भिडियवयणेण य राया पारेवयं तुलाए चडावेऊण बीयपासे निययं मंसं छेत्तूण च्द्दावेइ। 25 जह जह छुभेइ मंसं, तह तह पारावओ बहु तुलेइ। इय जाणिऊण राया, आरुहै सयं तुलाए उ ॥ 1 देग्यरं तिलयं उ 2 me0 विना ॥ 2 सहेण जोग्गा zAM0 ॥ 3 तिरिओ zAM0 / एवमग्रेऽपि ॥ 4 तिरिएण zAM0 ॥ 5 u0 me0 विनाऽन्यत्र-यं तहा पिया पाणा सव्व क 3 go0 / यं पिया सब्ब. खं0 vA0 / यं पियं सव्व ली 3 / देग्यं सव्व zAM0 ॥ 6 उक्तं च zAM0 ॥ 7 परे पादेग् shaaN0॥ 8 हुतरयं तदेग्शां0 ॥ 9 u0 me0 कसं0 विनाऽन्यत्र-णो भुक्खदुक्खाह[य]स्स ली 3 संसं0 / णो भुक्खदुक्खुद्दियस्स खं0 vA0 / देग्णो भुक्खुवुद्दियस्स mo0 go0 / देग्णो दुक्खद्दियस्त zAM0 ॥ 10 इ तीओ तिरियवय zAM0 ॥ 11 देघुं तुलै shaaN0॥ व. hiM043 20 Page #142 -------------------------------------------------------------------------- ________________ 5 338 वसुदेवहिंडीए हा ! ह ! त्ति नरवरिंदा !, कीस इमं साहसं ववसियं ? ति । उपाइयंखु एयं, न तुलै पारेवओ बहुयं ॥ ते एम्म देस -याले देवो दिवरूवधारी दरिसेइ अप्पाणं, भणइ - राय ! लाभा हु सुद्धा जं सि एवं दयावंतो । पूयं काउं खमावेत्ता गतो ॥ विम्हिया य रायाणो पारावय- भिडियए गयं दद्दूण पुच्छंति य-पुवभवे के एए आसि ? त्ति । अह जंपइ मेहरहो राया पारावय-भिडियाणं पुव्वभवो [ संतिजिणपुवभव कहाए इव जंबुद्दीवे दीवे एरवए वासे पउमिणिखेडे नयरे सायरदत्तो त्ति वाणियओ परिवसइ । तस्स विजयसेणा भज्जा, तीसे य धणो नंदणो य दो पुत्ता । ते अण्णया वव10 हरंता नागपुरं गया । संखनदीए तीरम्मि रयणनिमित्तेण तेसिं भंडणमुप्पण्णं । जुज्झता य पडिया दद्दे अगाहे । तत्थ मरिडं जाया इमे सउणा पारेवओ भिडिओ य । संवड्डिया संता दद्दू य परोपरं जाया वहुज्जयमती पुबवेरेण । एस सउणाणं पुत्रभवो भणिओ ॥ सुरूवजक्खसंबंध तप्पुव्वभवो य सुणेह देवस्स पुवभवं जं च इहागमणं च - जंबुद्दीवे पुत्रविदेहे सीयाए दाहिणे कूले 15 रमणिज्जे विजयवरे सुभाए नयरीए तत्थ त्थिमियसागरो नाम राया आसि । तस्स दुवे भज्जाओ अणुंधरी वसुंधरी य । 20 तस्साऽऽसि अहं putto, bhave cautthe io अईयम्मि । अपराजिओ ति नामं, बलदेवो अणुंधरीगभे ॥ बीओ य ममं भाया, वसुंधरी कुच्छिसंभवो आसि । नामेऽणतविरिओ, वासुदेवो महिड्डीओ ॥ तत्थास्स्सी पडिसत्तू, अम्हं विज्जाहरो उ दमियारी । सो अहिं उ वहिओ, कणयसिरीकारणा तैया ॥ 1 सोय संसारं बहुं भमिऊण इहेव भरहे अट्ठावयपद्ययस्स मूले निथडी नदीतीरम्मि सोमप्पहतावसस्स सुओ जातो, बालतवं काउं कालसंजुत्तो एसो सुरूवजक्खो जातो । 25 अहह्यं च निक्खित्तसत्तवेरो पोसहसालाए अच्छामि इहं एगग्गमणो । ईसाणिंदो य स - भामज्झगतो ममं गुणकित्तणं करेइ-को सक्का मेहरहं धम्माओ खोहेडं सईदएहिं पि देवेहिं ? / एस य सुरुवजक्खो अमरिसिओ ईसाणिंदवयणं सौं ममं खोहेउमणो एइ । पेच्छइ य इमे सउणे पुल्लियवेरसंजणियरोसे नभत्थे सगपुरिसयारजुत्ते धावंते । एए य जक्खो दोणि वि सडणे अणुपविसिउं मणुयभासी ममं खोहेउमणो कासि इमं च एयारिसं । संपयं अचएंतो 30 खोहेउं भग्गपइण्णो उवसंतो ममं खामेडं गतो । 1 सुभगाए zAM0 ॥ Page #143 -------------------------------------------------------------------------- ________________ मेहरहभव संबंधो ] रातस्मो के मतीलंभो । उणा व ते विमुक्कवेरा सरिऊण पुबजाईओ । भत्तपरिण्णं काउं, जाया देवा भवणवासी ॥ मेहर हो वि राया तं पोसहं पारेत्ता जहिच्छिए भोए भुंजइ । अण्णा कयाई परिवमाणसंवेओ अट्टमभत्तं परिगिव्हिऊणं दाऊणं उरं परीसहाणं डिमंठितो । ईसाणिंदो य तं दद्दण करयलकथंजलिउडो पणामं करेइ, नमो भयवओ' 5 त्ति । देवीओ वि तं भणंति-कस्स ते एस पणामो कओ ? ति । एसो तिलोयसुंदरि !, मेहरहो नाम राया भविस्संजिणो । पडिमं ठितो महप्पा, तस्स कओ मे पणिवाओ ॥ नए सत्ता सदा देवा खोहेडं सीलवएसु । सुरूवा देवी ऐरूवा य अमरिसियाओ मेहरहं खोहणमतीओ दिखाई उत्तरवेउवियाई रुवाई विउविऊणाऽऽगयाओ । मेहरहस्स 10 मयण सरदीवणकरे रयणी सवं अणुलोमे उवसग्गे काउं खोभेउमचाएमाणीओ पभायकाले थोऊण नमिऊणं च गयाओ । मेहरहो वि सूरे उग्गए पडिमा पोसहं पारडं जहिच्छिए भोए भुंजइ । मेहरहस् य तं हूण सद्धा-संवेगं पियमित्ता य देवी संवेगसमुज्जया जाया । अण्णया घणरह तित्थयरागमणं सोऊणं तत्थ दो वि जणा णिग्गया वंदगा । भयवओ वयणं सोऊणं जायसंवेगो 15 मेहरहो दढरहस्स रज्जं देइ । तेण य णिच्छियं । ततो अहिसिंचिऊण रज्जम्मि सुयं मेहसेणं सविहवेणं रहसेणं च कुमारं दढरहपुत्तं जुयरायं I सीलबयसंजुत्तो, अहियं विवडूमाणवेरग्गो । मोक्खसुह महिलसंतो, दढ (ग्रन्थाग्रम् - 9600) रहसहिओ ततो धीरो ॥ चहिं सहस्सेहिं समं, राईणं सत्तर्हि सुयसएहिं । 20 निक्खतो खायजसो, छेत्तणं मोहजालं ति ॥ ततो सो निरावयक्खो, नियगदेहे वि धिति- बलसमग्गो । 339 समिती - समाहिबहुलो, चरै तवं उग्गयं धीरो ॥ उत्तमतव संजुत्तो, विहरंतो तत्थ तित्थयरनामं । वीसाए ठाणाणं, अण्णय एहिं बंघित्ता ॥ एगं च सयसहस्सं, पुवाणं सो करेइ सामण्णं । एक्कारसंगधारी, सीहनिकीलियं तवं काउं ॥ तो दढरहेण सहिओ, अंबरतिलयं गिरिं समारुहियं । भत्तं पञ्चकखाती, धितिनिञ्चलबद्धकच्छाओ ॥ थोवावसेसकम्मो, कालं काउं समाहिसंजुत्तो । दढरहसहिओ जातो, देवो सबट्टसिद्धमि ॥ 1 इजिणो उ 2 me0 विना ॥ 2 सक्का sadeg zAM0 ॥ 25 30 Page #144 -------------------------------------------------------------------------- ________________ 340 वसुदेवहिंडीए [संतिजिण संतिजिणचरियं तत्थ य सुरलोए विमाणकोससारभूओ सबसिद्धियाणं पि परमतव-नियमनिरयाणं दुल्लहतरे व्व रूव-पासाय-विसयसुहसंपगाढे (?) अहमिंदत्तमणुहविऊण तेत्तीसं सागरोवमाई मेहरहदेवो चइऊण इहेव भरहे कुरुजणवए हथिणारे नयरे विस्ससेणो राया, तस्स 5 देवी ऐरा णाम । ततो तीए सुहसयणगयाए चोदससुमिणदंसणे सुमणाए कुञ्छिसि उव्व्न्न्न्नो। पुबउप्पण्णं च तम्मि विसए दारुणमसिवं कयादरेण वि सएण (राएण) ण त्तिण्णं णिवारेउं । तित्थयरे गन्भे य वट्टमाणे पसंतं । ततो निरुवसग्गा आणंदिया पया । ततो भयवं नवसु मासेसु अईएसु अट्टमेसु राइंदिएसु जिट्टकिण्हतेरसीपक्खणं भरणिजोएणं जातो। दिसाकुमारीहि य से पसण्णमणसाहिं कयं जाय्क्म्म्। सतकौणा य समतिरुयिय10 विउरुब्बियपंचरूविणा मेरुसिहरे ऐपंडुकंवलसिलाए चउविदेवसहिएहिं जहाविहिं तित्थयराभिसेएण अभिसित्तो, पिउभवणे य रयणवासं वरिसिऊण न्निक्खित्तो। गया देवा नियहाणाणि । अम्मा-पिऊहिं से परितु हिं असिवोपसमगुणं चिंतेऊण कयं नामं संति त्ति । सुहेण य देवपरिग्गहिओ वड्डइ सबसुकयपइयत्तदुक्कतेयरपडिरूवसाइसयदेहबद्धो, सारयपडिपुण्णचंदसोमयरवयणचंदो, ऐरुग्गयसिसिरकालसूरोव्व तेयजुत्तो पीइजणणो जणस्स, 15 pariosavittharaMta'cchikamalamAlApIlaNavArarahiyacirakAlapecchaNijjo (?), नदणवण-मल यसमुन्भूयकुसुमामोयसुहगंधवाहणर्घाणामयपसादजणणणीहारसुरहिगंधी, पहाणपयपसूयपगरणिकरग्गहियवणलच्छी, बलवगमिगरायसिक्खाणक्खम-लक्खणसत्थाणुकूलसच्छंदललियगमणो, सुरदुंदुहि-सलिलगुरुवारिधरणिणयहिययहरमहुरवाणी, विसुद्धणाणरयणपयासियसुनिउणसत्थनिच्छयविदू, उत्तमसंघयणो, महासत्तो, अणंतविरिओ, दाया, सरण्णो, 20 दयावरो, वेरुलियमणिनिरुवलेवो, देविंदेहिं वि य से कयायरेहिं गुणसायरपारं न सका गंतुं, किमंग पुण पिहुजणेण ? / / ___ ततो सो जोव्वणं पत्तो पणुवीस वाससहस्साणि कुमारकालं गमेइ । वीससेणेण य रण्णा सयं रायाहिसेएण अहिसित्तो । तस्स य जसमती नाम अग्गमहिसी । दढरहदेवो य चुओ समाणो तीसे गन्भे उववण्णो जाओ चक्काउहो नाम कुमारो । सो वि य पस25 स्थलक्खणोपचियसबंगो सुरकुमारो विव रूवस्सी सुहंसुहेण परिवठ्ठति । संतिसामिस्स पणुवीसं वाससहस्साणि म्ण्द्द्लिय्कालो। अण्णया य से आउघरे चक्करयणं समुप्पण्णं । तस्स य श्ण कया पूया । ततो चक्करयणदेसियमग्गो, दक्खिणावरदक्खिणेण भरहमभिजिणमाणो, मागह-वरदाम-पभासतिस्थकुमारेहिं पयत्तेहिं सम्माणिओ, सिंधुदेवीए कयपत्थाणो, वेयड्ढकुमारदेवकयपणिवाओ, 10o भवसिद्धि zAM0 ॥ 2 रे व रुव्वदादाविसय zAM0 ॥ 3 देग्पव्वत्तदुक्खंतेउरपरिरूव shaaN0॥ 4 देग्लपत्थणि shaaN0॥ 5 देग्सुब्भिगंदेग् shaaN0॥ 6 घणोगयपसादंज zAM0 ॥ 7 पणहाणयपय कसं0 zAM0 विना ॥8ह्ण् जिण ली 3 ॥ Page #145 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसैमो के मतीलंभो । 341 तिमिसगुहाओ य महाणुभावयाए रयणपरिग्गहिओ कसिणजलदावलिगिलिओ विव मियंको विणिग्गओ य गओ कमेणं चुल्लहिमवंतं वासहरपवयं । तण्णिवासिणा य देवेण पणएण 'अहं' देव! तुझं आणाविधेओ' त्ति पूजिओ । ततो उसहकूडपबयं निययनामचिंधं काऊणं, विज्जाहरेहिं सरणागएहिं पूइओ, गंगादेवीए कओपत्थाणो, खंडगपवायगुहाए वेड्डूपवयमभिलंघैत्ता, णिहीहिं नवहिं सबेहिं पूइओ महया इड्डीए गयपुरं गतो 5 पविट्ठो । णिरीतिगं णिरुवसग्गं सयलं भरहवासं पालैत्ता पणुवीसं वाससहस्साइं गमेइ । आसघर गएणय कओ संकप्पो संतिसामिणा निक्खमिडं । लोयंतिया य देवा उवट्टिया बौं । ते पसत्थाहिं भारहीहिं अभिनंदति । ततो भयवं संवच्छरं कयवित्तविउस्सग्गो चक्काउहं निययपुत्तं रज्जे अहिसिंचिऊण जेट्ठकण्हचौदसीपक्खे छट्ठेणं भत्तेणं देवेहिं चउविहिं महीयमाणो सवट्ठसिद्धाए सिबियाए देवसहस्तवाहिणीए सहसंबवणे एगं देव - 10 दूसं देवदिण्णमायाय निक्खंतो रायसहस्सेण समं । चउनाणी सोलस मासे विहरिऊण तमेव सहसंबवणमागतो दिवच्छस्स पायवस्स अहे एगंतवियकमविचारिं ज्झाणमैकंत सुक्कतियभायमभिमुहस्स पक्खीणमोहावरणंतरायस्स केवलनाण-दंसणं समुपणं । ततो देवा भवण-विमाणाधिपयओ गंधोदय- कुसुमवरिसं च वासमाणा उवागया वंदिऊण भयवंतं परमसुमणसा संट्ठिया । वणयरेहिं य समंततो देवलोयभूयं कथं जोयणप्पमाणं 115 ततो हरिसवसवियसियनयणेहिं वेमाणिय- जोईसिय-भवणवईहिं रयण-कणय-रययमया पायारा खणेण निम्मिया मणि - कणय - रयणकविसीसगोवसोहिया । तेसिं च पत्तेयं पत्तेयं चत्तारि दुवाराणि रययगिरिसिहरसरिसाईं । जत्थ य अरहा वियसियमुहो जगगुरू संठिओ । नंदिवच्छपायवो सो वि दिव्वपहावेण जइयचक्खुरमणेण कप्परुक्खसा रिक्खरू विणा रत्तासोगेण समोच्छण्णो । तण्णिस्सियं च सीहासण मागास फलिहमयं सपायवीढं देवाण विम्ह - 20 यजणणं । उवरिं गगणदेसमंडणं सयलचंद पडिबिंबभूयं छत्ताइछत्तं । भवियैजणबोहण हेडं च भयवं पुरच्छाभिमुहो सण्णिसण्णो । ठिया य जक्खा cAmarukkheva'kkhittA / पुरओ य तित्थयरपायमूले कणयमयसहस्सपत्तपइट्ठियं तरुणरविमंडलनिभं धम्मचक्कं । दिसामुहाणि य एहिं सोहियाणि । तुट्ठेहिं से देवेहिं पहयाओ दुंदुहीओ । दंसिया नट्टविहीओ नट्टि - याहिं । गीयं गंधव्वेहिं । मुक्का सीहनाया भूएहिं, कुसुमाणि जंभएहिं । थुयं सिद्धचार - 25 हिं । ततो य पयक्खिणीकाऊण कयपणिवायाओ वेमाणियदेवीओ भविस्ससाहुद्वाणस्स दक्खिण दक्खिणपुवेणं संट्ठियाओ । भविस्ससाहुणिगणस्स य पच्छिमेणं भवणाहिववणयर- जोइसियदेवीओ दाहिणपञ्चच्छिमेण भयवओ ठितीयाओ । पञ्चच्छिमेण दुवारौत्तरेण भवणवई जोइसिया वंतरा य देवा । वेमाणिया देवा उत्तरदुवारेण । पुरच्छिण मणुया मणुस्सीओ य । 1 30 1 'क्वातिअज्झाणमभि0 zAM0 विना ॥ 2 जणवयच zAM0 ॥ 3 'डलं सयलं चंद्रबिंबभूयं zAM0 विना ॥ 4 'वियाण bo0 क 3 go0 ॥ 5 सोभणियाण zAM0 ॥ Page #146 -------------------------------------------------------------------------- ________________ 342 [ संतिजिण चक्काउहो य राया देवागमणसूइयं सामिकेवलनाणुप्पयामहिमं दद्धुं सपरिवारो निम्तो [* चरितमोहक्खयसमए *] तित्थयरं परमसंविग्गो नमिऊण आसीणो । देव- मणुयपरिसा मज्झगओ य भयवं बितिओ विव सरदो आसी सचंदो सियायवत्तेण, सहंस इव चामरा संपाएहिं, सकमल इव देवसुंदरीवयणकमलेहिं, गयकुलासण्णकुसु5 मियसेववण इव सुरा - 'सुरेहिं, पसण्णसलिलासय इव चारणसमणोवगमेहिं, विज्जुलयालंकियधर्वलबलाहगपंतिपरिक्खित्त इव समूसितविविधयपंतीहिं, फलभारगरुयसालिवप्पमुग्ग इव विणयपणयमणुस्सर्वदेहिं । वसुदेवहिंडीए ततो संतिसामी तित्थयरनामवेदसमए तीसे परिसाए धम्मं सैवणामयपिसियाय परममहुरेण जोयणणीहारिणा कण्णवंताणं सत्ताणं सभासापरिणामिणा सरेण पकहिओ 10 जदत्थि लोगे तं सर्व-अजीवा जीवा य । तत्थ अजीवा चउबिहा -- धम्मत्थिकाओ अहम्मत्थिकाओ आगासत्थिकाओ पोग्गलत्थिकाओ । पोग्गला पुण रूविणो, सेसास्रूविणो । धम्माऽधम्मा-'ऽगासा जहक्कमुद्दिट्ठा जीव-पोग्गलाणं गती-ठिती-ओगाहणाओ य उवयरेंति । पोग्गला जीवाणं सरीर-करण- जोगा-'ऽणुपाणुनिवित्ती । जीवा दुविहा--- संसारी सिद्धाय । तत्थ सिद्धा परिणेबुयकज्जा । संसारिणो दुविहा- भविया अहविया य । ते अणाइकम्म15 संबंधा य भवजोग्गजा । मोहजणियं क्रम्मं सरीर-पोग्गलपाओग्गगहणं । तहा सयंकेय सुहाऽसुहोदएणं संसारो दुक्खबहुलो । भवियाणं पुग लद्धी पडुच परिणामेण लेसाविसुद्ध ए कम्मट्ठतिहाणीय वट्टमाणाणं भूइट्ठदंसणमोहखओवसमेण केवलिपणीयं धम्मं सोऊण अदिमरणाणं पिय अभयघोसो परं आणंदो होइ । ततो महादरिद्द इव निरवदुयं निहिं दुहुं जिणभासियसंग हे कयप्पसंगा जायसंवेगा [ चरित्तमोहक्खयसमए ] चरितं 20 पडिवज्जंति अभयं कंतारविप्पणट्ठा इव महासत्थं । समितीसु य इरिया -भासेसणा-'ऽदाणनिक्खेव विही-उस्सग्गाभिहाणासु समिया मण-वाय - कायगुत्ता तवेण बज्झ-'ब्यंतरेण घाइयघाइकम्मा केवलिणो भवित्ता विहुयरया नेवार्णेमुवगच्छंति । जे पुण सावसेसकम्मा देसरिया ते देव- मणुस्सपरंपराणुभविणो परित्तेण कालेण सिद्धिवसहिसाहीणा भवंति । जे जिणसासणपरम्मुहा असंवरियास्स्सवदुवारा विसयसुहपरायणा कसायविसपरिगया ते 25 पावकम्मबहुलयाए नरय- तिरिय- माणुसेसु विविहाणि दुक्खाणि दुप्पडियाराणि दुण्णित्थ 1 रायकुलासपण कुसुमियासववण u0 me0 ॥ विना ॥ 4देग् समग्ग zAM0 ॥ 5 समणा zAM0 ॥ zAM0 ॥ 8 ण गाहग पकहि0 zAM0 विना । 9 लगहणं zAM0 ॥ 11 zAM0 विनाऽन्यत्र - 'कडासु' ली 3 mo0 गो 3 / 'कडसुदेग् कसं0 संसं0 u0 me0 ॥ 12 2 वायवत्तपरि zAM0 ॥ 3 देग्तिपत्तपरि0 u0 me0 6 'वासासि zAM0 विना ॥ 7 कण्णमयाणं सन्नीणं सभा हवं जीवा अजी zAM0 विना ॥ / 10 यं संबंधं सरीरपोग्ग अद्दिट्ठदेग् saM0 उ 2 me0विना ॥ 13 ली 3 कसं0 चत्तारि pa0 zAM0 ॥ / 14 'णमणुग zAM0 ॥ 15 संसं0 u0 me0 विनाऽन्यत्र - चत्तारितं mo0 गो 3 / इयभावा ते zAM0 ॥ * कोष्ठकान्तर्गतोऽयं पाठः लेखकप्रमादात् 342 पत्र 2 पंक्तिमध्ये प्रविष्टः स चाऽत्रैव सङ्गच्छते । सर्वेष्वप्यादर्शष्वयं पाठस्तत्रैवेक्ष्यते नाऽत्रेति ॥ Page #147 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसैमो के उमतीलंभो । 343 रिज्जाणि दीहकालवण्णणिज्जदहार्णिमणुहवमाणा चिरं किलिस्संति । तत्थ य जे अभविया ते उलूपक्खिणो विव सूरुग्गमस्स, कंकडुग इव पागस्स, सक्कराबहुलगा इव पुढवीपदेसा घडभावस्स, अओग्गा मोक्खमग्गस्स त्ति अपज्जवसियेसंसारा । एवं वित्थरेण बहुपज्जायं च ( मन्थानम् - 9700) कहियं । भयवओ य पणया परिसा 'नमो भयवओ सुभासियं' ति । एत्यंतरे चक्काउहो राया तित्थयरवयणाइसयसंबोहिओ जायतिवसंवेगो परिभोग- 5 मिलाणमिव मालं रायविभूइं अवैज्झिऊण निरविक्खो निक्खंतो बहुपरिवारो, तत्थेव समोसरणे ठविओ पढमगणहरो । इंदेहिं य से परमाणंदिएहिं वियसियनयणारविंदेहिं कया महिमा । लोयगुरुं पयक्खिणेऊण गया सयाणि ठाणाणि देवा मणुया य । भवियकुमुदागरबोहणं च कुणमाणो जिणचंदो जओ जओ विहरै तओ तओ जोयणपणुवीस जाव बहुसमा पायचारक्खमा दिवसुरहिगंधोदयाहिसित्ता बेंटट्ठाइसवण्णपुरकावगार- 10 सिहरा भूमीभागा भवंति । सबौयकुसुम - फलसिरिसमुदओववेया पादवा निरुवसग्गा धम्मकज्जसाहणुज्जया पमुदिया पयाओ । नियत्तवेरा- मरिसाओ सुहाहिगम्मा दाण-दयावरा रायाणो केसिंचि विसज्जियरज्जकज्जा पवज्जमब्भुवगया । नरिंद- रायसुया इब्भा य परिचत्तरिद्धिविसेसा तित्थयरपायमूले समल्लीणा संजमं पडिवण्णा । माहणा वैस्सा य इत्थीओ य तहाविहाओ विहवे मोत्तूण विसयसुहनिरवकखाओ निक्खता सामण्णे एयंति । केइ पुण 15 असत्ता सामण्णमणुपालेडं गिहिधम्मं पडिवण्णा तवज्जया विहरंति । सामिणो य चक्का उहप्पमुहा छत्तीसं गणहरा सुयणिहओ सबलद्धिसंपण्णा । एवं संखा जिणस्स समणाणं बासट्ठिसहस्साणि, अज्जाणं एगट्ठिसहस्साणि छ सयाणि, सावगपरिमाणं बेसयसहस्साणि चत्तालीसं च सहस्साणि, सावियाणं तिण्णि सयसहस्साणि नव य सहस्साणि । भयवं चत्तालीसं धणूणि ऊसिओ । सोलसमासूणगाणि पणुवीसं वाससहस्साणि जगमु - 20 जोवेऊणं विज्जाहर- चारणसेविए सम्मेयसेलसिहरे मासिएणं भत्तेण जेट्ठामूलबहुलपक्खे तेरसीए भरणिजोगमुवगए चंदे नवहिं य अणगारसएहिं समगं पायोवगमणमुवगतो । देवा जिणभत्तीए लोगट्ठितिसमागयाओ । संतिसामि विधूयकम्मो सह तेहिं मुणीहिं परिनेव्वुओ । सुरा - सुरेहिं य से विहीए कओ सरीरसक्कारो, जहागयं च पडिगता जिणगुणाणुरता । ततो चक्काउहो महेसी सगणो विसुद्ध निरामयो विहरमाणो जणस्स संसयतिमिराणि 25 जिणवई विव सोहेमाणो सरयससिपायधवलेण जसेण तिहुयणमणुलिहतो बहूणि वासाणि विहरिऊण मोहावरणंतरायक्खए केवली जाओ । तियसपैपरिवंदियपयकमलो य कमेण इमी परमपवित्ताए सिलाए वीयरागसमणवंदपवुइडो निट्टियकम्मंसो सिद्धो । सुरेहिं भत्तीवसमाग एहिं सायरेहिं कया परिनिवाणमहिमा । तप्पभितिं च संतिस्स अरहओ बत्तीसाए पुरिसजुगेहिं निरंतरं सिज्झमाणेहिं इमीए चक्काउहमहामुणीचलणपंकयंकाए सिलाए 30 संखित्तपज्जवाणं संखेजाओ कोडीओ रिसीणं सिद्धाओ ॥ 1 देग्णि aNu0 zAM0 ॥ 2 व्यंसंपरा उ 2 me0 विना ॥ 3 तपत्तपजवसाणं saM0 zAM0 ॥ Page #148 -------------------------------------------------------------------------- ________________ 344 वसुदेवहिंडीए [कुंथुसामिकुंथुसामिचरियं ___ गए य अद्धपलिओवमम्मि तेणं कालेणं कुंथू अरहा जंबुद्दीवयपोक्खलावैविजए विउलं रजसमुदयं विसज्जेऊणं निरवज पव्वज्जमब्भुवगम्म बहूणि पुव्वसयसहस्साणि तवं चरिऊण एक्कारसंगवी विगयपावकलिमलो संगहियतित्थयरनाममहारयणो तेत्तीसं सागरोव5 माणि सबट्ठसिद्धे महाविमाणे निरुवमं सुहमणुहविऊण चुओ हत्थिणाउरे दाण-दयासूरस्स सूरस्स रण्णो सिरीए देवीए महासुमिणदंसणणंदियहिययाए कुच्छिसि उववण्णो । बहुलजोगमुवागए य ताराहिवे पुण्णे पसवणसमए जातो । दिसादेवयाहिं तुट्ठाहिं कयजायकम्मो मघवया हरिसिएणं मंदरालंकारभूओ य ऐपंडुकंबलसिलाए तक्खणमेव चूला समाणीय सुरीसरसएण(?)तित्थयराहिसेएण अहिसित्तो जम्मणभवणे य साह्रिओ। 10जम्हा य भयवओ जणणीए गब्भगए सामिम्मि रयणचित्तो य थूभो सुमिणे दिट्ठो कुत्ति भूमि तिं कुंथु त्ति से कयं नाम्ण्। __देवपरिग्गहियस्स परिवड्डमाणस्स मेहमुक्को सकलो विय मियंको मुहपउमसोम्मयापरिहीयमाणो ससंको इव आसि, भमरसंपउत्ताणि वि सियसहसपत्ताणि नयणजुयलसोहोभामियाणि लज्जियाणि विव निसासु मिलायंति य, सिरिवच्छच्छविच्छलेणेव से लच्छि सुवि15त्थया वच्छत्थलमल्लीणा (??) भूया णभोगपरिभोगाउवमाणकलं लंघेज्ज(ज)ति, उज्जया असोयपल्लवा~ य से करसोगमल्लवायकेसकरसोगुमलीणयंति सोहिया सहस्सनयणाउहं पि गुणेहिं वैझं मज्झस्स त्ति उझणीयमिव जायं कडिसनामस्से तुरंगा आकिण्णा विय अओग त्ति अवकिण्णा (??) ऊरुजुयलस्स आगारमणुकरेंति त्ति पसत्था हत्थिहत्था, कुरुविंदव त्ताणि जंघाणं ण सत्ता पावित्रं ति परिचत्ताणि कच्छभवणाणच्छायाकढिणमुच्छाहंति (?), 20विच्छदाणजलाविलकपोला वि गजा सललियाए गतीए कलमपावमाणा विलिया भवंति, सलिलभारवामणा य बलाहगा सरस्स से गंभीरतं महुरत्तं च विलंबइउमसमत्था सीदति । एवं च से सुर-मणुयविम्हियगुणिजमाणगुणगणस्स गतो कुमारवासो तेवीसं वाससहस्साणि अद्धट्ठमाणि य सयाणि, तओ सुरेण रण्णा सयं सूरप्पभाणुलित्तपुंडरियलोयणो पढमपयावई विव उसभो पयाहिओ रायाभिसेएणं अहिसित्तो। पागसासणपूइयपायपंकओ 25 पंकयरयरासिपहकरकंचणसरिच्छदेहच्छवी निखिलं रज पसासेमाणो जणलोयणकुमुय सरयचंदो चंदमऊहावदाय-साइसय-भवियपरितोसजणगचरिओ य दिवसमिव गमेइ तेवीसं वाससहस्साणि अद्धट्ठमाणि य वाससयाणि । 1देग्लामग्गे सुरी zAM0 ॥ 2 त्ति अकुंथु ति कुंथु त्ति से zA0 ॥ 3 देघयंको मुहपौ क 3 go0 ॥ 4 देग्णि व सयसह zAM0 विना ॥ 5 देग्या विदेग् ली 3 ॥ 6 देग्णकालं लज्जेज त्ति उजलासो zAM0 ॥ 7देग्वा सो करसोगमलीणयंगी सोभिया सुयणयजुयं पगुणेहिं zAM0 ॥ 8 बझं क 3 गो 3 ॥ 9 ज्झयणयदेग् zAM0 ॥ 10 देग्स्स चुयगा अकिण्णा वियोगतिणविवेकिणोरुजु zAM0 ॥ 11 देग्स्था अहिसित्तो कुरु कसं0 me0 / त्था अहित्तो कुरुदेग् u0 ॥ 12 रुविद्दवित्तोरुजंघा zAM0 ॥ 13 कत्थभवत्थायाकढि zAM0 ॥ 14 degDhAdANaM jadeg zAM0 विना । / 15 देग्लावित्तघोलविव जा सलिलया गतीए कमलपावमला विलया भवंति सिरिभारवापला य बलाहगा zAM0 ॥ 16 महुत्तरं विलं विभयामसमत्था दीसंति zAM0 ॥ Page #149 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसैमो के उमतीलंभो । 345 आउरे य से ऽवीयमिव सूरमंडलं पभासकरं चक्करयणं समुत्पण्णं । कया पूजा 'जी' ति रयणस्स । तमणुवत्तमाणो य लवणसागर - चुलहिमवंत परिगयं भारहं वासं सविज्जाहरं पि सज्ज्ञेऊणं सुरवैविम्हयजणणीए विभूईए गयपुर मणुपविट्ठो । संखाईयपुत्रपुरिसपरंपरागयं चोइसरयणालंकारधारिणीं रायसिरीं चारित्तमोहक्खयमुवेक्खमाणो परिपालेमाणो पणयपत्थिवसहस्समौडमणि किरणरंजियपायवीढो तेवीसं वाससहस्साणि अद्धट्ठ- 6 माणि य वासस्याणि चक्कवट्टिभोए भुंजमाणो विहरै । कयाई च आयंसघरमणुपविट्ठो अणिच्चयं चिंतेमाणो रिद्धीणं पसत्यपरिणामवत्तणीय माणो लोगंतिएहिं सारस्सयमाईहिं बोहिओ - सामि ! तुब्भं विदिता संसारगती मोक्खमग्गो य, भविबोहणाय कीर निक्खमणतत्ती, तर तवोवदेससंसिओ संसार महण्णवं समणवर्णियसत्थो । एवमादीहिं वयणेहिं अभिनंदिऊण गया अदरिसणं सुरा । 10 भयवं च कुंथू दाणफलनिरभिलासो वि 'एस पहाणपुरिस से विओ मग्गो, उज्झणीयं वित्तं ति एएण मुद्देणं' ति किमिच्छयदाणसुमणं च वरिसं जणं काऊण कत्तियाजोगमुव गए मियंके विजयाए सिबिगाए तिहुयणविभूतीए इहसमागयपरितुट्टसहस्सनयणोपणीयाये कयमंगलो य देवेहिं नरवईहि य वुग्भमाणो, जणसेयच्छिविच्छिप्पमाणलच्छि समुदओ, jaMbhagagaNamu'ditamukkapaMcavaNNovaveyasurahitarukusumavariso, सुरकिंकर पहकर - तुरिय गीय- वाइयमीससद्दा- 15 णुबज्झमाणो, 'अहो ! असंगो एरिसीए सुराण विन्हयकरीए रायसिरीए' त्ति चारणेहिं कयंजली हिं थुवमाणो पत्तो सहसंबवणं । सिद्धाण य कयपणामो पवइओ । तस्स परिच्चायविम्हियाणं सहस्सं खत्तियाणं अणुपवैयं । ततो भगवं कुंथू चउनाणी सोलस मासे विहरिऊण पारणासु उववासाणं दायगजणस्स सुहारानिवाहिं हिय्याणि पसाएमाणो सारयससी व कुमुदाणि पुणो सहसंबवणे दुमसं 20 डतिलयस्स तिलयतरुस्स अहे संहिओ । उत्तमाहिं खंति - मद्दव 'ज्जव-विमुक्त्तीहि य से अपाणं भावेमाणस्स विगयमोहा - 'ऽवरण विग्घस्स केवलनाण- दंसणं समुप्पण्णं । तम्मि चेव समए देवा दाणवा य महेउ परमगुरुं तित्थयरं उवगया । विणयपणयसि - रेहिं पढममेव गंधसलिलावसित्ता कथा समोसरणभूमी बेंटपयट्ठाणपंचवण्णयजल-थलयसंभवसुगंध पुप्फाकारसिरी । कताणि य णेहिं कालायरुधूवदुद्दिणाणि दिसामुहाणि । तओ 25 माणातिदसपतिणो सपरिवारा कथंजली पयक्खिणीकाऊण जहारिहेसु द्वाणेसु संट्ठिया । रा वि तेणेव कमेण भयवओ वैयणामयं सुणमाणा । ततो जिणो पकहिओ सेवण-मणग्गाहिणा सरेण छज्जीवकाए सपज्जवे अजीवै । अरूवीजीवाणं पुण राग-दोस हेडगं कम्मपोग्गलग्रहणं अगणीपरिणामियाण वा अयगोलाण तोयग्ग्रहणं । कम्मेण य उदयपत्तेण जम्म-जरा-मरण-रोग-सोगबहुलो संसारो पैभओ । 30 1 वितीय zAM0 ॥ 2 सत्थवि zAM0 ॥ 3 'कारहरीसिकया णयणाहिं कालागरुधूमदु zAM0 ॥ 4 वायामयं zAM0 ॥ 5 समण zAM0 ॥ 6 वे rU0 zAM0 ॥ 7 लाणं पोग्गलग्ग zAM0 ॥ va0 hiM0 44 Page #150 -------------------------------------------------------------------------- ________________ 346 वसुदेवहिंडीए [अरजिणपसत्थपरिणामकयस्स य जिणदेसियमग्गरइणो नाणाभिगमे कयपयत्तस्स विसुज्झमाणचरित्तस्स पिहियासवस्स नवस्स कम्मरस उवचओ न भवै । पुवसंचियस्स बज्झ-'भंतरतवसा खयो । ततो विधुतरय-मलस्स परमपदपैहाणा भवंति-त्ति वित्थरेण य कहिए अरहया विगयसंसया परिसा 'सुभासियं' ति पणया सिरेहिं । जायतिवसंवेगो य सयंभू 5 खत्तिओ रजं तणमिव विछुभित्ता pavaio, Thavio ya पढमगणहरो । पूइओ सुरेहिं । गया देवा मणुया य तित्थयररिद्धिविम्हिया सयाणि हाणाणि । मुपमुहाणि य कुंथुसामिस्स सीसाणं स ट्ठिसहस्साणि । अजाणं रक्खियपमुहाणि सट्ठिसहस्साणि अट्ठ सयाणि । एगं च सयसहस्सं एगूणणउइं च सहस्साणि सावगाणं । तिन्नि य सयसहस्साणि एगासीतिं च सहस्सा सावियाणं । 10 ततो भयवं निरुव(ग्रन्थाग्रम्-9800)सग्गं विहरमाणो तेवीसं च वाससहस्साणि अट्ठमाणि य वाससयाणि भवियजणबोहणुजयो विहरिऊणं निरुवसग्गं सम्मेयसेलसिहरे मासिएणं भत्तेणं कत्तियाजोगमुवगए य ससंके सिद्धावासमुवगओ । देवेहिं कया परिनेवाणमहिमा । भयवओ य कुंथुस्स तित्थे अट्ठावीसाय पुरिसजुगेहिं अंतगडभूमीय इमीए चक्काउहमहरिसीकयाणुग्गहाए सिलाए संखेज्जाओ कोडीओ समणाणं विमुकजाइ15 जरा-मरणाणं सिद्धाओ । / अरजिणचरियं पलिओवमचउब्भागपमाणे काले वैकंते अरो य अरहा पुचविदेहे मंगलावई विजए महामंडलियरज पयहिऊण समणो जातो, एक्कारसंगवी बहुईओ वासकोडीओ तव-संज मसंपउत्तो समन्जिय तित्थयरनाम-गोयं सबट्ठसिद्धे महाविमाणे परमविसयसुहमणु - 20 जिऊण तेत्तीसं सायरोवमाइं चुओ इहेव भरहे हथिणारे पणयजणसुदंसणस्स विसुद्ध सम्मदंसणस्स सुदंसणस्स रणो अग्गमहिसीए तित्थयरवाणीए विव वयणिज्जविवजियाए चंदप्पहा इव विमलसहावाए सुहुयहुयासणतेयंसिणीए देवीण विम्हयजणणरूवसमुदया देवी नाम । तीसे गन्भे उववण्णो महापुरिससंभवायसूयकसुविणदसणाय । रेवतीजोगमुवगए ताराहिवे णवसु य मासेसु अतीतेसु दसमे पत्ते जीवे पुव दिसावयणे मंड25 णत्थमिव संठिए जीवगहिए जातो । ततो दिसादेवयाहिं य पहढहिययाहिं कयजाय. कम्मो सुराहि वेहिं मणोरमस्स गिरिराइणो सिहरे तित्थयराहिसेएण अहिसित्तो । साहरिओ य जम्मभवणं सहस्सनिहीय । कयं च से नामं 'गभगए जणणीए अरो रयणमओ सुमिणे दिट्ठो' त्ति अरो। भयवं देवयापरिग्गहिओ य वदिओ दीसए य जणेण परितोसुवेल्लमाणणयणेण, गय30 घणगहणाधसयलसोमयरवयणचंदो, सुमरिउं व पडिबुद्धो सहभमरसहस्सपत्तोपमाणनेत्तो, 1 सयंभुपमुहसिस्साणं सहिसहस्साणि अट्ठ सयाणि एगवीससहस्सं एगणनौयं च सयसहस्साणि सावगाणि एगासीइं च सहस्सा । ततो भगवं shaaN0॥2 ली 3 विनाऽन्यत्र-गपहाणेण का क 3 गो 3 u0 me0 गपमेणेण का shaaN0॥3degto adeg lI 3 ka. u 2 me0||4degddho sahassadeg u2 me0 vinaa|| Page #151 -------------------------------------------------------------------------- ________________ चरियं ] एगवीसैमो केउम्तील्ण्भो। मुहपंकयसोभकराणुग्गयपसत्थनासो, विहुमदुमपल्लवाधरो, कुंदमौलसण्णिभसणिद्धदसणो, सिरिवच्छोच्छन्नविउलवच्छो, भुयंगभोगोपमाणबाहू, bAlAnilavaliyakamalakomalasuhalehAlaMkiya'ggahattho, सुरवैपहरणसरिच्छमझो, सररुहमौलायमाणगंभीरनाहिकोसो, संगयपासोदरो, सुसंहतहयवरवट्ठियकडिपएसो, गयकलभयहत्थसंठिओरू, णिगूढ-दढजाणुसंधि, कुरुविंदवत्तजंघो, कंचणकुम्मसुपइट्ठिय-नहमणिकिरणोहभासियचरणकमलारविंदो, सतोयतो 5 यधरणिभनिग्योसो, कुमारचंदो इव पियदसणो गमेइ एगवीसं वाससहस्साणि कुमारभावे । निउत्तो य पिउणा रज्जधुरावावारे । निरुवद्दवं च मंडलियरजसिरि पालेमाणस्स गयाणि गयघणमियंककिरणसुइजसेणं पूरयंतस्स जीवलोयं एकवीसं वाससहस्साणि । पुवसुकयज्जियं च से चक्करयणं देवसहस्सपरिवुडमुवत्थियं । तस्स मग्गाणुजाइणा अहिन्जियं चौहिं वाससएहिं सयलं भरहवासं । भरहो इव सुर-नरवैपूइओ एकवीसं वाससहस्साणि चकवट्टिभोए 10 मुंजमाणो विह्रि|लोग्तिएहि य विणयनमियंग-मुद्धाणेहिं बोहिओ संवच्छरं विगयमच्छरो वेसमणविम्हयकरीअ मतीए मणि-कणयवरिसं वरिसिऊणं वेजयंतीए कंचणमयविचित्तपवरविहूसियाए, कप्परुक्खगकुसुमवक्खित्तछप्पयनिगुंजियाए, विहुम-ससिकंत-पउमाऽरविंदनील-फलिहंकथूभियाए, तवणिज्जंजणसुसिलिट्ठरुहिरक्खरखंभपडिबद्धबालयमुहविवरविणिंतमुत्तिउजलविलसिरीए(?),मरगय-वेरुलिय-पुलय-मणिविचित्तवेइगाए, गोसीसचंदणच्छडा 15 हिं कालायरुधूववासियाहिं दिसामुहाइं सुरहिगंधगब्भिणा पकरेमाणीए, पडागमालुज्जलाए, बहुकालवण्णणिजाए सिबियाए कयमंगलो देव-मणुस्सवाहिणीए निजाओ नयराओ । रेवडजोगमवागए ससंके सहसंबवणे सहस्सेण खत्तियाण saha nikkhNto। caunANI solasa मासे विहरिऊण तमेव सहस्संबवणमागतो स्ण्त्थिओ। तकालकुसुमसमूहपहसियस्स परहुयमहुरसायपलाविणो भमरभरंतकालस्स सहयारपायवस्स अहे। पसत्थज्झाणसंसि-20 यस्स य से विलीणमोहा-'ऽवरण-विग्धस्स केवलनाण-दसणं समुप्पण्णं । __ ततो घणपंकमुको इव ससी अहिययरं सोमदंसणो देव-दाणवेहिं कयंजलीहिं म्हिओ। जोयणाणुनीहारिणा सरेण धम्मं प्खिओ। जहा-पमायमूलो जीवाणं संसारो जम्मणमरण-वह-बंधण-वेयणापौरो. तत्थ य विमुक्खत्थं इमो दसविहो मग्गो-खंती महवं अजवं मुत्ती तवो संजमो सच्चं सोयं आकिंचणया बंभचेरं ति. एएण उवाएणं विणिधूयकम्मा सिद्धा 25 सिद्धालए अपज्जवसियं अबाबाहं सुहमणुवंति. संसारे परित्तीकए पुण गिहिधम्मो अणुवयसिक्खावयसमग्गं-ति वित्थरेण सबभावविऊ अरहा आतिक्खति । __तं च सोऊण से जीवा-'जीवभावं कुंभो राया परिचत्तकामभोगो समाणो समणधम्म पडिवण्णो, ठविओ य भयवया pddhmgnnhro। देवा महेऊण मणुया य जहागयं ग्या। कुंभपमुहाणि भयवओ सहिसहस्साणि सिस्साणं, तावैया सिस्सिणीओ, एगं सयसहस्सं साव-30 याणं चौरासीतीसहस्साणि, तिण्णि य सयसहस्साणि चौरासीइं च सहस्साणि सावियाणं । 1देग्सहस्सेहिं zAM0 ॥ 2 'मोक्खणथं shaaN0॥ Page #152 -------------------------------------------------------------------------- ________________ 348 वसुदेवहिंडीए [इंदसेणासंबंधो विगयमोहो य अरो तित्थयरो एगवीसं वाससहस्साणि निवाणमग्गं पगासेऊण सम्मेयपबए मासोववासी परिनिहियकम्मो सिद्धो । कया य परिनिवाणमहिमा देवेहिं । तम्मि तित्थे चवीसाए पुरिसजुगेहिं इमाए सिलाए सीलधणाणं समणाणं बारस कोडीओ सिद्धाओ। मल्लिस्स पुण अरहओ तित्थे वीसाए पुरिसजुगेहिं छ कोडीओ इहेव प्रिनिव्वुआओ। मुणिसुबयस्स भगवओ तित्थे सुबयाणं मुणीणं तिन्नि कोडीओ परमपयं संपत्ताओ । नमिणो य लोयगुरुणो पणततियसिंदपरिवंदियपायकमलस्स तित्थे एगा कोडी इमीए सिलाए उम्मुक्तकम्मकवया सिद्ध त्ति । तेणेसा कोडिसिल त्ति भणिय त्ति । सुरा-'सुरपूइया मंगल्ला वंदणीया प्रयणीया य । एएण कारणेण अम्हे इहास्स्गया । जंते परिपुच्छियं तं कहियं ति ॥ 10 इय भासिए पणया विणएण ते रिसओ अहं च 'सुभासियं ज्ण्प्मान्नो। तयंतरे चारणा भयवंतो अण्त्द्धिया। एयं संतिकरं संतिचरितं च चितंतो अच्छामीति । दिहा य मया इत्थी नवजोबणे वट्टमाणी अट्ठियमालाए खंधपणिंधणाए उलुग्गसरीराए तुसारोसद्धा इव पउमिणी । पुच्छिया य मया तावसा-इमा भद्दियागिति सुहभागिणी उ केण पुण कारणेण आसमे निवसइ?, को वा एरिसो तवो जेण पाणसंसए व? त्ति । 15 ततो भणंति-सुणाहि कारणं तींदसेणासंबंधो अस्थि एत्थ वसंतपुरं नाम नयरं । वच्छिल्लसुओ राया संपयं जियसत्तू । तस्स मागहेण रण्णा जरासंधेणं कालिंदसेणाए अग्गमहिसीए दुहिया इंदसेणा णाम दिण्णा । सो य जियसत्तू privaaygbhtto। tassa संखो य जोगी य अंतेउरपवेसा दत्तवियारा अयंति20 या निक्खमंति य पविसंति य । अण्णया य सूरसेणो नाम परिवाययो ससमय-परसमयकुसलो जियसत्तुस्स बहुमओ घरे परिवसइ । तेण य इंदसेणा विज्जाए व्सीक्या। ततो 'सा तम्मि पसत्त' त्ति रण्णा आगमेऊणं सूरसेणो विणासिउ~ गहणवणेगदेसे छड्डिओ । सा पुण तग्गयमणस्स(णसा) तस्स वियोगे सोयमाणी पिसाएण लंघिया । भदंतं दसेहामि त्ति । विलवमाणी तिगिच्छएहिं बंध-रोह-जण्ण-धूमावपीडणोसहपाणादिकिरियाहिं न तिण्णा सहावे ठवेउं । सुयपरमत्थेण य जरासंधेण पेसियं-मा मे दारिया बंधणे किलिस्समाणी मरौ, मुयह णं, कम्मिय आसमपए अच्छौ, कमेण सत्था भविस्सइ । ततो रण्णा तं वयणं पमाणं करेंतेण मोइया बंधणाओ । दंसियाणि से सूरसेणस्स अट्ठियाणिएस ते दितो। ताणि एतीए संगहिय कया माला चीवरसंजमिएहिं । ततो णाए कंठे बद्धो । महतरएहिं य इहमाणेउं उज्झिया परिचारिगाहिं सहिया । एयं च वुत्तंतं अम्हं 30 कहेऊण पगया । एसा वि य णेच्छइ भोत्तुं अब्भत्थिया वि । एएण कारणेण एसा एरिसिं अवत्थं ग्या। तो तुमं महप्पहावो लक्खिजसि । जै ते अत्थि सत्तिविसओ मोएह णं, जीवौ व्राई। रिसीणं रण्णो य पियं कयं हौ त्ति । 1तीसाए shaaN0॥ 2देगु पढमचुयाणेगदेग् shaaN0॥ 3 देग्वि तुठभं भहिलसइ । एएण zAM0 विना ॥ 4 zAM0 विनाऽन्यत्र-बुहप्पली 3 / तुहप्प क 3 गो 3 u0 me0 ॥ Page #153 -------------------------------------------------------------------------- ________________ वसुदेवेण केउमतीए परिणयणं] एगवीसैमो केउम्तील्ण्भो। मया भणियं-एवं हौ, करिस्सं जत्तं जै एयं तुम्भं अहिप्पेयं । ततो तुडेहिं णेहिं कयं विदितं र्न्नो। तओ महतरओ पेसिओ। नीया से णेहिं इंदसेणा अहं च । सबहुमाणं पूजिओ मि जियसत्तुणा विणयपडिवत्तीए । मया य तिगिच्छिया देवी साभाविया जाया । अह ममं पडिहारी पणया विण्णवेइ-सुणह सामी !-रण्णो सहोदरी भगिणी केउ. मती नाम । सा य नवकमलकोमलचलणजुयला, गूढसिरा-रोमकूव-कुरुविंदवत्तजंघा, कय-5 लीखंभोवमाणऊरू, रसणसणाहसुविसालजहणा, महदहावत्तवियरनाही, वलिभंगुर-करसुगेज्झमज्झा, पीगुण्णय-संहय-हारहसिरपओहरा, किसलयसिरिचोरपाणिपल्लवसुजायमौयत्तणबाहुलैया, भूसणभासुरकंबुग्गीवा, पवालदलसण्णिहाधरोही,जुत्त-समुण्णय-सुजायनासा, कुवलयपत्तविसालनयणा, चिय-सुहुम-कसिण-सिणिद्धसिरया, सुरूवसवणा, चलणपरिघट्टियचारुगंडदेसा, पमुदियकलहंससललियगमणा, सुतिपहसुभगदसणपहा, सहावमहुरभणिया,10 किं बहुणा ? मुक्कपंकयाकरा विव सिरी । तं च राया तुझं दाउकामो गुणेहिं ते रमैत्ति वोत्तण गया । ___ सोभणे (ग्रन्थानम्-9900)तिहिम्मि राइणा परितोसपसण्णवयणससिणा पाणिं गाहिओ मि विहिणा केउमतीए । दिणं viu~laM देसं 'अहं तुभं आणत्तिकरो' त्ति भणंतेण । सेवै में इच्छिएहिं भोयण-'च्छायण-गंध-मल्लेहिं । अहं पुण केउमती सोवधारौवयारेहिं घिओ|15 रूढपणया य सुयाणं मं पुच्छइ-अह अजउत्त! कहिं अम्हं गुरुजणो ? त्ति । ततो से मया कहिओ पभवो सोरियपरकारणनिग्गमणं च । तं च सोऊण से दिवायरुदलियमिव सय वत्तं अहियतरं सोभीय वयणसयवत्तं । एवं मे तत्थ वसंतपुरे वसंतस्स वच्चै सुहेण कालो। अण्णया य उवगंतूण य जियसत्तू मं विण्णवेइ-सामी ! सुणह-जरासंधो पुणो पुणो पेसेइ-जेण मे इंदसेणादारियाजीवियं दिण्णं तं च दद्दूणमिच्छामि, पेसेहि णं ति. 20 ततो मया तुज्झं गमणं परिहरंतेणं न कहियं. संपइ डिभगसम्मो दूओ आगओ भणैरण्णो सुगु भगिणीपई ते दडे अभिप्पाओ 'piyakAri'tti. तं मया सह पेसेहि णं अविलंबियं, एवं कए सोहणं भविस्सइ. तं आवेयह जंभे रोयै । मया भणिया-मा आउन ला होह, जै तस्स रण्णो निब्बंधो गमेस्सं । ततो 'एवं भवौ' त्ति निग्गो। ___ केउमती य एयमढे सोऊण भणइ मं-अजउत्त! तुन्भे किर रायगिहं वच्चह, मया 25 तुब्भेहिं परिचत्ताए कहं पाणा धरेयवा ? / मया भणिया-सुयणु ! मा विमणा होहि. अहं 'भाउयस्स ते मा उवालंभो होहिति' त्ति वच्चामि. विसज्जियमेत्तो य तेण रण्णा एहामि लहुं ति ठाउ ते हियते । एवं मे तं सण्णवेंतस्स वञ्चंति केइ दिवसा ॥ केउमतिलंभो एक्वीसिमो॥ केउमतीलंभग्रन्थानम्-1187-30. सर्वग्रन्थानम्-9916-13. 30 1देग्भायणकं zAM0 विना ॥ 2 ली 3 विनाऽन्यत्र-Nai tideg ka 3 go 3 // 3 degla सेजं अहं shaaN0॥ 4 देग्यारेहोवया' shaaN0॥5 कहिं तुझं गुदेग् zAM0 ॥ 6 पियं करेति zAM0 ॥ 7 ब्भे गिरिगुहं व zAM0 ॥ Page #154 -------------------------------------------------------------------------- ________________ व । 350 वसुदेवहिंडीए [वसुदेवेण पभावतीये बावीसैमो पभावतिलंभो सकजसाहणपरो य दूओ चोएइ गर्मणे हिययहारीवयणेहिं । ततो हं जियसत्तुविदिण्णभड-भिच-सेणपरिवुडो पहिओ सह दूएण पस्समाणो जणवए गो-महिस-धण-धण्णसमिद्धगहवैसमाउलगामसणिहिए । कहेइ मं दूओ vnnsNddaa-''yynn-titthaaii| सहेहिं य 5 वसहि-पादरासेहिं पत्ता मो मगहजणवयं तिलयभूयं पिव पुहवीए । ठिया मो एगम्मि सण्णिवेसे । पचूसे हि मं विण्णवेइ दूतो---सामिय! सुणह-डिभएण मे मणूसो पेसिओ, तुब्भे किर राया अज्जं दच्छिहि त्ति, रायसंतगा य इह रहा अत्थि, तं आरुहह रहं, सिग्धं गमिस्सामो. परिवारजणो पच्छा ते एहिति। ततो तस्साऽणुवत्तीए रणो य गारवेण आरूढो मि रहवरं । दूतो वि तारिसं चेव । चोइया तुरया सारहीहिं । ते सिग्घयाए दिवसपं10 चभाएणणि जोयणाणि वैकंता । नयरासण्णे य मणुस्सा सोलसमेत्ता दढ-कदिणस अंतों रीर-हत्था ममं पणमिऊण दुयमल्लीणा । कओ णेहिं को वि आलावो । तओ मम भणइ दूओ-सा मुहुत्तं वीसमह इहं, डिंभओ एहिति किर तुम्भं समीवं, तेण समं पविसिस्सह पुरं । 'ए' हौऽत्ति उवगया मो एगं उज्जाणं । उइण्णा र्हाओ। तत्थ य एगा पोक्खरिणी । तीसे तीरे अहं निसण्णो पुच्छामि दूयं मिस्सयपादं-इमं उववणं विवडियवै15 ति पुह विपडमंडवं केणै कारणेणं ? ति । भणइ य-एयस्स सामी चिरपवसिओ, अणु पेक्खिजमाणं न रमणीयं, ततो आसण्णौजाणेसु पायं जणो रमै त्ति । एवंविहं च मे करेइ आलावं । पुरिसा य चत्तारि जणा बद्धपरियरा पुक्खरिणीए हत्थे पाए पक्खाले. ऊण मम समीवमुवगया । दुवे पाएसु लग्गा, दुवे हत्थेसु संवाहित्ता, सेसा आउहवग्ग पाणिणो पच्छओ ठिता । कहावक्खित्तो य बद्धो मि णेहिं । मया पुच्छिया-को मे अवरा20 हो कओ तो बद्धह ? त्ति । दूओ भणति-न अम्हं कामचारो, राया नेमित्तिणा भणिओऽजेण ते धूया इंदसेणा पिसाएण गहिया मोइया सो ते सत्तुपिय' त्ति एस अवराहो । मया भणिया-अहं सत्तुपिया आइट्टो, सत्तू पुण कह? ति । सो भणइ-'बीजघाए अंकुरो पडिहओऽत्ति राइणो बुद्धी । ततो मिणेहिं दुम्घ्न्न्प्देस्मुव्न्नीओ। तत्थ एगो अहं वैरमुडिओ पहणामि ते। 'सुदिळं कुणसु जीवलोग ति जंपमाणो असि विकोसं काऊण द्वितो से पासे । न मे भयं । नमोकारबलो य मि केण वि उक्खित्तो, न रूवं पस्सामि । चिंतियं मयाधुवं देवया काइ अणुकंपइ ममं ति । दूरं नेऊण निक्खित्तो भूमीए। पस्सामि वुजुवई सोयमाणिं पिव दित्तिमयिं हंसलक्खण-सुहम-धवलपडपाउयसरीरं फेणपडपाउयं पिव तिफ्ग्ण्। 'एतीए य अहं आणीयो' त्ति पणएण मे पुच्छिया-भयवती! तुभं काओ ? इच्छं नाउ. जीवियदाणेण मि अणुकंपिओ जहा तहा कुणह मे पसायं, कहेह त्ति । ततो पसण्णाए 30 दिट्ठीए पीइमुवजणंती भणइ-पुत्त! जीव बहूणि वाससहस्साणि त्ति. सुणाहि अत्थि दाहिणाए सेढीए विज्जाहरनयरी वेजयंती नाम । तत्थ राया नरसीहो नाम । 1देग्मणा हि ली 3 विना॥2 हुनि योजणा zAM0 विना ॥ 3 वैति zAM0 विना । / 4 मणेहिं ली 3 ॥ Page #155 -------------------------------------------------------------------------- ________________ परिणयणं ] बावीसैमो पभावतीलंभो । आसि, अहं तस्स भज्जा भागीरही नाम । पुत्तो मे बलसीहो, संपदं पुरीय अणुपालेइ । जामाया मे पुक्खलावती गंधारो त्ति, पती अमितप्पभाए । णत्तुई मे पभावती, सा तुभं सरमाणी ण सुहिया । पुच्छियाय णाए कहिय मम । ततो अहं अम्मा-पिऊणं से विदितं काऊण तुह समीवमागया, तं भणाहि -- कत्थ नेमि ? त्ति । मया भणिया--देवि ! पभावई मे पिय-हिययकारिणी, जै पसण्णा तो तत्थ मं णेहि 5 त्ति । ततो हं हट्ठमणसाहिं खणेण णीओ मि पुक्खलावई । ठाविओ मि उवत्रणे । उज्जाण पालिया य पेसिया देवीए - कहेह रण्णो 'कुमारो आणीओ' त्ति । मुहुत्तमंतरेण य महतरया पडिहारीओ य आगयाओ सपरिवाराओ । ताहिं मे (मि) पणयाहिं अहिनंदिउ मंगलेहिं हविओ । अहेतवत्थपरिहितस्स कयरक्खाकम्मरस य मे सछत्तो रहो उट्ठविओ । आरूढो मि, कयजयसद्दो अतीमि नयरं । कयतोरण- वणमालाए समूसियज्झय-पडाए परसंति मे मणूसा-न एसो मणूसो, वत्तं देवो त्ति । जुबईओ उग्घाडियगवक्ख-वायायणाओ भांतिघण्णा पभावती, जीसे एवंरुवस्सी भत्त त्ति । एवंविहाणि वयणाणि सुणमाणो पेच्छयजपसिहम्ममाणमग्गो कहंचि पत्तो मि रायभवणं । उइण्णो रहाओ, दिण्णं अग्घं पायसोयं च । पडिहारदेसियमग्गों य पविट्ठो भि अत्थाणमडवं । 10 दिट्ठो मे राया गंधारो मंति- पुरोहिय- नेमित्तिसहिओ निहिसहिओ विव कुबेरो । पण- 15. मंतो य मि णेण हत्थे गहिऊण अद्धासणे णिवेसिओ । पेच्छइ सविन्ध्यवित्यारियवयणो परितो सुरस वियरोमकूवो । 'सागयं कुमार !, सागयं भद्दे ! tuhaM'ti य महुरं भणतो संदिसइ महउत्तरे - सज्जेह सयणीयं कुमारस्स 'वीसमौ' त्ति । ततो मि तेहिं नीओ एगं वासगिहं सिरीए गिमिव मणि - रयणख चियकुट्टिमतलं । धोयं सुंग सुगंधपच्छादिते य सयणीए संठिओ मि I मुहुत्तरस्स दिट्ठा य मे पहावती आगच्छमाणी, पहाणकणयनिम्मिया विव देवया 20 पहावई, ईसिं च परिपंडुगंड वयणा, निरंजणविलासधवलनयणा, लावण्णपुण्णकण्णजुयला, उज्जु-नातिसमूसिय-सुजायणासा, असोगकिसलयस ण्णिहाधरोट्ठभयगा, मंगलनिमिर्त - गावलिभूसियकंठगा निराभरणतणू, कोमलबाहुलैया, रत्तुप्पलपत्त संच्छण्ण (सच्छम) - पाणिकमला, पीण - समुण्णयपओहरभाराव सण्णमज्झा, मज्झत्थस्स वि जणस्स सम्मोहजणणी, विच्छिण्णसोणिफलया, वट्ट- समाहिय-निरंतरोरू, पासित्तीरुहपसत्थजंघा ( ? ), मंसल - सुकु - 25 माल-महियलट्ठ वियचारुचलणा, धवलपडपट्टसुयधरा, धातीये सहिया, दया विव खमाहिं विणीय साहिं अलंकारसुंदरीहिं [सुंदरीहिं] अणुगम्ममाणी । 351 सा मं उवगया सिणेह पडिबद्धा अंसूणि य मुत्तावलियसरिच्छाणि मुंचमाणी एवं वयासीकुमार ! आणंदो अहं जत्थ मच्चुमुहाओ निग्गया अणहसमग्गा दिट्ठ त्ति । मया भणिया 1 पदो पुदेग् ली 3 ॥ 2 देग्भाइ अघ ताण तिष्ण पभा zAM0 ॥ 3 देग्यं तमत्थं । तदेग् zAM0 ॥ 4 ठिओ zAM0 ॥ 5देघ सुवदेग् zAM0 ॥ 6 क्खकली 3 zAM0 ॥ 7 वडिओ zAM0 ॥ 8 देग्विधा वयणा सुण0 zAM0 ॥ 96 सुहं तिय zAM0 / 'द्द तुहं पि य ली 3 ॥ 10 'यंसुगंध' ली 3 zAM0 ॥ गाउ 2 me0 विना ॥ 13 व्या सचंदसदसम्मोहिया निरं0 zAM0 ॥ माल zAM0 ॥ 11 लाणणा zAM0 ॥ 14 सारिह zAM0 ॥ 12 15 Page #156 -------------------------------------------------------------------------- ________________ 352 वसुदेवहिंडीए [वसुदेवेण माउदुगपहावै! अत्थ उ तुमे चेव जीवियं दिण्णं देवी उपहावेतीए । तओ धाईए भणियं-पडिहयाणि पावाणि, कल्लाणाणि य वो दीसंति. देव ! गेण्हह इमं पुप्फ-गंधं । ततो परिग्गहियं मे पभावतीय बहुमाणेणं । उवढिया य पोरागमसो वि सिद्धभोयण त्ति । ततो धाईऐ कण्णा भणिया-पुत्त ! 5 तुमंपि ताव हायसु, भुत्तभोयणा कुमारं दच्छिहिसि । तं च अणुयत्तमाणी अवकंता । अहं पि कणग-रयण-मणिभायणोपणीयं भोयणं भोत्तुमारद्धो छेयलिहियचित्तकम्ममिव मणहरं, गंधवसमयाणुगयगीयमिव वण्णमंतं, बहुस्सुयकविविरइयपगरणमिव विविहरसं, दैयजणाभिमुहदितुमिव सिणिद्धं, सबोसहि ब जोइयगंधजत्तिमिव सुरहिं, जिणिंदवयणमिव पत्थं । भुत्तस्स य मे पसंतस्स कयतंबोलस्स दरिसियं नाडयं । तओ गंधवण पओसे परमपीइसं10पौत्तो सुत्तो मि मंगलेहिं प्द्दिबुद्धो। ततो मे सोहणे मुहुत्ते दिण्णा मे रण्णा पण्णत्ती विव सयं प्भाव्ती। हुतो हुयवहो उवउझाएण, दिण्णा लायंजलीओ, पदसिओ धूवो, गयाणि सत्त पयाणि । 'पभावती मे पभवै सबस्स कोसस्स' त्ति भणंतेण य पत्थिवेण 'मंगलं' ति णिसिहाओ बत्तीसं कोडीओ चिरचिंतियमणोरहसंपत्ती विव विम्हियपहरिसनयणो (नयणेण) दोण्हवि । 15 बहुसु य दिवसेसु विज्जाहरजणेण सच्छंदवियप्पियनेवत्थलच्छिपडिच्छेण संपयंतेण अलयापुरिमिव पुरीसोलीय पूया सुमिणं परिजणाभिनंदणाय (?) पणयजण-भिच्चसंपाडियसंदेसाणं विसयसुहसायरगयाणं दोगुंदुगाणं विव वच्चै सुहेण कालो त्ति ॥ ॥प्भावील्ण्भो बावीसैमो स्म्त्तो॥ पभावतीलभग्रन्थानम्-74-3. सर्वग्रन्थाग्रम्-9994-2. 20 तेवीसैमो भद्दमित्त-सच्चरक्खियालंभो कयाइं च गंधवेण पओसं गमेऊण सुहपसुत्तो हीरंतो पडिबुद्धोचिंतेमि-कम्मि पएसम्मि वत्तामहे ? जओ में सीयलो मारुओ फुसि। ततो मे उम्मिल्लियाणि न्य्न्नान्नि। चंदप्पभापगासिया य दिट्ठा इत्थिया खरमुही खराए दिट्ठीए ममं निरिक्खमाणी । उप्पण्णा भे बुद्धी को वि मे हरै इमं(इम)विस्ससणीएण इत्थिरूवेण दाहिणं दिसतं. सह णेण विवजिस्सं, 25 मा सकामो भवौ-त्ति मुट्टिणा संखपदेसे आहतो से हेफओ जातो । अहमवि पडिओ महंते उद्गे। ततो ऽकिन्नु हु (ग्रन्थानम्-10000) सामुदं iyara'nti विचारयंतेण मुंहसुरहित्तणवेगेहिं साहियं 'नादेयं ति । उत्तिण्णो मि उत्तरं तीर्ण्। 1य पारागमा सा zA0 ॥ 2 देगीहिं kadeg lI 3 ॥ 3 degmma biva zAM0 विना ॥ 4 देग्णुराय ली 3 शा. विना ॥ 5 ली 3 विनाऽन्यत्र-दिद्विच्छोभमिव उ 2 me0 / दिद्विच्छोमिव क 3 गो 3 ॥ 6 देग्णामयमिव zA0 ॥ 7 'रसंधियदेग् उ 2 me0 विना ॥ 8 zAM0 विनाऽन्यत्र-जणे स क 3 ली 3 go3| जणो सदेग् u0 me0 ॥ 9 देग्पहत्थेण zAM0 ॥ 1. शां. विनाऽन्यत्र-रीसोलय कसं0 / रीसेलय. संसं0 / रीसीलय mo0 ली 3 go3॥ 11degkhaannpdeshaaN0||12 सुहसातयासुहसुरत्तण zAM0 ॥ Page #157 -------------------------------------------------------------------------- ________________ बिवायनिराकरणं] तेवीसैमो भ्ह्मित्ता-स्न्य्च्र्क्खियाल्ण्भो। 353 तस्थ निसासेसंगमेऊण पहाये सूरपगासितेसु दिसामुहेसु णाइदूरे आसमपयं ततो (गतो) अग्गइइहुतधूमकइयदाणं, ur3अयपडिदुवारवीसत्थपसुत्तहरिणपोयं, गयभयचरमाणविहंगरमणिजदंसणं, अक्खोल-पियाल-कोल-तेंदुग-इंगुंद-कंसार-णीवारकयसंगहं c। उवागया महारिसयो । तेहिं सागएण अग्घेण पूइओ । मया वि वंदिया णिरामयं च पुच्छिया, भणिया य-को इमो पएसो ? / विहसिऊण भणंति-धुवं गगणचरो भवं, जओ न जाणसि इमं 5 पएस. एस सोम! गोदावरी नई, सेया जणवओ. अणुग्गिहीय म्ह जं ते अभिगमणं कयं, तो दंसेमो सेवाल-प्पवाल-परिसडियपुप्फफलाहारे risao sNpry। मया य दिहो मणुस्सो मज्झिमे वए वट्टमाणो सुहुम-धवलवसणो किं पि हिययगयमत्थं अंगुलीहिं विचारेमाणो । सो मं दवण ससंभममभुढिओ कयप्पणामो भइणुगच्छइ निज्झायमाणो । ततो हं कुसुमियचूयपायवस्स छायाए सन्निसण्णो । सो मणुस्सो केयं-10 जली विण्णवेइ-सामि ! तुम्भं महाणुभागत्तणं सूएमि आगमप्पमाणं काऊण, संलवामिसिरं छत्तागारं किरीडभायणं तुझं, मुहं सकलससिमंडलच्छविहरं, सेयपुंडरीकोपमाणि लोयणाणि, बाहू भुयगभोगसच्छमा, वच्छत्थलं लच्छिसन्निधाणं पुरवरकवाडसरिच्छं, वजसण्णिहो मज्झो, कमलकोससरिसा णाही, कडी मिगपत्थिवावहासिणी, अरू गयकलहमुहिससणसण्णिभप्पभासा. जंघा कुरुविंदवत्तसंट्रियाओ, लक्खणालयं च चलणजुयलं. सय-15 लमहिमंडलपालणारिहउत्तमाण बुद्धीओ वि उत्तमा चेव भवंति. भणामि-उद्धरह ममं उवएसणहत्थेण मज्जमाणं भवसमुद्दे । __ रिसीहिं वि भणिओ-सोम! एस पोयणाहिवस्स अमञ्चो सुचित्तो नाम धम्मिओ पयाहिओ सामिभत्तो, कीरौ से पसाओ । मया भणियं-कारणं सौं भणिस्सामि त्ति, किं बुद्धिकम्मं होमि न होमि? त्ति । ततो अमच्चो पणओ परिकहेइ-सुणह, __ अहं सेयाहिवस्स विजयस्स रण्णो सहवडिओ सचिवो । अण्णया य एगो सत्थवाहो महाधणो पोयणपुरमागतो, तस्स पुण दुवे भजाओ एगो पुत्तो य । सो केणै कालेण कालगतो । तासिं च भारियाणं अत्थनिमित्तं कलहो जातो-अहं पुत्तमाया पभवामि, तुम कीस ? त्ति । ताओ [वि]वदंतीओ य रायकुलमुवट्ठियाओ । अहं च रण्णा संदिट्ठो-जाण एयं कज्ज 'कहं ?' ति । ततो मया णेगमसमक्खं पुच्छिया-अत्थि तुम्हं कोइ दारयजम्म जाणइ ? ति । ताओ भणंति-न कोइ । दारओ वि भणइ-मज्झं सरिसनेहाओ दो वि, न जाणं 'कयरी जणणि?? त्ति । एत्थंतरेण मूढेण विसज्जियाओ 'चिंतेमि ताव' tti । kassai 90 1 resu Adeg u 2 me0 विना ॥ 2 गिगसुहु ली 3 विना । / 3 क 3 गो 3 u. me0 विनाऽन्यत्रदेग्कयविदा zAM0 / कलायदा ली 3 ॥ 4 देग्याणि सागयं च उ 2 me0 विना ॥ 5 सया ली 3 shaaN0॥ 6 देग्या अम्हे जं ली 3 ॥ 7 देग्सेह मे सेवा ली 3 विना ॥ 8 मत्थंगुदेग् zAM0 विना ॥ 9 कियं0 ली 3 ॥ 10 देग्लसमणुगच्छविधरं shaaN0॥ 11 समपुं0 u0 me0 कसं0 विना ॥ 12 परिच्छवच्छो वजदेग् zAM0 विना॥ 13 जमज्मस shaaN0॥ 14 कोमदेग् ली 3 विना ॥ 15 पिणप्पभ(पिणभप्प)कासा zAM0 विना । / * मकारोऽत्राऽऽगमिकः न तु लाक्स्स्न्निक्ः॥ va0hiM0 45 Page #158 -------------------------------------------------------------------------- ________________ ....... वसुदेवहिंडीए.. [वसुदेवेण माउद्गविवायनिराकरणं कालस्स पुणो उवट्ठियाओ । तओ राया रुहो ममं भणइ-तुमेहिं अहं लहुगो कओ सामंतराईसु, एरिसो मंती जो बहुणा वि कालेण ववहारं निजाएउं असमत्थो. तं एयं कजं अपरिच्छिदिऊण मा मे दरिसणं देहि त्ति । ततो भीओ 'जम-कुबेरसरिसा रायाणो कोवे पसादे य' पच्छण्णे आसमे वसिउ त्ति इहागओ त्ति । 5 संदिसह मया करणिज । मया भणिओय-मुय विसायं, सका एयं कज्ज परिच्छेतं दटूण । ततो तुट्ठो भणइ-सामि ! जै एवं वच्चामो नयरं । मया पडिवणं । ततो अमञ्चपरिवारसंपरिवुडो । उत्तिण्णा मो गोयावरि नदि । तत्थ पहाया कयण्हिगा सीहवाहीहिं तुरएहिं पत्ता मो पोयणपुरं । पस्सइ पविसमाणं जणो विम्हिओ पसंसमाणो-को णु एसो देवो विजाहरो वा ऐगतो नयरं ? ति । एवंवादिणा जणेण दिट्ठीहिं अणुबज्झमाणो 10 पविट्ठो अमच्चभवणं रायभवणसरिसं । कयग्यपूया(यो) सोवयारं हविओ । भुत्तभोयणस्स य सुहेण अतिच्छियं दिवससेसं । निसाय पञ्चूसे विण्णवेइ मं अमच्चो-सामि ! पस्स तं सत्थवाहकुलं । मया भणियंआमं ति । ततो निग्गतो अहमवि बाहिरोवत्थाणं । तत्थ पुबयरमागया नेगमा सत्यवाही य । तेहिं मे कओ पणिवाओ । निवणियाओ य मया ववहारविनिच्छयत्थं ताओ 15 इत्थियाओ। कारवत्तिका सद्दाविया । ततो पच्छण्णं मे भणिया, जहा-दारयस्स पीडा न हवै तह करेजह, भयं पुण तिबं दरिसेयवं । तेहिं 'तहत्ति पडिसुयं । महरिहासणासीणेण य मया भणिया सत्थवाहीओ-अलं विवाएण, तुब्भं दोण्ह वि जणीणं अत्थो समं विभज्जौ, दारगो वि दो भागे कीरौ । तत्थ एगाए 'एवं हो' त्ति पडिवण्णं । बितिया पुण मूढा न किंचि पडिभणइ । ततो कारवत्तिएहिं दारयस्सइ सुत्तं पाडियं जंते, 20 ठावियं से मत्थए करवत्तं । भणिया य कारवत्तिया मया-सुत्तं अभिदंता दारयं फालेह । ततो सो दारगो मरणभयसमोत्थयो विलविउं पयत्तो । तवत्थं दळूणं अत्थागमणसुमणाए एगाए सूरसिरीबोधियमिव कमलं वियसियं वयणं परपुत्तवधणिदुक्खाए । बितियाए पुण पुत्तदुक्खाकंपियहिययाए असुपुण्णमुहीए विसादगग्गरकंठाए भणियं-सामि ! सुणह, न एस मम पुत्तो, एईए से चेव, मा विणासीयौ । ततो मया भणिया सभासया सामच्चा25 भो ! दिलु भे ? एत्थ एक्कीए अत्थो कंखिओ दारओ ऽविक्खित्तो, "बितियाए पुण धणं परिच्चत्तं दारओ कंखिओ; तं जा दारयं अणुकंपइ सा से माया, न संदेहो, जा निग्घिणा न सा माया । एवं भणिए सधे पणया सिरेहिं-अहो ! अच्छरियं ति. देव! तुज्झे मोत्तूण को अण्णो समत्थो एयस्स कैजस्स निण्णयं वोत्तुं ? ति। ततो अमच्चेण भणिया दारयमायातुमं सामिणी धणस्स, एईए~ पावकम्माए छंदेण भत्तं दिज्जासि-त्ति विसजिया । 30 पोयणाहिवो सह पुरोहिया-'मञ्चेहिं देवयमिव में उवयरेइ । दिट्ठा य मए दो दारि 1निच्छएदेग् ली 3 ॥ 20च्छेत्तुं तं zAM0 ॥ 3 देग्स्स पुत्तं u0 me0 विना ॥ 4 जंति दावि u0 me0 ॥ 5 पुत्तं u2 me0 विना ॥ 6 णाए उक्खि shaaN0॥ 7 विया zAM0 विना ॥ 8 कम्मरस shaaN0॥ 9देगीसे paashaaN0॥ Page #159 -------------------------------------------------------------------------- ________________ वसुदेवेण भज्जादुगपरिणयणं] चौवीसैमो पउमावतीलंभो । याओ अमञ्चभवणे कणयतिंदुगेण कीलमाणीओ । पुच्छिया य मया एगा चेडिया-कस्स एयाओ दारियाओ ? / सा भणइ-सुणह देव !, जा णवुग्गयपियंगुपसूयसामा, उवचिय-सुकुमार-पसत्थचरणा, समाहिय-पसस्थ-निगूढसिर-जाणु-जंघा, निरंतरसंहिओरू, विच्छिण्णकडिवत्ता, गंभीरनाहिकोसा, वल्लवविहत्तकंतमज्झा, तणुय-मौयबाहुलैया, पसण्णमुही, बिंबोडी, सिणिद्ध-सियदंती, विसाल-धवल-5 'च्छी, संगयसवणा, सुहुम-कसणसिरया, सहावमहुरवाइणी, गंधवे कयपरिस्समा सा अम्हं सामिणो भद्दाए देवीए दुहिया भद्दमित्ता नाम । जा उण कणियारकेसरपिंजरच्छवी,कणयकुंडलकोडीपरिघट्टियकवोलदेसा, विकोसकमलकोमलमुही, कुवलयनयणा, कोकणयतंबाहरा, कुमुदमौलदसणा, कुसुमदामसण्णिहबाहुजुयला, कमलमौलोपमाणपयोहरा, किसोयरी, कंचणकंचिदामपडिबद्धविपुलसोणी, कयलीखंभसरिसऊरुजुयला, कुरुविंदवत्तोवमाणजंघा, 10 कणयकुम्मोवमाणचलणा, नट्टे परिनिर्दिया एसा सोमस्स पुरोहियस्स कुंदलयाए खत्तियाणीए पसूया सच्चरक्खिया नाम । एयाओ पुण सहवड्डियाओ वयंसीओ अण्णोण्णपीघरेसु अविभत्तीए माणणीयाओ जोवणमणुप्पत्ताओ तुम्भं नचिरेण उवायकारियाओ भविसंति । एवं मे सुयं सामिणीणं संलवंतीणं-ति वोत्तण कयप्पणामा ग्या। ततो सोहणे दिणे राइणा साऽमञ्च-पुरोहिएण महया इड्डीए तासिं कण्णाणं पाणिं गाहिओ। 15 दिण्णं विउलं पीइदाणं तिहिं वि जणी(णे)हिं । ताहिं य मे सहियस्स मणाणुकूलं विसयपरिभोगसंपदाए कणेरुसहियस्सेव गयवरस्स रममाणस्स मुहुत्तसमा समतिच्छिया दिवसा । समुप्पण्णवीसंभ-पणया-'णुरागाहिं य पियाहिं पुच्छिए कहतरे कहेमि से गुरुवयणं, गंधवे नट्टे य विसेसे । एवं मे तत्थ वसंतस्स वच्चै सुहेण कालो ॥ ॥ भद्दमित्ता-सच्चरक्खियाणं लंभो तेवीसहमो स्म्म्त्तो॥ 20 __ भैमित्ता0 लंभग्रन्थानम्-84-22. सर्वग्रन्थानम्-10079-5. चउवीसहमो पउमावतीलंभो कयाई च कोल्लैरणगरदसणूसुओ तासिं दोण्ह वि असंविदितेण एगागी निग्गतो पढिओ . दाहिणपञ्चच्छिमेण पस्समाणो गोबहुलजणवए । निमंतेइ मं जणवओ सयणा-'ऽसण-भोयण-25 'च्छायणेहिं । सुहेहिं वसहि-पातरासेहिं पत्तो मि कोल्लयरं नयरं सोमणसवणदेवया~[य]यणपवत्तभत्त-पाणदाण-पवामंडवमंडियदिसामुहं, वारिधरवेगवारियपासादपंतिसंबध(ध), रययगिरिसरिच्छपायारपरिगयं । वीसमिउमणो जम्मि य पविट्ठो एगं असोगवणं पुप्फोवगदुम-गुम्म-लयाबहुलपुप्फोच्चयवावडेहिं तम्मि दिहो मालागारेहिं । ते अण्णमण्णस्स मं उवदंसेमाणा ससंकिया उवगया विणएण विण्णवेति-आणवेह देव ! किं करेमि?-ति । मया 30 1 समस्थपस shaaN0॥2 क 3 गो 3 u0 me0 विनाऽन्यत्र-परियट्टियक ली 3 / परियहक zAM0 / / 3देग्निच्छिया ली 3 ॥ 4 या सा shaaN0॥5'ल्व्न्न्ण् ति lii3॥ 6 याजणदेग् zA0 विना ॥ Page #160 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [हरिवंसभणिया-वीस मिजामो इहं, विदेसागया अम्हे त्ति । ततो तेहिं तुढेहिं नीओ मि नियगघरं । मज्झपएसे दत्तासणो वीसत्थो ण्हविओ आयरेण । दिण्णं च णेहिं संपुण्णं भोयणं । मुत्तभोयणा य अच्छामि । / तहिं च एगा दारिया असंपत्तजोवणा कुसुमगंधणवक्खित्ते पुरिसे चोएइ5 सजेह लहुं पुप्फाइं जाव कुमारीए समीवं गच्छामि त्ति । मया पुच्छिया दारिया का कुमारी ? केरिसी ? कस्स व ? त्ति। सा भणइ-देव ! रण्णो पउमरहस्स अग्गमहिसीए दुहिया. ऐवं पुण से छेयचित्तयरलिहियसिरीभयवईमणोहरजणनयणजुवैकलाकोसलं से आयरिया वण्णेता सुया, जहा-पउमावती रायकण्णा विग्गहवती सरस्सती मेधा वा असंसयं भविज त्ति । मया य संदिहा-आणेहिं विविहवण्ण-गंधमंताणि पुप्फाणि जा 10 ते सज्जामि पाहुडं ति । तीए पहटाये उवठ्ठावियाणि । तेहिं य मया निम्मवियं सिरिदामं जं जोगं होज सिरीय त्ति । सा तं गहेऊण गया पैडिनियत्ता पायवडिया कहेइ मेदेव ! तुम्ह पसाएण कुमारीए मि पूजिया । भणिया-कहे ?-ति । भणइ-सुणह, अहं विदिण्णपवेसा सया वि उवगया रायउलं । उवणीयं च मे कुमारीए म्ल्ल्ण्। उक्खित्तं च पस्समाणी परितोसुवेल्लमाणनयणजुयला किं पि (ग्रन्थाग्रम्-10100) चिंतिऊण मं 15 पुच्छइ-बालिके! केण इमं दंसियं न्नेपुन्न्न्न्ण्?| मया विण्णविया-अम्ह सामिणिं! घरं अज कओ वि एगो अतिही आगतो, तेण आयरेण निम्मितं । ततो तं पुणो वि पडिभिण्णक्खरं भणइ-केरिसो सो तुब्भं अतिही ? कम्मि वा वए वह ? / मया भणिया-न मया इहं पुरवरे नरवैपरिसाए वा तारिसो पुरिसो दिट्ठपुबो. तक्केमि-देवो विजाहरो वा भवे, पढमे य जोवणे वट्टै । पीईपुलयायमाणसरीरा पट्टजुयलं कडयजुयलं च दाऊण विसज्जेइ, भणइ20 बालिए ! जह तुब्भं अतिही इहं घिति काही तह घत्तिस्सामि त्ति । ततो मि आगया । दिवसपरिणामे य अमच्चो पउमरहस्स रणो पचंसभूओ अप्पपरिवारो पवहणेण आग्तो। तेण वि सबहुमार्ण णीओ मि निययघरं । अग्घेण पूइओ प्वित्त्त्थो। परसामि तत्थ विणीयपरिजणं । सकारियस्स महरिहसयणगयस्स अतिच्छिया य रयणी । अवरजुए पुच्छइ मं सुहासणगयं पणओ अमञ्चो-सामी ! साहह ताव मे हरिवंसपसूयी, को हरी आसी ? 25 केरिसा वा रायाणो ? त्ति । ततो मया पुत्वं साहुसमीवे" उवधारियं हरिवंसकहाणं मणिओ-सुणाहि, जहागमं कहिस्सं ते । ततो सुमणेसस्स वोत्तुमारद्धोहरिवंसकुलस्स उप्पत्ती अत्थि वच्छा नाम जणवओ । तत्थ कोसंबी नाम नयरी । पणयजणसम्मुहो सम्मुहो नाम राया। तेण किर वीरयस्स कुविंदस्स भारिया वणमाला नाम 'अतीवरूवस्सिणी' ति 1देघिं अण्णमण्णभुत्तभोयणाण य अच्छामि zAM0 ॥ 2 देग्वमुवग shaaN0॥ 3 रूवं zAM0 विना ॥ 4 'टाय तुहाय उव zAM0 ॥ 5 पयनि उ 2 me0 विना ॥ 6 देग्णिकए अज zAM0 ॥ 7 गो पुरिसो आगदेग् zAM0 ॥ 8देग्ग अणायरे zAM0 बिना ॥ 9 या इहं पुर* पुरिसो न दिढ shaaN0॥ 10 नयरपरि zAM0 विना ॥ 11 वओधा ली 3 ॥ 12 देग्णस्स य मि वो zAM0 ॥ 13 देग्णसुमुहो सुमुहो zAM0 ॥ Page #161 -------------------------------------------------------------------------- ________________ कुलरस उप्पत्ती ] चवीसैमो परमावतीलंभो । 357 पच्छण्णं अवहिया । तीए वि विरहिओ वीरओ विलवमाणो वीसरियचित्तो बालतवरसी जातो । वणमाला वि तस्स रण्णो वणमाला इव बहुमया आसि । अण्णा य सम्मुहो राया तीए सहिओ ओलोयणगओ वीरयं अवत्थंतरगयं पासिऊण [चिंतेइ ] - अहो ! मया अकज्जं कथं, एस मम दोसेण तवस्सी आवई पत्तो । वणमालाए वि तव पडिवण्णं । ततो तेसिं' संजायसंवेगाण य महाभद्दत्तणनिबद्धमणुस्सा आणं 5 उवरिं विज्जू निवडिया । हरिवासे य मिहुणं जायं । वीरओ वि कालगतो सोहम्मे कप्पे तिपलिओ मट्टिती किविसिओ देवो जातो दिवभोगपसत्तो । पुवकोडिसेसाउए तेसिं वेरं सुमरिऊण वाससय सहस्सं विधारेऊण चंपाए रायहाणीए इक्खागम्मि चंदकित्तिपत्थि वे अपुते वोच्छिणे नागरयाणं रायकंखियाणं हरिवरिसाओ तं मिहुणं साहरै 'नरयगामी bhavatu'tti । चित्तरसे दुमे साहरेऊण भणइ - एएसिं फलाणि मंसरसभावियाणि एयरस 10 मिहुणस्स अवणेज्जाह त्ति । कुणति य से विप्पभावेण धणुसयं उच्चत्तं । सो हरी नाम राया, तस्स हरिणी देवी, तेसिं पुत्तो पुहविपई नाम । तस्स महागिरी, हिमगिरी, ततो वसुगिरी, ततो नरगिरी, इंदगिरी य । एएण कमेण रायाणो सेसेण कमेण असंखेज्जा अतीता माहवइंदगिरिणो तम्मि वंसे । इंदगिरिपुत्तो दक्खो नाम राया 'पयावैति बुच्चै । तस्स इलादेवी, तस्स इला (ल) ए पुत्तो। सा सुयनिमित्तं 15 पस्थिवस्स रुट्ठा पुत्तं इलं गहाय सपरिवारा निग्गया । तीसे य इलावद्धणं नयरं तामलिती निवेसियं । इलेण पुण माहेसरी । इलस्स पुत्तो पुलिणो नाम । मिगी ku~TIM सहूलस्स अभिमुठियं दहूण 'खेत्तस्स एस पभावोति तत्थ कुंडिणी नयरी निवेसिया । तत्थ से रिमो राया इंदपुराहिवो, संजती वैणवासी य निवेसाविया । तस्स वंसे को - लयरे नयरे कुणिमो राया । तस्स वंसे महिंद दत्तो । तस्स रिट्ठनेमी मच्छो य, तेसिं 20 गयपुरं भद्दिलपुरं च पुत्तसयं च । तस्स वंसे अयधणू, सोज्झं तेण निवेसियं । तस्स वंसे मूलो, वंज्झपुरोहियो । तस्स वंसे विसालो, तेण महिला निवेसाविया । तस्स कुले हरिसेणो, तस्स विय कुले नहसेणो, तस्स कुले संखो, ततो भद्दो, तस्स वंसे अभिचंदो । ततो वरिचरो वसू राया, सोत्तीमतीए पबय- नारदविवाते ऽअजेहिं अवीजेहिं छगलेहिं वा जइयवंति पसुंवधघायालियवयणसक्खिकज्जे देवयाणिपाइओ अधरिं 25 गतिं गओ । तस्स छ सुया अहिसित्ता देवयाए अहिनिविट्ठाए विणासिया । सेसा सुवसु पिहद्धयो य णट्ठा । तत्थ सुवसू महुराए हिओ । पिहद्धयस्स रण्णो वंसे सुबाहू, तस्स दीहबाहू, तओ बैरबाहू, ततो अद्धबाहू, ततो भाणू, तस्स वंसे सुभाणू, ततो जदू । जस्स वंसे सोरी वीरो य, सोरिणा सोरियपुरं निवेसावियं, वीरेण सोवीरं । 1 सुमुही zAM0 ॥ 2देग्सिं संविग्गाण ली 3 ॥ 3 पवणो उ 2 me0 ॥ 4 कुंडीं सदेग् लीं 3 ॥ 5 u0 me0 विनाऽन्यत्र दपुरोहिदेग् क 3 गो 3 / 'दरहो इंदपुरा की 3 ॥ 6 वाण u0 me0 ॥ 7 सोगातीय पन्द्रया णारया रपणा चोदिते भजे zAM0 ॥ 8 भवीतेहिं zAM0 विना ॥ 9 'सुधायमवंत्र भलि0 zAM0 ॥ Page #162 -------------------------------------------------------------------------- ________________ 358 वसुदेवहिंडीए [वसुदेवेण पउमावतीए सोरियस्स रणो अंधगवण्ही य भोगवण्ही य दुवे पुत्ता । अंधगवहिस्स समुद्दविजयादयो दस पुत्ता समुदविजयो अक्खोहो, थिमिओ सागरो himvNto। ayalo धरणो पूरणो, अभिचंदो वसुदेवो त्ति ॥ 5 दुवे य धूयाओ-कुंती मद्दी य । भोयस्स पुण उग्गसेणो पुत्तो । एए पहाणसंगहेण रायाणो कित्तिय त्ति ॥ एवं सोत्तूण अमच्चो परमहरिसिओ । सो वंदिऊण भणइ-सामि! न भे उस्सुगेहि भोयवं ति, चिरं अम्हे तुझे सेविउकामा । एवं मे तत्थ ऐच्छिया केइ दिवसा । सोहणे दिवसे पउमरहेण रण्णा सद्दावेऊण पउमावती कण्णा पउमलया इव बितिया दत्ता । 10 वत्तं पाणिग्गहणं विधीये। रूव-गुणसालिणीए य तीये सहस्सनयणो इव सचीए पमुदितो रमामि ससुरेण य परितोसविसप्पियहियएण चिंतिजमाणपरिभोगो, मणोणुकूलवादिणा परियणेण सेविजमाणो । कयाइं च पुच्छिया मया देवी पउमावती-देवि! कहं ममं अविण्णायकुल-सीलस्स राइणा तुमं दिण्णा । ततो हसिऊण भणइ अजउत्त! कुसुमिओ चंदणपायवो मणुण्णगंधरिद्धीय संपण्णो वणविवरगओ महुयराण 15 किं साहियो ? / कारणं पि सुणह-सिद्धाएसो पच्चैयागमो कयाइ ताएण पूएऊण पुच्छि o-भयवंत ! पउमावती दारिया अणुसरिसं वरं लहिज्ज ? त्ति, कहेह मे एयं कारणं जहाभूयं । सो भणइ आभोइयनिमित्तो-पत्थिव! एयम्मि कारणे निच्चिंतो होहि, पउमावती तव दुहिया पणयपत्थिवसहस्सञ्चितपातपंकयं पुहवीपई भत्तारं लहिस्सइ । ताएण भणिओ-सो कहिं किह वा जाणियबो ? / सो भणइ-नचिरेण इह एही, सिरिदामं च 20 से पेसेहि, हरिवंसस्स जहत्थं पभवं कहेहि-त्ति वोत्तुं गओ । ततो वि(मि) तातेण भणि o(A) आदेसं पमाणं काऊण-जो ते पुत्ता ! सिरिदामं पेसिज्जा पुरिसो तं अमञ्चस्स संदिसेन्जासि त्ति । एवं च विण्णाया । ततो हं तीए पियवादिणीए हसिय-भणिय-गीय-गय-ट्ठिय-विप्पेक्खिएसु रजमाणो कयाई च मजणयं अवइण्णो वित्थिण्णोदगं सरं सह तीए । तत्थ य वारिचरसौणपडिरूवगाणि 25 कयाणि वियवजोग्गाणि । ततो अहं एगं कट्ठकलहसं कीलंतो vilaggo । so uppaio दूरं । मया चिंतियं-को वि मं हरै एएण रूवेणं ति । कुद्धेण आहओ हेप्फओ जाओ । अहमवि पडिओ तत्थेव सरजले । तत्थ य मे पउमावतीए सह विसयसुहसायरगयस्स रममाणस्स बच्चै सुहेण कालो त्ति ॥ ॥पुमाव्तीए लंभो cuviishmo॥ पउमावतीलभग्रन्थानम्-90-3. सर्वग्रन्थानम्-10169-8. - --- -- 1देग्कामो mo0 गो. shaaN0॥ 2देघस्संचित ली 3 zAM0 ॥ 3 क 3 गो 3 ली 3 बिनाऽन्यत्र-देग्वं थ vi0 me0 / वय vi0 u0 / देग्वं तत्थ वि zAM0 ॥ 4 पिधेय shaaN0॥ 5 देग्तीलंदेग् उ 2 me0॥ .. Page #163 -------------------------------------------------------------------------- ________________ पउमसिरीए य परिणयणं] पंचवीसैमो पउमसिरिलंभो । 359 ____ पंचवीसैमो पउमसिरिल भो अह अण्णया कयाई मयणमोहियमणो पमयवणमझगतो पुक्खरिणीए कय लिलयाजालमोहणघरेसु कीलापुर्वि निरिक्खमाणि देविं पउमावई अणुवत्तंतो वाविसमीवे सह समेताय तीये ऽअज्ञउत्त ! मजामोऽत्ति भणंतीए उक्खित्तो । चिंतियं मया-नूणं विजप्पहावो से अत्थि, जओ अणाए आयासं उक्खित्तो । ऐक्कामिओ मि जलं, न मे उबहै5 मणोपहं तं । जाहे ऐदूरं वीईवयै ततो मे बुद्धी जाया-न एसा परमावती, तीए रूवेण मं छलेउमणो को वि, कामं सह एतेण विवजिस्सं, मा य से मणोरहो पूरौ~ / आहओ हेफओ जातो, न्त्त्त्थो। पडिओ मि वणलयाए । उत्तिण्णस्स य मे चिंतियंतस्स एवं ट्ठियंअवस्सं पउमावती अवहिया एएण हवेज, अहवा मए विउत्ता पाणा परिच्चैज त्ति । एवंविहं संकप्पयंतस्स य मे वीसरियचित्तस्स विप्पलावो जातो-चक्कवाय ! तुह सहयरिस-10 रिसा दिहा ते देवी होज त्ति, हंस ! तुह गतिमणुयत्तमाणी साहसु मे पियं, एणय! सयच्छी उवैस जाणसि कं गतिं गय? ति । एवं जं जं तत्थ पस्सामि तं तं पुच्छामि, किं बहुणा ? रुक्खे य पत्थरे य 'atthi'tti मण्णमाणो दुरुहामि, [* पत्थर डुंगर एकत्था रुक्खे पच्चारूढो पस्सामि णं ति *] पुणो उवलद्धसण्णो य पच्चोयरामि । दिट्ठो य मि वणयरेहिं मणुस्सेहिं पलवंतो-पउमावइ ! पउमाणणे ! पउमसुरहिवयणे! पउमगब्भसरिसवण्णे ! 15 वाहर मं, कीस मे पडिवयणं न देसि ? / तं च सुणमाणा ते मम निज्झाइऊण चिरं अव. कंता । मुहुत्तरस्स य आगया पायवडिया विण्णवेंति-एह दंसेमु भे देवि पउमावई ति। तंच वयणं अमियमिव मणसि पइट्ठियं तेहिं य समं पल्लिं गतो महानिवेसिं दुजणहिययमिव दुरहिगम्मं । तत्थ य पल्लिसामिणो संदेसेण बहुजणो निग्ग्तो। तेण वि कौयसएहिं ण्ह विओ बाहिं । ततो पविसमाणं पस्सइ मं जणो अण्णमण्णं सहावेतो-को णु एस देवो विजा-20 हरो वा गंधवो वा इमं अडर्विं अमोहप्पहारिस्स रण्णो अविदियं ऐगतो? त्ति । पत्तो मि रायभवणं । नाइदूरे ट्ठिया य मे कण्णा उवदंसिया परिणयवयाहिं इत्थीहिं-एसा पउमावती देवी, तं उवस्सयह णं । तं च मे दह्ण 'एसा देवि' त्ति सरयजलमिव पसणं चित्तं, सहावट्ठिया बुद्धी, निबण्णेउं च णं प्व्त्तो। ततो उवगयं मे-अत्थि से सारिक्खं. न पुण एस त्ति । ततो ऽपल्लिवइणा सपरियणेण अभिनंदमाणेण पाणिं गाहिओ मिति य sA25 विसेसेण सेवा मं आयरेण पुफियमिव चंपयपायवं भमरी । बहुसिणेहेण य पुच्छिया-पिए! कहं उम्मत्तभूयस्स य मे अविण्णायकुलस्स तुमं दत्ता ? / ततो भणइ-सुणह अजउत्ता!, मम पियामहो अमोहपहारी य परद्धो इमं दुग्गमस्सिओ सामंते रायाणो उवताएइ । 1 ली 3 विनाऽन्यत्र-यलिगयाजाणमो zAM0 / देग्यललियाजालमो क 3 गो 3 u0 me0 ॥ 2 ली 3 विनाऽन्यत्र-वि निक्खमा क 3 गो 3 u0 भै0| वं तिकमा zAM0 ॥ 3 सहसागता क 3 गो. विना ॥ 4 देगुत्ति आदेग् zAM0 ॥ 5 देग्यं एस पसयच्छी shaaN0॥ 6देग्क्खे एत्थारूदेग् ली 3 विना ॥ 7देघिं विलदेग् shaaN0॥ 8 विं पविहो अमोदेग् zAM0 ॥ 9देग्यध णं shaaN0॥ Page #164 -------------------------------------------------------------------------- ________________ 360 वसुदेवहिंडीप [ पगैपुरिस तेय मज्झ रूवं सुणमाणा बहुप्पयारा वरेंति, न य मं पयच्छइ तेसिं, ततो 'मा गम्मो होहूं' ति । कयाइं च अम्हं मणुस्सेहिं कोल्लयरं नयरं गएहिं दिट्ठपुवो अडवीए पश्चभिण्णाओ । णिघेदियं च णेहिं (प्रन्थानम् - 10200) तातस्स - सामि ! परमरहस्स रण्णो जामाया अहिं दिट्ठो पउमावइविउत्तो विलवमाणो । तं च सोऊण तुट्ठेण 'अहो ! कथं कज्जं ति 5 ममं मायाए सिरीए समवाएऊण तुरियं आणियंति । तं च वट्टमाणी उवलण भणिया मि सहीहिं सपरिहासं - पउमसिरी ! सफलं ते जोबणं, पसण्णा य ते देवा, जं ते परमावती परमरहरायदुहियाए दैयो भत्ता होहिति त्ति । एवं कारणं । एवं मे तत्थ वञ्च्चै कालो । कहिओ य से मया पुच्छमाणीए वंसो । सुट्टुयरं च सोऊण [* तस्स * ] वंसं वसंतचूयलया इव सोहिया जाया । आवण्णसत्ता कालेन य पसूया कुमारं । 10 कयं से नामं जरेहि ते सत्तू ततो जरो त्ति ॥ ॥ एवं च पउमसिरीलंभो पंचवीसैमो ॥ पउमसिरीलंभग्रन्थाग्रम् - 38-11. सर्वप्रन्थानम् - 10207 - 19. छव्वीसैमो ललियसिरिलंभो 15 कयाई च परमसिरी पुत्तं च पुण्णुच्छंगमुहं उज्झिऊण निग्गतोऽडवीओ एगागी । कमेण पत्तो कंचणपुरं नयरं । दिट्ठो य मया एगम्मि उववणे परिवायओ बद्धासणो णासग्गसन्निवेसियदिट्ठी निश्चलसबंगो ईसिंअसंवरियवयणो । ततो चिरस्स ममम्मि अणेण दिट्ठी दिण्णा । मया य वंदियो ' दिक्खिओ वुड्डो य' त्ति । तेण महुरमाभट्ठो मि- सागयं ?, वीसमहति । 20 पगइ - पुरिसविचारो आसीणेण य पुच्छिओ मया - भयवं ! का भे चिंता आसि ? / सो भणइ भद्दमुह ! पगइ पुरिसचितां । भणिओ - केरिसा भे पगइ पुरिसचिंता ? / भणइ - पुरिसो चेयणो णिचो अकिरिओ भोत्ता निग्गुणो तस्स वि सरीरपचएण बंधो, नाणेण मोक्खो त्ति. पई गुणवती अचेतणा सकिरिया पुरिसोवगारिणी य । भणिओ - भदंत ! को णं एवंविहे 25 चिंतेइ ? | भणइ - पगइवियारो मणो । मया भणिओ - एत्थ जुत्तं विचारेऊण जै भे न . उवरोहो. सुणह - अचेयणस्सइ मणस्स पुरिसं पगईं वा पडुच चिंता न संभवै . न य चेयणा पुरिसवत्तिणी असंभरणसीला मणं भावेषं असमत्था जै य तब्भावणी भवे ततो मणो पुरिसो भवेज्जा, न य भवै पुरिसस्स वि अणाई कालं (ल) निवित्तस्स अपरिणामिणो जै चिंता समुत्पज्जइ नणु भावंतरमावण्णो अणिचयं लहिज्ज, पुवभावपरिच्चाए उत्तरभावपडि 1 यि तत्थं ति zAM0 ॥ 2देग्ता भणइ - पुरिसो चेयणो me0 वासं0 कसं0 मोसं0 विना ॥ 3 स पु zAM0 कसं 0 विना ॥ 4देग् संघरदेग् zAM0 ॥ 5 mo0 go0 विनाऽन्यत्र - इकालं कालं निव्वित्तस्स अप कसं0 संसं0 खं0 vA0 / 'इकालं कालं निचं तस्स अप' zAM0 / इकालं निव्वितस्स कालभप ली 3 ॥ Page #165 -------------------------------------------------------------------------- ________________ विचारो] छबीसैमो ल्लिय्सिरिल्ण्भो। पत्तीए य. जै य एवं भवे ततो सिद्धंतविरोहो. पगतीय जहा मणो चिंतियं पडुच्च विचारिओ तहा उवचा(धा)रेयचो. दिटुं अचेयणाणं घडादीणं पुरिसं पगई पइ उभयं वा चिंता न जुज्जए एवं । भणई-पगति-पुरिससंजोए एयं जुज्जेहिति सवं, पत्तेयं दोण्णि वि असमत्था णिययपरिणामयाए. पुरिसो अचेयणा पगइ सारहि-तुरयवसेण [रह]उवगमणमिव संजोए उवजिहिति चिंता । मया भणिओ-जाणि उ परिणामीणि दवाणि तेसु वि एस विसेसो संभवै, जहा आउंचण-खीरसंजोए दधिपरिणामो. जे य तुरय-सारही रहकिरियाहेउ संदिहा ते चेयणा-बुद्धपयत्त,पेजंति । भणइ-अंध-पंगुसंजोए इच्छियत्थाणगमणमिव झायणो चिंता संभविहिति । मया भणिओ-पंगू अंधो य दो वि सकिरिया, चेयणा य परिफंदलक्खणा किरिया, अवबोहलक्खणं नाणं. अंधो सोइंदियपरिणओ सहेण जाणइ 'देवदत्तो, जण्णदत्तोत्ति नायं. दिट्टतेण विसेसो विपरिगयपञ्चओ विसुद्धस्स नाणिणो 10 पुरिसस्स न संभवै. पगैनिचेयत्तणेणं नाणं पि केवलं कजसाहगं न भवै, जहा-वियारजाणणामित्तेण रोगपरिक्खओ; जहोवदेसाणुढाणेण पुण भवेजा. संबं(च) चे वेयणसहावो आता, तस्स सयंकडा(ड)नाणावरणकम्मवसवत्तिणो विवरीयपच्चओ संसओ वा, जहा को. सिकारगकीडस्स संजोयनिवत्तिततंतुपरिवेढियस्स गैनिरोधो. तस्सेव खओवसमेण नाणाबरणस्स देसण्णया,खएण सवण्णया, सो य सिद्धो त्ति वुच्चै, तस्स निरावरणस्स विवरीय-15 पञ्चओ नस्थि. एगदेसण्णुस्स सवण्णविसेसो गतिपदोवलद्धा, जहा दवे जहा लक्खकवोयाणं सामण्णधम्मा उच्चत्त-परिणाहादयो विसेसा कसिणथिरचित्तलादयो, तस्स मंदालोए संसओ विवरीयपञ्चओ वा जुन्नै न अचंतपरोक्खेसु पञ्चक्खेसु वा. तम्हा न एस सुद्धो मोक्खो. बएसो. जोगपरिगयस्स जीवस्स राग-दोसाभिभूयस्स विसयसुहामिलासिणो कम्मगहणं, जहा पदीवस्स नेहादीयणं. कम्मपहवो य संसारो य, विरागमग्गपडिवण्णस्स उ लहुक-20 म्मस्स नाणिणो संजमनिरुद्धासवस्स तवसोसियकलिकलुसस्स मेवाणं ति संखेवो ॥ एवमादिणा उ वयणेण तोसितो भणइ-वच्चामो आवसहं, तत्थें वीसमियचं ति। तस्स भत्तं जणोवणीयं । भुत्तभोयणस्स य मे आगमबहुलेयं नाऊण परिवायओ सहरिसिओं भणइ__ महमुह ! अहं सुमित्तो सबस्स, विसेसेण पुण गुणवयो । भिक्खुअविरुद्धं से लवामि अहं-अत्थि गणियादारिया कण्णालक्खणपसंसियसमाहियंगी, समण-मणहारिणी 25 मौय-मिय-महुरभासिएहिं, गतीय ललिताय अणुहरिजहंसी, कुलवहुवेसाणुवत्तिणी, आग- . - 1भवह zAM0 विना ॥ 20 गति ली 3 कसं0 संसं0 विना ॥ 3 क 3 गो 3 u. me0 विनाऽन्यत्र या एए पुदेग् ली 3 / देग्या पुदेग् zAM0 ॥ 4 देग्णाए पग शा. बिना ॥ 5 देग्मी द ली 3 विना ॥ 6 अवलण shaaN0॥ 7 क 3 गो 3 विनाऽन्यत्र-मुप्पेज ली 3 / 'मुप्पजंदेग् उ 2 me0॥ 8देगो सोएण शां. विना ॥ 1 टुंतं न वि शां. विना॥ 10 ली 3 विनाऽन्यत्र-सव्वं य वे go3 mo0| सव्वं अचेय कसं. संसं0 / सब्वे य य zAM0 ॥ 11 च चेय ली 3 ॥ 12 u0 me0 विनाऽन्यत्र-आतो तदेग् ली 3 कसं0 संसं0 / अतो त mo0 गो 3 shaaN0॥ 13 देग्वविस्सोहितकलि shaaN0॥ 14 देग्थ मयं ति तत्थ पी ली 3 मोसं0 विना ॥ 15 देग्लस्स तं ना zA0 ॥ 16 देग्रुद्धं ते लदेग् zA0 ॥ 17 उ 2 me0कसं0विनाऽन्यत्र-मि घेहं ली mo0 saM0 go0 vA0मिम्वेहं khN0॥18 एहिं राजीवलदेग् ली 3 ॥ 19देग्तिललितायपणमणुहारि shaa0॥ ब.hiM046 Page #166 -------------------------------------------------------------------------- ________________ 361 वसुदेवहिंडीए [ ललियसिरिपुवभवो मेसु य सुजुत्तिखलजमचरियाऽणुदीसह (?) जोग्गा पुह विपतिभारिया सोमजसा (ललिवसिरी) विति सत्थमारा । सा पुरिसदेसिणी मज्झं च समीवं चित्तकम्मआलिहिय व पीतीय आगच्छइ अभिक्खं । मया पुच्छिया-पुत्त ! तुम जोवणवती कलासु य सकण्णा, केण उण कारणेण पुरिसविदेसो ते । ललियसिरिपुषभवो सा भजइ-साय ! अस्थि कारणं, तं तुभं कहेमि, न मया कहियपुवं कस्सइ जइणो गरुणो य । अहं इयो अणंतरभवे मिगी आसि एगम्मि वणुहेसे । कणयपट्टस्स मिगस्स वल्लहि त्ति चित्तमणुवत्तै मे बहुप्पयारं । कयाइं च गिम्हयाले वाहेहिं जूहं अभिहुयंत पलायं स्म्ण्त्तो। सो मिगो ममं उज्झिऊण तुरियं अव्क्तो। अहं पि गुरुभारा अपरकमा 10 गहिया वाहेहिं निग्घिणेहिं', चावेण मारिया इहाऽऽयाया । बालभावे य रायंगणे कीलमाणा मिगपोययं दद्दूण सरिया मे पुब्जाई। ततो मे मणसि ट्ठियं-अहो ! पुरिसा बलसोहियों कहाविया अकयण्णू. सो नाम मम्मं मिगो तहा~ मोहेऊण एगपदेसे उज्झिऊण ग्तो। न मे पुरिसेण अजप्पमिति दिटेण वि कजं ति। एयनिमित्तं मे ताय! विहिहा पुरिसा ॥ मया भणिया-जुजै एस ववसाओ तुब्भं ति । तं सा तव सुस्सूसारिहा, जहा सुही 15 होइ तहा चिंतिजौ उवाओ त्ति । मया संपहारेऊण भणिओ-एवं हौ, किंचि चीवरं सजिजौ, अहिप्पेयपगरणं तीसे चित्तग्गहणनिमित्तं आलिहिस्सामि 'तुब्भं पियं' ति काऊण । सो भणइ-अस्थि पुखसजियवट्टियाओ विविह्व्न्न्न्नाओ। ततो मया सुयं मिगचरियं लिहियं । समाहये यजूहे मिगो कणयपट्ठो सबओ दिहिं विचा(धा)रेऊण तं मिगि अपस्स माणो विमणो असूणि मुषमाणो वणवग्गिजालेसु अप्पाणं मुयमाणो दाइओ । तं च 20 अवायविमद्दचक्खुरमणं हरिणचरियं अहं पस्समाणो अच्छामि । गणियासंतिया य [* सा *] चेडी सुमित्तसमीवमागया तं दहण चित्तयम्मं अवकंता । मुहुत्तंतरस्स य[सा] ममं उवस. पिऊण भणइ-अज ! अणुवरोहेण देव(देध) एयं चित्तपढें मुहुत्तं. अम्ह सामिणी बहुमिच्छइ । मया भणिया-बालिए ! एयं सचरियं मया लिहियं विणोयणत्थं, कहं वा तुमे जाइओ एवं सोवयारेण [] दाहं ? आणेजासि त्ति पुन्नो। 'एवं' वोत्तूण गहाय गया, 25 बीयदिवसे आगंतूम पणया भणति अज ! अम्ह सामिणी ललियसिरी सुमित्तसिरिदुहिया [भणिया]-एयं पट्टयं पस्स, मया उवणीओ चित्तपट्टो भणिओ य. सामिणि ! तस्स अजस्स एयं सचरियं अविणहू~ पञ्चप्पिणियवं । पसारियं च पट्टयं ज्माण निचलच्छि चिरं दट्टण नयणजलधोयकवोल-वरबयोहरा विमणा स्ण्वुत्ता। विष्णविया मया-किं निमित्तं इमं रुबै ? किं वा विमणा ? किं ..सुन सुजुष्पित्तिखलदेग् ली ॥20हिण् बाधेण zAM0 ॥ 3 zAM0 विनाऽन्यत्र-या कषयविदेग् u. मे वाकयनिक 3 गो 3 ली 3 ॥ 4 हा सोहे. शां. विना ॥5सा भव ली 3 ॥6c आवय शां.. irshaaN0॥ Page #167 -------------------------------------------------------------------------- ________________ वसुदेवेण ललियसिरिपरिणयर्ण] छबीसैमो ल्लिय्सिरिल्ण्भो। वा न पहवसि परियणस्स जओ अप्पाणं पीलेसि ? / तओ णाए पमजियाणि असणि । भणइ ये-सहि ! इथिजणो थोपहियओ अगणियकजा-'कजो अदीहदरिसी. इवजणमंतरेण मया किंचि दयु(du9) चिंतियं आसि, तेण मे अप्पणों अपंडियत्तणं नितीए मधु जाय, तं कहेहि मे-जेण इमं सजीवं मिगजूहं आलिहियं सो अजो कम्मि वए व्त्त्द्॥ मया भणिया-उदओ जोबणस्स, रूवं पुण से कामदेवो अणुहरेज अण्णो तितकेमि । / ततो ऽजुज्जईत्ति वोत्तूण पहट्ठाये णाए अम्मा विण्णविया-अम्मो ! तायस्स मुमित्तस्स आवसहे अतिही ठिओ, सो कलं पभाए पूइज्जौ । तीए य पहट्टाए पडिवणं-पुत्ति ! जं सुह रुइयं तं हौ । तओ मि णाए अहं अज संदिट्ठा-तं अज अतिहिं विष्णवेहिं अम्दं गिहे आसणपरिग्गहो कीरौ' त्ति । / ___ मया भणिया-इत्थ कारणे भइयतो पमाणं । तओ णाए सुमित्तो कयपणिवायाए भ.10 णिओ-ताय ! ललियसिरी धूआ~ विण्णवेइ-जो तुझं अतिही सो ताव अम्ह वि गिहप्पवेसेण विदितो कीरौ त्ति । ततो तेण 'कयं कज' ति भणतेण नीओ मि गणियाघर kyblikmmo। दिट्ठा य मया ललियसिरी जहावणिया सुमित्तेण । पूइओ मि अग्धेण । कोहलपडिबद्धाओ य गणियाओ समागयाओ । ललियसिरीए चित्तं नाऊण कयं मे पडिकम्मं ताहिं परिहसंतीहिं । 'फलभागपडिच्छन्तस्स विसिहतरा रससंपत्ती होहित्ति 15 सुमित्तण य सह संपहारेऊग पहविओ मि ताहि य सहिओ ललियसिरीए । मंगलेहि य पवेसिओ वासगिंहं पलंबियमोत्तिओचूलं सुरहिकुसुमछण्णभूमिभाग(ग) घाणाणुकूलं(ल)धूमाहिवासियं । ततो मं आणंदिऊण गओ सुमित्तभदंतो सिद्धाहिप्पाओ। अहमवि अयंतिओ सुहपंचलक्खणविसयाऽणुवमाणो मुदितो विहरामि । सोवकमावेऊण मे कहतरे तीसे विदितो कओ अप्पा । सुहृयरं च विणीया होऊण अणुयत्तै मं चंदमिव जोण्हा । एवं 20 कवडमिगभावणाए लद्धाए तीए सह वचै सुहेण कालो ति ॥ ॥ ललियसिरिलंभो छवीसैमो स्म्म्त्तो। ललियसिरिलंभमन्थानम्-90-1 सर्वग्रन्थानम्-10297-20 - ओचोच्चोच्चो 1यमह इस्थिदेग् उ 2 me0विना॥2 देग्णो 50 zAM0 ॥ 3 भवं(द)तो zA0विना ॥ 4देग्या ते vishaa0॥ 5 भदंते ली 3 विना ॥ 6 जो विदिशा0 विना । / Page #168 -------------------------------------------------------------------------- ________________ वसुदेवहिंडीए [रोहिणीप सयंवरो, राईणं जुद्धं, सत्तावीसैमो रोहिणिलंभो . अण्णया य तीए अणापुच्छाए एगागी निग्गतो कुसलजणनिवेसियं कोसलाजणवयं पबिहो । अदिट्ठा य देवया भणइ ममं-पुत्त वसुदेव! रोहिणी कण्णां तव मया निसट्ठा, सयंवरे तं दटुं पणवं (पन्थानम्-10300) वाएज्जासि । तं च मया पडिसुयं । पत्तो मि 5 रिट्ठपुरं भरहप्पहाणणराहिवावासमंडियं । भंडवाइत्तेहिं य समं एगत्थ पएसे संसिओ मि, सुणामि य घोसणं-कल्लं पभायाए रयणीए रुहिरस्स रण्णो दुहिया[e] मित्तदेवीए अत्तिगाए रोहिणीए कुमारीए सयंवरे सजेहिं नरवईहिं होयत्वं ति । अतिच्छियायं च सबरीए रविपायकमलवणविबोहणसमए पसत्थनेवत्थलच्छिलंच्छिया रायाणो मंचेसु आरूद्धा। तओ अहमवि पणववजेहिं समं पणवहत्थगतो आरूढो मि एगं मंचं । ततो रोहिणी 10 कंचुइ-महत्तरगपरिवारिया कमल(सकल)ससिमंडलायारकारिणा छत्तेण धरिजमागेण धवल धुवंतचामरजुयला रती इव बितिया सयंवरभूमी अणुपत्ता । लेहिया से दंसेइ रायाणोजरासंधं ससुयं कंसं धणवयं मम गुरवो पंडु-दमघोस-भेसग-दुपय-सल्ल-सोमग-संजय-चंदाभ सत्तुंजया-पुंड-कालमुह-कविल-पउमरह-सिरिदेवाइ उत्तमकुल-सीला-'ऽग म-रूवसंपन्ने । ततो सा सररुहपलोयणा सयलचंदवयणा पओहरकिलंतभरसीयमाणकमलप15लासकोमलचलणुद्धरा रूवाइसयपडिरत्तपत्थिवदिहिमालापरिग्गहिया तेसु असन्जमाणचक्खू मया पणवसद्देण बोहिया मऊरी विव सलिलगन्भिणंभोदसणपरितोसिया पहासवियसियच्छी कुवलयसिरी विव कमलसरं ममं संसिया । कंठे पुष्फदामेण पडिबद्धो मिणाए, हियए रूवसमुदएण । अक्खये य मे सीसे छोदण स्ण्हिया। तो खुहिया रायाणो ऽको वरिओ ?' त्ति अण्णोण्णं पुच्छमाणा । केई भणंति-गोजो व्रिओ। 20- एत्यंतरे दंतवक्केण भणियं-रुहिर! जै ताव कुलेण णाहिगारो कीस एए पहाणवंसा वसुहाधिपा मेलिया रायाणो । रुहिरेण पडिभणिओ-दिण्णा य (दिण्ण)सयंवरा कण्णा रुइयं वरेइ भत्तारं, एत्थ को दोसो अम्हं ?. इयाणि वा परदारे को वा वियारो कुलीणस्स? त्ति । दंतवको भणइ-मजायाइक्कमो ण जुजै काउं जै वि ते दिण्णसयंवरा दुहिया. एयं वरं मोत्तूण खत्तियं एकतरं वरेउ । एवं च जंपमाणो मया पडिभणिओ-किं भो दंतवक ! नामसरिसं ते वक्कमभिहियं परिसं परिभमिऊण? खत्तियाणं किं कुलेस लेहादियाणं सिक्खा पडिसिद्धा? जओ मं पणवहत्थगयं दूसेसि 'अखत्तिओऽत्ति । एवं सोऊण दमघोसेण भणियं-अविण्णायवंसस्स नारिहा कण्णा, एयस्स हाऊण खचियाणुमए हौ ति। एत्यंतरे विदुरेण भणियं-मा एवं भण, पुच्छिज्जौ एसो पभवं । मया वि भणियं-को कुलकहाकालो त्ति विवयमाणेसु ? बाहुबलं चेव मे कुलं कहेइ त्ति । एयं च सगळं वयणं 1 zA0 विनाऽन्यत्र-पणा नवमिया क 3 गो 3 ली 3 / NA नवमया u0 me0॥ 2 देग्वरेहिं shaaN0॥ 3 degcchichi shaa0||4degdhuvNtdeg saM0 u 2 // 5 degsu Asa lI 3 // 6 lo 3 ससं0 विनाऽन्यत्र-कि कलासु zAM0 / किं कलसु क. mo0 गो 3 u0 मे ॥ 7 होऊ zAM0 विना ॥ Page #169 -------------------------------------------------------------------------- ________________ बसुदेवेण रोहिणीए परिणयणं ] सत्तावीसहमो राहिणीलंभो । 365 सोऊण जरासंधो भणइ - गण्हह रुहिरं हिरण्णणाहं च, किमेएणं ? ति । ततो खुहिया रायाणो । रुहिरो वि ससुओ रोहिणिं च ममं घेत्तूणं रिट्ठपुरं पविट्ठो, सण्णज्झिउं च प्रयतो सबलो । दहिमुहेण य विज्जाहरराइणा अरिंजयपुराहिवेण मे दंसिओ अप्पा । कयपणिवाएण य विज्जाविगप्पियं रहमारूढो मि । स मे सारही । निग्गया मो नयराओ । खत्तियबलस्स य नायरस्स य संपलग्गं जुद्धं विविहाऽऽउहभरियरहवराबद्धधयसमूहं, सु-5 (मु) हमारुयपुण्णसंखसणाविद्धकलकलरूवं, ओसारियदाणपदमत्तगयविसाण संघट्टपयहुडकणं, तूरवियतुरंगखरखुरक्खयक्खिं तिरयपडिसिद्धनयणविसयं जायामरिसभडमुक्कसरनिवद्दच्छण्णदिवसकरकरं । हिरण्णनाभसहिओ य रुहिरो पराजिओ खत्तिएहिं अवकंतो । अहं दहिमुहसहिओ ठिओ । ममं च तहागयं पस्समाणा रायाणो विम्हियाअहो ! एस पुरिसो महासत्तो, जो बहूणं एको पुरतो ठिओ त्ति । ततो पंडुराइणा 10 भणिओ-न एस खत्तियधम्मो, एको बहूहिं जोहियो । जरासंधेण य संदिट्ठा - ठाउ, एकेको से पयच्छौ जुज्झं, जो णं जिणइ तस्स रोहिणि त्ति । तं च वयणं पमाणं करेंतो पत्तो सत्तुंजओ नाम नरवई सरवासं मुयमाणो । मया य से सिग्घयाए धणुद्धताय पत्ताणि छिष्णाणि अद्धयंदेहिं । तम्मि य अवगए उवगतो दंतवक्को पडिलोमवयणो त्ति । अणावरिय सिरद्धयतिसढयं छिण्णविरहो य कओ । ततो कालमुहो कालमेहो इव गज्ज- 15 माणो उवगओ, सो वि निप्पसरो कओ । ते य पराजिए दट्ठूण जेट्ठो गुरू मे समुहवि - जओ अहिराइणा संदिट्ठो-तुमं एयं जेऊण खत्तियाणुमएण पावसु कण्णं ति । तेण अब्भुवयं । मज्झ य अभिमुद्दो सरे मोत्तुं पयत्तो । न पहरामि, छिंदामि से पहरणाणि । रुहं च नाऊण पुवलिहिओ निययनामंकिओ सरो वदणवारी (?) पायमूले निसिट्ठो । तं च वाएऊण गहियत्थो विमुक्कसरासणो सारइयपडमहहो विष पसंतो । 1 1 I 1 तत हूं निराउहो उवगतो णं । ममं च आवयमाणं पस्सिऊण बाहजलाविलनयणो अवइण्णो रहाओ । चलणेसु य निवतमाणो उवगूढो मि णेण । रुण्णं च दोहिं वि जणेहिं । समागया सेसा वि भायरो अक्खोभादी तं च अम्हं समागमं सुणमाणा । कविल-अंसुमतेपुंडय - पउमरह- दमघोसादयो बंधवा 'वसुदेवो किर एस, जो रोहिणीए वरिओ ति उवगया । संतमुद्दा य खत्तिया 'अच्छेरं' ति जंपमाणा । रुहिरो वि सुयपरमत्थो ससुओ 25 परं तुट्ठमुहंतो पत्तो । गया य निययावासं । अहिणंदितो य कोसलाहिवो राईहिंकयत्थो सि तुमं, जं ते दुहिया हरिवंसकुलंबरससिणो वसुदेवस्स पत्तित्तणं पत्ता । अम्हं च गुरुणा जेद्वेण संदिट्ठो कंचुई - वञ्चह वधूये णेहि वत्थाणि भूसण - कुसुम-गंधे य । तयंतरे बहूहिं कविल-कंसादीहिं विविहवत्थ - महरिहाभरणेहिं पूइओ आवासो । कंचुइणा य संपाविओ संदेसो । ततो सोधणसयणपराजियस्स मे वत्तं कल्लाणं । पूइया 30 1 क्खिवियरय कसं0 zAM0 विना ॥ 2देग्जयओ क 3 गो 0 ॥ 3 'टुताणि प' zAM0 ॥ 4 तो य ni0 zAM0 विना ॥ 5 देग्तपुण्डय zAM0 ॥ 6 पसंसमुहिय ख श 0 विना ॥ 7 वो भाई za0i कसं0 संसं0 विना ॥ 8 सोवणागसयणपरावित्तस्स zAM0 ॥ 20 Page #170 -------------------------------------------------------------------------- ________________ . वसुदेवहिंडीए . [ वसुदेवेण सामाऽऽदियामं रायाणो रुहिरेण । मम य गुरुणा दिण्णा य रोहिणिय बत्तीस कोडीओ मणि-कणगरयतभायणोवसितातो य, पसत्थलक्खणा य णागाणं तु चउसडिं, कंचणभंडगपरिमंडियाणं तुरगाणं अट्ठसय(यं), णाडगाणिकरवायकंचणघणोजालपरिक्खित्तो (1) खुज्-वाम्न्न्-cilaaygaa''ynnaaddijjshiyaao| णिवत्तेसु य कौयदिवसेसु गया रायाणो नियगदेसेसु । 5 वरिसे य गए भणिओ रुहिरो गुरूहिं-नेमु य रायधूयं, पस्सौ ताव सयणो कुमारं चिरस्स सकलत्तं । ततो विण्णवेइ-देव! एवं होहिति, अच्छौ ताव कंचि कालं, अणुभवासु ताव अम्हेहिं पीइ । पत्थाणकाले य ममं बाहभरियलोयणा गुरुवो संलवंति-अलं ते कुमार ! इयाणि हिंडिएण, मा णे दिट्ठनहो होहि. जा वि वधूओ ता कीस कुलहरे अच्छंति ? न एस धम्मो तुमम्मैइ अगिहमागए अम्हे अणाहेउ । मया पडिवणं-जहाऽऽणवेह तहा करिस्सं, जं 10 पुण मया कवडमरणकारणेण तुब्भे दूमिया तं मि मरिसेह अवराह । ते भणंति-नत्थि ते अवराहो, जै इयाणिं दरिसणं न देसि तो ते अवराहो । कंसो वि पणओ विण्णवेइदेव ! सूरसेणाविसयस्स तुझे पभवह, अहं भे आरक्खिओ त्ति । एवं वोत्तूण ते गया । अहं पि रुहिरभवणे सभारिओ जहासुहं विहरामि सह रोहिणीए गुरुजणसंबद्धाहिं कहाहिं । पुच्छिया य मया-देवि! कहं तुम खत्तियपरिसं वैकोमिऊग अहं वरिओ? 15 त्ति । सा भणइ-अज्ज उत्ता! अहं रोहिणी विजादेवयं सदा अञ्चेमि, विदिण्णसयंवराय मया आराहिया भणिया-देवी! च रूवे सज्जइ, न कुल-सीला तमे[व] पस्सामि । / तं कुणसु मे पसायं, [तहा] जहा न च्छलिज्जामि ॥ त्ति । तीए संदिटुं-पुत्त ! तुम दसमदसारस्स वसुदेवस्स भारिया भविस्ससि. सो पुण 20 पण वाएमाणो जाणियबो. एवं पविण्णाया देविआएसेण । - कयाइं च चत्तारि महासुमिणे दळूण पडिबुद्धा पुच्छइ फलं । मयाऽहिनंदिया-पिए ! पुह विवती ते पुत्तो भविस्सइ । नवसु मासेसु अतीतेसु पयाया पुत्तं संख-कुंदकुसुम-चंदधवलं सिरिवच्छच्छमं मयलंछणमिव बितियं । परियणाणुमए कयं से नामं रामो त्ति । तं पस्समाणो रमामि त्ति ॥ 25 . रोहिणिलंभो सत्तावीसहमो स्म्म्त्तो॥ रोहिणिलंभग्रन्थानम्-83-28, सर्वग्रन्थानम्-10381-16. 1देग्णयरययवरयणाणि य । गया य रायाणो शांविना ॥ 20म्मि सगिह अम्हे शांविना ॥ 3 zAM0 विनाऽन्यत्र-कमि अहं क 3 गो 3 u0 me0 / कम्म अहं ली 3 ॥ 4 चखु चखु रूवे रूवे zAM0 ॥ Page #171 -------------------------------------------------------------------------- ________________ पत्तीणं सगिहे आणावणं ] अट्ठावीसैमो देवकीलंभो (?) / अट्ठावीसैमो देवकीलंभो (2) - कथाइं च सुहपसुत्तो महुरसहेण बोहिओ ऽबुज्झ त्ति कुमार !' मंगलेहिं पडिबुद्धी मि । पस्सामि य सोमं देवयं । सा मं वाहरै अंगुलीहिं । गतो मि से पासं । भणइ-अहं बालचंदाअजिया धणवती नाम. पुत्त ! वेगवती सिद्धविजा, बालचंदा य ते पणमिऊण विण्णवेइ-दसणेण कुणह पसायं ति । साहिण्णाणं तीए वयणं सोऊण मया भणिया--णेहिं मं ति। तीए वि नीओ वेयड्ढे, पस्समाणो जणवए ससेल-सरिए गगणनंदणं च नयरं पवेसियो । तत्थ य मया दिट्ठा वेगवती, परमाणंदिया ममाऽऽगमणेण बालचंदा बालचंदमणभिरामरूवा बालायवपडिभिण्णकमलकोमल-मुहलमेहलकलावपडिबद्धविउलैजहणभरसीयमाणललियगमणा । ताहिं दोहिं वि जणीहिं कओ प्न्निवाओ। चंदाभेण यरण्णा मीणकाय देवी[e] वेगवई-धणवईणं अणुमए दत्ता मे बाल्च्ण्दा। 10 सोहणे मुहुत्ते वत्तं कल्लाणं रायाणुरूवं । गएसु बहुसु दिवसेसु दत्ता बत्तीसं सुवण्णकोडीओ परिचारियाओय कुसलाओ भायण-सयणा-'ऽसण-विहूसणविही y। मया भणिया वेगवती बालचंदा य-देवी ! अहं गुरूहिं संदिट्ठो-मा णे दिद्वनट्ठो होहि त्ति, वसामो समं. मा य वधूओ कुलहरेसु अच्छंतु तुन्भेसु जीवभाणेसु. वच्चामो सोरियनयरं जै भे रोयै । ततो ताहि परितोसं दसेंतीहिं समयं विण्णविओ-अजउत्त ! कओ होज देवेहिं पसादो जै 15 तुझ मणेण एवं ठियं. किं पुणो जै अत्थि अम्हेहिं बहुमाणो तओ इहं विजाहरलोए जा अच्छंति अम्ह भइणीओ तुब्भे सरंतीओ इहहिया भे पस्संतु. समागयासु य गुरुजणसमीवं ग्मिस्सामो। मया भणियं-एवं हौ । ततो साहिण्णाणा लेहा सहत्थलिहिया दिण्णा मया धणवतीए देवीए हत्थे । सा गया गहेऊणं । सोहणे (प्रन्थानम्-10400) दिणे सामली नीलजसा मयणवेगा पभावती 20 य सपरिवाराओ उवगयाओ मम हिययवसविसप्पमाणहिययाओ सरियाओ विव म्होधी। पूइयो राइणा देवो विव देविसहिओ रमामि ताहिं सहिओ । संकप्पिओ य ग्म्न्न्दिन्नो। बालचंदा विउबिएण विमाणेण य णेति । पत्ता मु सोरियपुरं नयरं । जेहो य मे सहोदरो अग्धं गहेऊण निग्गतो । कओ मया पणिवाओ सकलत्तेण । दिण्णं भवणं पुव्स्जिय्। ऐगतो सपरिवारो । सेसा वि य गुरुजणाणुमए आणीयाओ, taM0-[सामा] विज-25 यसेणी गंधवदत्ता सोमसिरी धणसिरी कविला पउमा आससेणा पोंडा रत्तवती पियंगुसुंदरी सोमसिरी बंधुमती पियदसणा केउमती भद्दमित्ता सच्चरक्खिया पौ. मावती पउमसिरी ललियसिरी रोहिणी, ऐयाओ णियगपरिवारसहियाओ कुमारेहिं - 1देग्दा मणदेग् vA0 खं0 उ 2 me0 ॥ 2 देग्लाइव क 3 गो 3 ॥ 3 देग्लजहणजघणभर ली 3 विना । / 4 देग्माणो सोरिदेग् zAM0 विना ॥ 5 हिं सपरितोसं देसंती zAM0 विना ॥ 6देग्णा सेणा गंध ली 3 विना ॥ 7देग्त्ता धणदेग् ली 3 ॥ 8 रेवती ली 3 ॥ 9 देग्ती बंधुमती पियंगुसुंदरी पियदं zAM0 ॥ 10 एवमाईओ zAM0 विना ॥ Page #172 -------------------------------------------------------------------------- ________________ 368 वसुदेवहिंडीए [ कंसस्स पुवभवो सहियाओ य अकूरादीहिं । तओ विसज्जियाओ भागीरही - हिरण्णवई - धणवतीओ य । मया व सहावं नाऊण देवी कुमार- परिवारसहिया वत्था 'ऽभरणवियप्पिएहिं पूइता गोत्तया संबंधिणो य । अहमवि परं पीइमणुहवंतो गोत्तसहिओ जहासुहं विहरामि । अणाहाण य साला कारिया । तत्थ मणुण्णभत्त-पाण-दाणवावडा कयवित्तिका मणूसा कया । 5 कंसस्स पुबभवो कंसेण य पगतीओ रंजेऊण वल्लहभावेण उग्गसेणो बद्धो । तस्स य पियरम्मि पओसो पुवभविओ ऐसयनाणिणा साहुणा मे कहिओ । सो किर अणंतरभवे बालतपस्सी आसि । सो मासं मासं खममाणो महुरिपुरिमागतो । उट्टियाए मासं मासं गछेऊण पारेइ । पगासो जातो । उग्गसेणेण य निमंतिओ-मज्झं गिहे भयवता पारेयवं । पारणकाले वक्खित्त10 चित्तस्स वीसरिओ । सो वि अण्णत्थ भुत्तो । एवं बितिय तैयपारणासु । सो पदुट्ठो ऽउग्गसेवहाय भवामि त्ति कयनिदाणो कालगतो उववण्णो उग्गसेणघरिणीए उयरे । तीसे य तिसु मासेसु दोहलो राइणो उयरबलिमंसे समुप्पण्णो । मंतीहि य सरसमंसबलीरयणाय वत्थे सवण्णकरणे य कए आलोए देवीए कप्पियाओ बलीओ । तीसे उवणीया । उवभुंजिऊण य विणीयडोहलाए कमेण य दंसिओ उग्गसेणो । तीए य ['ए] गन्भे वडिओ 15 असंसयं कुलविणासोऽत्ति जाओ कंसमयीये मंजूसाए पक्खिवेऊण जमुणाए पवाहिओ गेहिओ सोरिएण रसवाणियगेण । संवडिओ य मम समीवे । मया य एवं कारणं मुणेऊण 'एस जायसत्तू uggaseNassa'tti तस्स मोक्खे ण कओ पयत्तो ॥ कलायरिओ य संगहिओ कुमारे गाछेउ कला अणाहद्विपमुहे । कंसेग वि णीओ सबहुमाणं मैहरं संविहत्तो, विसेसेण से विणीओ भि होऊण । एवं मे वचै कालो 20 सूरसेणभवण[व] संडेसु सपरिजणस्स । कयाई च कंसाणुमए पत्थिया मो मत्तिकावती देवगस्स रण्णो धूयं वरेऊण देवई । अंतराय नेमिनारदो दिट्ठो पुच्छिओ य-अज्ज! तुम्भेर्हि दिट्ठपुवा अवस्सं देवई रायण्णा, कोह मे तीसे विणय-रूवा स्स्गमे । ततो भणइ - जाणामि त्ति. सोम ! सुणाहि - सा देवयाणं सरिसी होजा रूवेण अंर्गेबिंदूपसत्थलक्खणइ किण्णदेहबद्धा बंधवजण25 णयणकुमुदचंदलेहा [लेहा ]दिकलाविहाणं जुवैजणजोगकुसला लक्खणदुक्खनिवत्तणिज्जरूवा पुहविपइभारियाजोग्गा जणवण्णणिज्जा विणीया । मया य भणिओ नारदोजह ते सा मह कहिया तहा ममं पि जहाभूयं कहेर्हि से । ' एवं 'ति य वोसूण उत्पइओ । अम्हे वि सुहेहिं वसहि- पायरासेहिं पत्ता मित्तियावतिं नयरिं । कंसेण य बहुप्पयारं जाओ देवको राया कण्णं । ततो णेण परिगणेऊण सोहणे दिणे दिण्णा देवकी । वत्ते 30 कल्लाणे रायाणुरूवाये इड्डीए दिण्णं च भारग्गसो सुवण्णं मणिणो य, महग्घा सयणा-'ऽसणष्च्छायण-भायणविही य बहुविकप्पा, णिपुणपेसवग्गवंद (दं) बहुकदेसुब्भवं, गावीण य -अज ! 1 भदंत ! pA0 zAM0 ॥ 2 गओ सोरिए नयरे रसदेग् zAM0 ॥ 1 मधुरं zAM0 ॥ 4 gavidUdeg u0 me0 // 5degNakaNNA dedeg u0 me0 vinA // 6 hi so edeg zAM0 विना ॥ 7देग्ण दारगेण दारगं णेऊण zAM0 ॥ Page #173 -------------------------------------------------------------------------- ________________ कहस्स जम्मो ] अट्ठावीसैमो देवकीलंभो । 369 कोडणं णंदगोयवल्लहगोकुलं । ततो ससुराणुयाओ सुरसरिसीए रिद्धीए निग्गतो मिन्तियावइओ । नियत्तितो राया । कमेण पत्तो महुरं । I पमोदे य वट्टमाणे कंसो ममं उवगओ पायवडिओ विष्णवेइ - देव ! महं देह जं अहं जायामि । मया भणियं - देमु, भणसु दुयं ति । ततो पहट्ठमणसो कथंजली भणइ - देह देवईए सत्त भेत्ति । 'तह' ति मया पडिवण्णं । गते कंसे सुयं मया - ऐमुत्तो 5 किर कुमारसमणो कंसघरिणीए जीवजसाये महुमत्ताये बाहिओ 'देवरो' त्ति चिरं तेण भयवय सबिया -- सक्खणे ! जीसे पगते पमुदिता नचसि तीए सत्तमो सुतो होहिति तव पिउणो पतिणो वहाय-त्ति वोत्तूण अंतरहिओ गतो । कंसेण य सावभीएण सत्त गन्भा मग्गिओ त्ति । एवं नाम कीरौ जं मया पडिवण्णं सुद्धहियएण । एवं वच्चै कालो । तत्थ देवकीय छ सुया मम वयणदोसेण कंसेण दुरप्पणा वहिया । कयाई 10 च देवकी देवी सत्त महासुमिणे पासित्ताणं महं कहेइ, जहा - मए सत्त सुमिणा दिट्ठा । वसुदेवो भणति ( मया भणियं ) - ता सुयणु ! एस ते सत्तमो पुत्तो होहित जहानिट्ठिओ ऐमुत्तेण कंस - जरासंधविघाती. मुयसु विसायं. अपूइवयणा चारणसमण ति । तीए पहट्ठाए ' एवं ' ति पडिस्सुयं । गएसु य केसु वि दिवसेसु वहुमाणे गब्भे देवीए विष्णविओ समागयाहिं पच्छण्णं-अज्जउत्त ! कुणह पसायं, जत्तं कुणह देव ! सत्तमगम्भस्स. 15 एक्को विता मे जीवौ पुत्तो. जं एत्थ पापकं तं अम्हं होहिति त्ति । मया विय तेसिं पडिवणं - एवं करिस्सं, निबुया होहि, संयमत्ता होहि त्ति । पसवणकाले य कंसनिउत्ता महरका दिपहावेण सुणिसङ्कं प्सुत्ता। तो जातो कुमारो, कयजायकम्मो मया नीओ । समणे णक्खत्ते जोगमुवागए वासे य वासमाणे देवया अदिहं छत्तं धरेइ, दिविका य उभओ पासे, सेओ वसहो पुरतो ठितो । उग्गसेणेण य पहावविम्हिएण भणिओ - 20 वसुदेव ! कहिं इमं महब्भुयं नेसि ? त्ति । मया य तस्स पडिवण्णं- जहा होहित्ति महभुतहा सि तुमं अम्हं राया, पण रहस्यभेदो कायो त्ति । तओ मं जणाईय था दिणे उत्तिणोमि । पत्तो मि य वयं । तस्थ नंदगोवस्स घरिणी य जसोया पुइयरं दारियं पसूया । अप्पिओ तीए कुमारो । दारियं गद्देऊण तुरियं नियगभवणमागतो । देवैसमीवेय तं निक्खिविऊण अवतो दुयं । कंसपरिचारियाओ य पडिबुद्धाओ तं - 25 वेलं । निवेइयं कंसस्स । तेण तीसे णकपुढं विणासियं 'अलक्खणा हौ' त्ति । गतेसु य दिवसेसु देवकी य बहूहिं महिलियाहिं परिकिण्णा धवलंबरधरी गावीणं अरि अमाणी वयै पुत्तं दहुं वयं 'एण उवाएण दमै (?)' त्ति गोमग्गो पवत्तो चि जवसु । कंसेण य नैमित्ती पुच्छिओ - किह ऐमुत्तादेसो विसंवदिओ ? 1 तेण भणियं - न विसंवयै तस्स भयवओ वयणं, परिवड्डइ बए । ततो कंसेण विणासकए 30 1देगे विभूईए zAM0 ॥ 2 या जतोमलक्खणे zAM0 ॥ 3 zAM0 विनाऽन्यत्र - कीए ब क 3 गो 3 ली 1 | कीये बदेग् u0 me0 ॥ 4 एएण उवागएण दूमैम्मि गोमग्गो पमत्तो उ 2 me0 कसं 0 विना ॥ va0 hiM0 47 Page #174 -------------------------------------------------------------------------- ________________ व्सुदेव्हिण्द्दी। कण्हं आसंकमाणेण य कसिणजक्खा आदिट्ठा पत्ता नंदगोवगोहे । विसज्जिया खरतुरय-वसहा । ते य जणं पीलेंति । कण्हेण य विणासिया । मया य वंचेऊण संकरिसणो सस्स सारक्खणनिमित्तं 'उवज्झाय' त्ति निक्खित्तो । तेण य कलाओ गाहिओ । कंसेण य नेमित्तिवयणं पमाणं करेंतेण धणुं सच्चहामाय कण्णाय घरे ठवियं-जो एयं आरुहेइ 5 तस्स कण्णा सच्चभामा दिजि। अण्णया य अणाहिट्ठी कण्णाकंखी वयमझेण आगतो पूइतो बलदेव-कण्हेहिं । पत्थाणकाले य कण्हो se darisei rhss(sN)| (प्रन्थानम्-10475) नग्गोहपायवे से लग्गो किर रहधयो । भंजिउं सालमचाएतस्स से कण्हेण य सो भग्गो । 'आरसियं' ति य णेण रहो पवेसिओ नयरं । पत्ता य सञ्चभामाघरं । न चाएइ तं धणुं आरुहे अणाहिट्ठी । 10 कण्हेण आरुहियं । आगंतूण य मम समीवेणिवेएति-ताय ! मया सच्चहामाघरे धज् विलैयं ति । मया भणियं-पुत्त ! सुहु कयं ते धणुं सजीवयं करेंतेण. एवं पुवविवत्थियं-जो एयं धणुं सजीवं करेइ तस्स एसा दारिया दायब त्ति ॥ - ॥ वसुदेवहिंडीए पढमखंडं सम्मत्तं ॥ देवकीलंभमन्थानम्-श्लोक 99 अक्षर 4. सर्वग्रन्थानम्-श्लोक 1.480 अक्षर 20. वसुदेवहिंडीए पढमखंडं Ramanav सम्मत्तं S CER ARA अक्षर 20 1य निदेग् zAM0 विना ॥ 2देग्वे एसि ताय zAM0 विना ॥ 3 क 3 गो 3 विनाऽन्यत्र-देग्ढीपढम ली 3 / डीप्रथमखंड समाप्तम् u0 me0 ॥ 4 सर्वास्वपि प्रतिषु ग्रन्थाग्रं 11000 एकादश सहस्त्राणि इति दृश्यते ॥ Page #175 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwww MMMW 4422 WWWWWWY WWWWWWWWWWW! . PUPUNTO wwwwwwwwwwwwwwwwwwwwww.wwwwwwwwwwwwwwwww FC AW.101 EDIALLLLLEZZAZITZAZALAEDERLALUCICCOVERORDNET Wwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwww vasudevahiNDipariziSTAni wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww Page #176 -------------------------------------------------------------------------- ________________ परिशिष्टं प्रथमम् धम्मिल्लाहिण्डिसंगहणी । 1 कुसग्गपुरे णयरे धणवसुस्स सत्थवाहस्स भारियाए धणदत्ताए धूया जसमती । पत्र 27 / / 2 चंपाए नयरीए जियसत्तुस्स राइणो धूया विमलसेणा । पत्र 54 ॥ 3 तत्थेव नागवसुरस सत्थवाहस्स भारियाए नागदिण्णाए धूया नागदत्ता । पत्र 65 ॥ 4 तत्थेव कविलस्स रण्णो धूया कविला । पत्र 66 ॥ 5 संखौरे विज्जाहरराइणो पुरिसाणंदस्स देवीए सामलयाए धूया विज्जुमती । पत्र 68 ॥ 6- 21 सिरिचंदा वियक्खणा सिरिसेणा सिरी सेणा विजयसेणा सिरिसोमा सिरिदेवा सुमंगला सोममित्ता मित्तवई जसमती गंधारी सिरीमई सुमित्ता मित्तसेणा । पत्र 68 ॥ 22 संवाहे अडविकब्बडे सुदत्तस्स राइणो देवीए वसुमतीए अत्तिया पउमावई । पत्र 69 ॥ 23- 30 देवई धणसिरी कुमुदा कुमुदाणंदा कमलसिरी पउमसिरी विमला वसुमती । पत्र 70 ॥ 31 असोगपुरे विज्जाहरराइणो मेहसेणस्स देवीए ससिप्पभाए अत्तिया मेहमाला । पत्र 73 ॥ 32 कुसग्गपुरे णयरे वसंतसेणाए गणियाए धूया वसंततिलया । पत्र 28 ॥ ॥ धम्मिल्लस्स बत्तीसइभारियाओ ॥ Page #177 -------------------------------------------------------------------------- ________________ वसुदेवहिंडिपढमखंडसंगहणी । 1 - 2 सामा विजया य विजयखेडे जियसत्तुस्स राइणो दुवै धूयाओ । पत्र 121 ॥ 3 किण्णरगीदविज्जाहरणगराहिवस्स असणिवेगराइणो सुप्पभाए देवीए दुहिदा सामली । पत्र 124 ॥ 4 चंपा चारुदत्तसेहिणो घरे सिवमंदरणगराधिवस्स विज्जाहरराइणो अमियगैस देवी विजयसेणार अत्तिया गंधवदत्ता । पत्र 153 ॥ 5 विज्जाहरराइणो सीहदाढस्स नीलंजणाए देवीए अत्तिया नीलजसा । पत्र 180 ॥ 6 गिरिकूडग्गामे देवदेवरस गामभोइयस्स अत्तिया सोमसिरी । पत्र 182 ॥ 7 अलग्गामे धणमित्तस्स सत्यवाहस्स सिरीप भारियाए अत्तिया मित्तसिरी । पत्र 197 / / 8 तत्थेव सोमस्स माहणस्स सुणंदाए भारियाए अत्तिया धणसिरी । पत्र 198 ॥ 9 वेदसामपुरे णयरे कविलस्स राइणो अत्तिया कविला । पत्र 199 ॥ 10 सालगुहसन्निवेसे अभग्ग सेणस्स राइणो सिरिमतीए देवीए अत्तिया पउमा । पत्र 201 - 204 ॥ 11 जयपुरे मेहसेणस्स राइण सुया आससेणा । पत्र 206 ॥ 12 भद्दिलपुरे पुंडस्स राइणो अत्तिया पुंडा । पत्र 214 ॥ 13 इलावद्धणे णयरे मणोरहस्स सत्थवाहस्स पउमावतीए भारियाए अत्तिया रत्तवती । पत्र 219 ॥ 14 महापुरे नगरे सोमदेवस्स राइणो सोम चंदाए देवीए धूया सोमसिरी । पत्र 222 ॥ 15 सुवण्णाभे विज्जाहरणगरे चित्तवेगस्स विजाहरराइणो अंगारमतीए देवीए अत्तिया वेगवती । पत्र 227 ॥ 1 सामा-जायखेडे सामस्स उवज्झायस्स अस्सगाए भारियाए सुता सामा । तत्थेव जितसत्तुस्स राहणी मंजरीए देवीए अन्तिया वियया इति वसुदेवहिंडिसंगहणीए ॥ 2 रहणेउरचक्कवालपुरे va0 saM0 ॥ 3 अंजणाए देवीए va0 saM0 ॥ 4 गिरितडग्गामे सोमदेवस्स खंदिलाए भारियाए अत्तिया va0 saM0 ॥ 5 दिलाए भारियाए va0 saM0 ॥ 6 अमिलाए देवीए va0 saM0 ॥ 7 विययपुरे va0 saM0 ॥ 8 दाणीए देवीए va0 saM0 ॥ 9 सुयसाए देवीए va0 saM0 ॥ Page #178 -------------------------------------------------------------------------- ________________ व्सुदेव्हिण्द्दिप्द्ध्म्ख्ण्द्द्स्ण्घ्न्नी। [परिशिष्टं प्रथमम् 16 अरिंजयपुरे विजुवेगस्स विजाहरराइणो विजुजिब्भाए देवीए अत्तिया म्य्न्न्वेगा। पत्र 245 ॥ 17 गगणवल्लभे णयरे अरुणचंदस्स विजाहरराइणो मीणगाए देवीए अत्तिया बालचंदा । पत्र 262-264 ॥ 18 सावत्थीए कामदेवस्स सेहिणो बंधुसिरीए भारियाए दुहिदा ब्ण्धुम्ती। पत्र । 268-279 ॥ - 19 तत्थेव एणियपुत्तस्स रणो अत्तिया पियंगुसुंदरी । पत्र 306 ॥ 20 वसंतपुरे णगरे वैच्छिल्लरण्णो सुता जियसत्तुस्स राइणो भगिणी केउमती । पत्र 348 ॥ _21 पुक्खलावतीए णगरीए गंधारस्स विजाहरराइणो अमितप्पभाए देवीए धूया पभावती । पत्र 351 ॥ 22 पोयणपुरे णगरे विजयस्स रणो भद्दाए देवीए दुहिता भद्दमित्ता । पत्र 353-355 ॥ 23 तत्थेव णगरे सोमस्स पुरोहियस्स खत्तियाणीए ऽकुंदलयाए भारियाए अत्तिया स्च्च्र्क्खिया। पत्र 353-355 ॥ 24 कोल्लयरे णगरे पउमरहस्स रण्णो अत्तिया पउमावई । पत्र 356 ॥ 25 अमोहप्पहारिस्स रण्णो'' दुहिया पउमसिरी । पत्र 359 ॥ 26 कएण्चणपुरे णगरे सुमित्तस्स परिवायगस्स सुमित्तसिरीएं गणियाए अत्तिया ललियसिरी । पत्र 362 ॥ 27 रिद्वपुरेणगरेरुहिरस्स रणो मित्तदेवीए देवीए अत्तिया रोहिणी । पत्र 364 ॥ 28 मित्तियावतीए णगरीए देवकस्स रण्णो अत्तिया देवकी । पत्र 368 ॥ ॥ वसुदेवस्स भारियाओ॥ 1 चंदाभस्स विजाहरराइणो मीणकेसाए देवीए va0 saM0 ॥ 2 हरिणमदीए भारियाए va0 saM0 ॥ 3 सुभगाए देवीए va0 saM0 ॥ 4 कणगरहरणो सयताए देवीए [सुता] जियसत्तुस्स va0 sN0॥ 5 पिंगलगंधारस्स विजाहरराइणो अतिप्पभाए va0 sN0॥6कुण्द्द्लाए भारियाए va0 sN0॥ 7 कोइल्लपुरे णगरे va0 sN0॥ 8 सुरभीए देवीए va0 sN0॥ 9 विसालापल्लीए va0saM0 ॥ 1. कमलाए देवीए va0 sN0॥ 11 कुंचपुरे णगरे va0 sN0॥ 12 सिरीए गणियाए va0 saM0 ॥ 13 सुमित्ताए देवीए va0 sN0॥ Page #179 -------------------------------------------------------------------------- ________________ गाथा अह नियंठा सुरहं पचिट्ठा अरथस्स कए जाओ परिशिष्टं द्वितीयम् वसुदेवहिण्ड्यन्तर्गतानां पद्यानामनुक्रमणिका । अप्पच्छंदमईया 'अभओऽति भणइ राया अलंबुसा मीसकेसी अवयासेऊणं मे अह अड्ढरत्तवेले अहयं दुक्खं पत्तो आगासम्मि य वाया आणीओ कुकुओ आसस बीसस धमिल! आसीवियरस व भु इंदियाण जए सूरो इयरो वि कणयसत्ती इलादेवी सुरादेवी इहलोए आयार्स उक्कामिव जोइमालिणि उक्खिमाणो य मए उत्तमतवसंजुत्तो उवएस दाऊणं उवसम साहुवरिया ! एएहिं सहसामिस्स एगं च सय सहसं एवं निसम्म वयणं एवं सोऊण अहं एयम्मि देसयाले 33 एवं एत्तरिया एवं ति भाणिऊणं एवं वह कालो एवं ससंकिओ हं एस पयहामु भोए एसो तिलोयसुंदरि ! एसो वेणीबंधो कम्मयाण तवोकम्मयं पत्रम् गाथा 127 करयलकयंजलिङडा 34 | कामं मरणं जायह 59 330 160 289 कोमुयायणाई 293 गंगा वालु सा 35 299 222 किं नाम होज तं कम्मयं किं सिमिक्षण तु को दुक्खं पाविजा 327 337 301 292 335 307 322 339 35 116 गय वसह सीह अहिसेय घेतॄण तुमं कूरं हिं सहस्सेहिं समं 52 चक्खुं वे सज्जइ 34 चित्ता [य] चित्तकणगा 105 चोप्पडदयं मतिम 160 332 | जं भणइ सामिणी तं जह नेच्छसि विनिवार्य 322 जय नवनलिणिकुवलय105 जरमरणरोगपौरे 336 जह जह छुभेइ मंसं 339 जाहे कडीय सिढिल324 जो एस भगवतो 131 | जो य न दुक्खं पत्तो 301 जो सो वि बालभो उ 339 322 293 वियं तिगाइ विसमु तं खमाहि से एयं सतो अव्वत्तगं पुत्तं ततो सो निरावयक्खो तत्तो अणुमुहुत्तस्स तत्थ वि य जुज्झमाणा तथास्स्सी परिस तवसा सुसियसरीरं तस्स य महाजसो तस्स तस्सास्स्सि अहं पुत्तो वा सुबह राग-दोसे तादिव से मजाओ पत्रम् 322 304 116 38 322 291 49 300 290 339 366 160 34 291 328 9 322 337 289 292 35 300 202 दि. 331 305 339 307 334 338 53 301 338 322 332 Page #180 -------------------------------------------------------------------------- ________________ किउ गाथा तुम्भेदकामेहिं तेण परं आवलिया ते दो वि पिया-पुत्ता से महया डीए ते वि य हल-चकहरा तो कम्मरक सो दवरहेण सहिओ तो पुब्वजणियवेरा यो दिन देविंद थोवावसेसकम्मो दुखरस उपयंतो दु पण नव तेर सतरस दोसनिहाणं एवं धम्मरयणं च सौं धिद्धी ! अहो ! अकजं नंदुत्तरा य नंदा य नवरि य करणं पासामि न विव्हाण-गंध-म न वि सं कुल अभियो न सुयणवयणं हि निहुरं नाहं बाणेण हभ पडिमा गयस्स तो तस्स पदमा सिद्धिगई पवहणं आरुहिय पय पासि कपि चौरंसिय रेवाय ( प ) पुणियं पुक्खरवरदीव पुच्छर सुहासणगयं पुण पुण अंतिममंक गणपुत्तमरणका बीओ य ममं भाया भणडू य नहंगणस्था भेतून तं नगरं भोगंकरा भोगवती भोगा बहुवेरक मा मे दमगस्स कह 29 वसुदेव हिण्ड्यन्तर्गतानां पद्यानामनुक्रमणिका । [ परिशिष्टं द्वितीयम् पत्रम् 335 301 222 323 327 323 339 334 35 रुयगा रुयगसहा रुवेण भागमेण व 239 रूपेण जोखणेण य 337 30240 बाहर व मं अपेसविल्याण एसो बेसा मे पेसकर्3A संसारगया जीवा 322 उणावि ते विमुक्क 160 सतेसु जायते सूरो 291 294 223 335 322 105 46 332 302 Ti0 307 * 328 288 2020 गाथा माया सोरण मया मुंह एयं जुज्झं मेहंकरा मेहनती मोक्खहं च विसा 303 338 330 330 159 322 स्तुप्पलमनिनिमं रंभा तिलोत्तमा आ रायाणुरूवसरिसं समाहारा सुष्पतिष्णा सम्मतरयणमूर्त समुद्रविजयो अक्सोमो 39 सयमेव व स्वस रोविए सले समुद्धरित्ता सव्वं गीयं विलवियं सम्बद्धम्म व एफो सा अण्णया कयाई सामि ममं कुकुड साली रुत्तो तणो जातो सिरिओ पानी सीयाल सतरि सतहसीलन्यसंत्तो सुव्वयभज्जासपासे सोपचा सो कडगमियभुभ इंतून परप्याने 56 हा मोहिहिहिं 56 हा! ह! सि नरवरिंदा 59 होति तिवस्यन्मि पुणो पत्रम् 34 322 159 288 28 332 308 160 293 308 293 34 58 284 339 105 160 337 77 358 30 288 105 301 327 312 31 38 302 Ti0 339 328 327 308 337 322 4 190 Page #181 -------------------------------------------------------------------------- ________________ नाम अंसुमंत 33 " ऐकट्ठ शौकरिकपुत्रः ऐपंडकंबल शिला ऐबल मथुरेशः गन्धसन्देशः प्रतिष्ठनगरेशः ऋषभवंशीयो राजा 33 ऐमुत्त अद्दमुत्तय भट्टरा ऐरूवा औज्झा । अमोरा अकूर अक्ककित्ति 33 अकदेव अक्कप्पभ अकरह अका अक्खोभ अगडदत्त अगस्थि परिशिष्टं तृतीयम् वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना मकारादिवर्णक्रमेणानुक्रमणिका । किम् ? राजपुत्रः अग्गिसिद्दर अग्गिसेहर चारणश्रमणः वणिक्पुत्रः शान्तिजिनमाता ईशानदेवी नगरी " पत्रम् नाम 200, 201, 205, अंगा 214, 217, 365 261 161 240, 344 चारणश्रमणः अमिततेजसः सामन्तः " अग्गिकुमार भवन पतिदेवजातिः अग्गिनूर ब्राह्मणः अग्गिला ब्राह्मणी 240, 245, 334 वसुदेवपुत्रः 77, 110, 122, 368 विद्याधरेश: वाराणसीयाः 33 अंगमंदर मेरागिरिः अंगमंदिर चम्पोद्यानं अंगरिसि चारणश्रमणः ba0 hiM0 48 अंगारमती अंगीरस 114 166 अचिमादि 255 80, 84, 369 33 धरणाश्रमहिषी द्वितीयो दशारः 77,358,365 सारथिपुत्रो मुनिश्च 36, 42, 49, 52 ऋषिः अंगारक 301 अच्चुअ wr 295 | अचुअइंद अनुद 340 अजिय 339 "" अजियजस अजिवसेन 276, 310, 313, 314 319 18 39 318 318 | अजिबसेणा 318 205 अणि अनजेह 77 ACCA 33 23 "" " अजणुत्रै 309 अज्जव 185 | अज्जुणा 8588 अंजणगिरि 85,86,00,10 अंजण सेणा 235 39 235 (1) अहावय 129 124, 140 अनंग सेणा 125 (टि. 1) | अणहा किम् ? जनपदः विद्याधरेशपुत्रः विद्याधरराज्ञी 227 125 चारणभ्रमणः विद्याधरेशामालयः 122, 123 विद्याधरेशश्चारणश्रमणश्च 124, 125 द्वादशो देवलोकः 76, 114, 177,236,261,329 द्वादशदेवलोकेन्द्रः " राजा द्वितीय तीर्थंकरः राजा चीरसेनानीः गजपुरेशः राजपुत्रः मथुरेशः विद्याधरकुमारः शकसारनगरेशः विद्याधरराशी आर्या अंसुमत उपनाम पत्रम् 13, 126,305 124,126, 179,217,308 329 161 188 गणिका जनपदः 300,304,305 188 (दि. 3) 56 89,90 98 296 वसुदेवोपनाम 209-214,116 विद्युन्मत्युपनाम 331 332 321 321 209 राष्ट्रौढः चीरसेनानीः 42,45,46,48,56 पर्वतः विद्याधरराज्ञी ब्राह्मणपुत्री पर्वतः 72 20-22 56 180 232,233 185,252, 300, 301-305,209, 211,230 293,294 77 (डि. 2) Page #182 -------------------------------------------------------------------------- ________________ 8 नाम अनंतै अर्णतजिण "3 33 " अनंत सिरी अनंतसेण aNAfer भणारियवेद अनाहिडि अणिदिया अनंतमई 33 अणतविरिभ विद्याधरराजपुत्रः अगुदरी अणुदरी अणुंधरी अणुहरी अतिकेउ अतोज्झा अत्थसत्थ अडवाहू अबूभरह अनलवेगा अनिलयेगा अपैद्वाण अपराइय अपराजिभ 39 अपराजित अपराजिय अपराजिया अभासेण अभय अभयघोस अभषघोस किम् ? जम्बूद्वीपरवते तीर्थंकरः चतुर्दशतीर्थंकर धातकीखण्ड पूर्वैरवते तीर्थकरः गणिका राज्ञी वासुदेवः हस्तिनापुरेशः राशी राजपुत्रः देवः वसुदेवहिण्ड्यन्तर्गतानां विशेषनान्ना राजा नगरी अर्थशास्त्रम् राजा अंधगवण्ड अंधगोयम गीतमनामान्तरम् सप्तमनरकप्रस्तटः 328 231 324-327, 329,338 238 264 327 25 185,193 वसुदेवपुत्रः 79, 110,3260,370 ब्राह्मणवेदाः दिकुमारी ब्राह्मणी राशी ब्राह्मणी जम्बूद्वीपसम् विद्याधरराशी चक्रपुरेशः चीरसेनानीः बलदेवः राजा देवः दिकुमारी पत्रम् नाम 261 अभिवंद 295 159 113 (दि. 6) 324,328 113 221 245 (दि. 6) 45 357 157,240, 245, 304-306,311 326 331 37 सीरिपुरेशः 111,118, 283,358 111,118,283,358 " 215 अमि 321,322 अभिनंदिया अमयगुरु अमयधार अमय सागर अमवसुंदरा अमितप्पभा अमिचमण राजा श्रमणः श्रेणिकराजपुत्रथ श्रेष्ठिपुत्रः राजा 292 113,315 258 114 324-326,329,338 33 185 329 160 201-208 26 177 334,335 "" 33 "" अमियगति 39 अमियजस अमियजला अमियतेअ 29 "2 17 39 अमोहरय अमोहरह अमोहरिड अंबर तिलय अयधणु अयपह अयल किम् ? नवमो दशारः कुलकरः राजा चारणश्रमणः राज्ञी श्रमणः पर्वतः श्रमणः चोरपडी 23 48 विद्याधरराज्ञी 351 दशपुरेशः 47 चम्पेशः, अपरनाम जित 54 ताम्रलिप्तीशः, रिपुदमनशत्रुदमनेत्यपराभिधानः कुशामपुरेशः, जितशत्रुशत्रुदमने अपराभिधानः विद्याधरराजः श्रमणश्च चारणश्रमणः विद्याधरेशः राज्ञी जम्बूद्वीप विदेहे तीर्थकरः गणिका श्रमणः 320 33 अभियवाहण धातकीखण्डापर विदेहे तीर्थकर 336 अमियवेअ अमिततेजसः सामन्तः अमोहप्पहारि सारथिः 318 36 359 299,300 36 293 172 - 174,339 357 149 राजा राजा सारथिः [ परिशिष्टं पत्रम् 77, 78, 358 158 357 _310,313,314, 319,324 320-323 329 231,249 72,74 139, 140, 150, 151, 153 264 321 103 अमिततेजसः सामन्तः 318 (टि. 3) 170 312,314, 317 - 319,323,324 राजा पर्वतः राजा प्रदेशविशेषः षष्ठो दशारः बलदेवः त्रिपुप्रभाता 63 77,358 275276, 211, 214, 315319 Page #183 -------------------------------------------------------------------------- ________________ पत्रम् 114 s 286 " 114 261 तृतीयम् । मकारादिवर्णक्रमेणानुक्रमणिका । नाम किम् ? पत्रम् । नाम किम् ? भयल जम्बूद्वीपापरविदेहे बलदेवः 175 / | असिपत्त परमाधार्मिकासुरः 271 अथलग्गाम ग्रामः 197,320 असियगिरि पर्वतः 284,287 अयोधण राजा 185,186,188,189 | असियतेय अमिततेजसः सामन्तः318 (टि.3) भयोहण राजा 292 असोगपुर नगरम् भर चक्रवर्ती अष्टादशस्तीर्थकरश्च 188, | असोगा नगरी 261 309,346,340 अस्समेह यज्ञः 192 भरक्खुरी नगरी भहरुयग पर्वतः 159 (दि. 3) भरहदत्त श्रेष्ठिपुत्रः अहब्वेय चतुर्थो वेदः 151-153 ग्रामणी भरहदास श्रेष्ठी अहिल्ला तापसपुत्री 192 (दि. 3-5) श्रेष्ठी श्रमणश्च आइच राजर्षिः 284,287 श्रेष्टिपुत्रः 114 लोकान्तिकदेवः 287 सार्थवाहः 284-286 चारणश्रमणः 320 294 आइच्चजस अरहदेव श्रेष्ठिपुत्रः ऋषभवंशीयो राजा 185, भरहंत प्रथमः परमेष्ठी 188,301,304 अरिंजय राजा अमिततेजसः सामन्तः 318 अरिंजयपुर नगरम् 230,245-247, आइच्चाभ लान्तककल्पे विमानम् 261 249,365 नगरम् 321 अरिडुनेमि द्वाविंशस्तीर्थकरः आणहा जनपदः भरिंद राजा आणंद अमात्यपुत्रो नन्दनेत्यपराभिधः 38 अरिंदम राजा 286,287 आणंदा दिकुमारी 160 भरिसीह विद्याधरेशः 257 आदिचाभ ब्रह्मलोकसत्कं विमानम् 287 अरुणचंद आभोगिणि विद्या भलगापुरी नगरी आमलकडय नगरम् 233 अलखुसा दिक्कुमारी आमलकप्पा नगरी कन्या आयरिय तृतीयः परमेष्ठी भलिंजर नगरम् 245 (दि. 5) 1,325 अल्ला धरणाग्रमहिषी (आरिय)वेद जनवदाः 182,184,185 अवज्झ चौरपुत्रः 114 अवज्झा धातकीखण्डीया पुरी माण जम्बूद्वीपैरवतीया पुरी 261 आरण एकादशः कल्पः 329 अवंती जनपदः आसग्गीव प्रतिवासुदेवः 275-278,310भवरविदेह जम्बूद्वीपसत्कं क्षेत्रम् 84,166, 313,329,332 174,251,252,262 | आस्बिन्दु। नैमित्तिकः 311 धातकीखण्डसत्कं क्षेत्रम् 336 आसमेह यज्ञः असणिघोस विद्याधरेशः 317-319,323 आससेण राजा असणिपल्ली चौरपल्ली |आस्सेन्ना। थसणिवेग विद्याधरेशः वसुदेवपत्नी 123,124 अस्ससेणा) 208,282,367 हस्ती 256 / आसालिका विद्याधरेशपुत्री 240 185 336 16. " 309 भायरिय जैनवेदाः आयंबिलवड तपोविशेषः 223 233 Page #184 -------------------------------------------------------------------------- ________________ 191 70 183 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं नाम किम् ? पत्रम् । नाम किम् ? पत्रम् आसुरदेवी विद्याधरराज्ञी 323 उत्तरढभरह जम्बूद्वीपे क्षेत्रम् 186 आहल्ला तापसपुत्री 292 उत्तररुयग पर्वतः 160 उदयबिन्दु तापसः 293,297,298 इक्खाग्। वंशः 161,183,243,274,288, उर्दक उपाध्यायः इक्खागु 300,304,357 उद्ध्य राजपुत्रः इंदकेउ विद्याधरेशः उप्पलमाला दासी 29. इंदगिरि राजा उम्बरावैवेला वेलापुरम् 146 इंददम सार्थवाहः उयहिकुमार भवनपतिजातिः इंदपुर नगरम् 237,357 उवज्झाय चतुर्थः परमेष्ठी इंदसम्म इन्द्रजालिकः 199,200 उवरिमगेविज देवलोकः ब्राह्मणः उब्वसी अप्सरः 130 इंदसेणा राज्ञी 348-350 उसभ आद्यस्तीर्थकरः 1,112,156,161, इंदा धरणाग्रमहिषी 305 162,179,183,186,217, इंदासणि विद्याधरेशः 323 264,301,304,309 इंदुसेण राजपुत्रः 320-323 उसभकूड पर्वतः 186,341 इल राजा 357 उसभदत्त इभ्यो जम्बूपिता 2,6,7,25 इलादेवी धरणाप्रमहिषी 305 (टि. 5) उसमपुर नगरम् 287 दिक्कुमारी 160 उसभसामि आद्यस्तीर्थकरः 159,161,164, राज्ञी 178,183,185-187,192, इलावद्धण नगरम् 218,357 300,301,311,315, इसिदत्ता राज्ञी 298,299 / उसभसिरि आद्यस्तीर्थकरः 162,183, इसिवादिय व्यन्तरदेवः 245,274,313,326 186-188,202 इहाणंद मन्त्री 327 उसभसेण ऋषभगणधरः 183 उसीरावत्त ग्रामः 145 ईसाण द्वितीयः कल्पः 166,171, उसुक्कार पर्वतः 110 173-175,329,331 उसुवेगा नदी ईसाणइंद द्वितीयकल्पस्येन्द्रः 329,331,338, एगणासा दिकुमारी 160 एगरह अमिततेजसः सामन्तः 318 उकूल जनपदः 145 (दि. 4) एगसिंग तापसः 261 एणियपुत्त । राजा 265,266,279,289, उक्कामुह चौरपल्ली 112 एणीपुत्त 300,305,306 उग्गसेण राजा 77,78,108,111,119, एणीसुय 358,368,369 एरवय क्षेत्रम् 5,115,305 कौटुम्बिकः 295 जम्बूद्वीपे क्षेत्रम् 261,331,333, उजेणी नगरी 36,38,40,42,43,46, 334,338 48,49,52,59-61,86,87 धातकीखण्डे क्षेत्रम् 334 उज्झिगा दरिद्रपुत्री 171 एरावई नदी उत्तरकुरा क्षेत्रम् 165,176,223,284,321 उत्तरकुरु 165/ भोसोवणी विद्या 148 Page #185 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । कण्ह राजा देवः . 92 293 नाम किम् ? पत्रम् नाम किम् ? पत्रम् नवमो वासुदेवः 78-84,91-93, कंस 111,118,119, 96-98,104-109,370 364-366,368-370 कत्तविरिय राजा 235,238,239 कंक ऋषिः 189 ऋषभवंशजो राजा 301 कंकोडय पर्वतः 150 कंदप्पिन 292 कच्छ राजा 163 कमलक्ख यक्षः 248 कच्छुल्लनारय नारदः कमलपुर नगरम् 146 कंचणगिरि पर्वतः कमलसिरि धम्मिलपत्नी कंचणगुहा 54-59, वैताब्यगतगुहा 150,214,215, कमलसेणा । विमलसेनाधात्री कमला 64,66,70 258 कमला विद्याधरी 331 कंचणपुर नगरम् 98,111,195,360 कमलावती जम्बूपत्नी कट्ठा शौकरिकपत्नी 261 कयमाल देवः 186 कणगकेउ विद्याधरेशः करंक चौरपुत्रः 114 कणगगिरि पर्वतः करालपिंग पुरोहितः 296 कणगचित्ता देवी 222 करालबंभ राजा श्रमणश्च 286,287 कणगनाभ राजपुत्रः 177,178 कलंबुगा वापी कणगपुज विद्याधरेशः 326 कलहंसी प्रतिहारी 123,217 कणगमई विद्याधरराजपुत्री 328 (टि. 1) कलिंगसेणा गणिका कणगमाला जम्बूश्वश्रूः कवलिगा दासी - 320 विद्याधरराज्ञी कविल चम्पेशः 58,66,71 राजपुत्री श्रमणी च 286,287 वेदसामपुरेशः 182,198-201, कणगरह वडपुरेशः 206,212,364,365 तापसः वसुदेवपुनः 200 देवः दासीपुत्रः 320,321,323 विद्याधरेशः कविला धम्मिल्लपत्नी कणगवती जम्बूश्वश्रूः राज्ञी कणगवालुया नदी वसुदेवपत्नी 199,200,282,367 कणगसिरि जम्बूपत्नी काकजंघ तोसलीशः कणयखलदार प्रदेश विशेषः 229,233 काकोदर सर्पः कणयमाला राजपुत्री 332 | कामत्थाण उपवनम् । 219 कणयलया 321 | कामदेव श्रेष्ठी 269,273,274,278,279 कणयसत्ति राजपुत्रः 331,332 बन्धुमतीपिता श्रेष्टी 279-281 कणयसिरि चक्रवतिभार्या राशी कामपडागा नर्तकी 181 विद्याधरराजपुत्री 325-328,338 कामपडागा गणिका 293,294,297,298 महेन्द्रराजपुत्री 328 | कामरूव जनपदः 198 सहस्रायुधपत्नी कामसमिद्ध सार्थवाहः कंटियजया श्रमणी कामुम्मत्त विद्याधरेशपुत्रः कंठयदीव द्वीपः 150 काल 334 कण्णकुज नगरम् 237 कालकेस विद्याधरनिकायः 164 84,92,93 | 6 6 23 मेषः Page #186 -------------------------------------------------------------------------- ________________ 12 वसुदेवहिपड्यन्तर्गतानां विशेषनाना [परिशिष्टं कालगी 8 WWW 0 0 0 86 0 114 243 द्वीपः 296 केटव नाम किम् ? पत्रम् नाम किम् ? पत्रम् कालग विद्याधरनिकायः 164 (दि. 6) कुबेरसेणा गणिका 10,11,12 कालगय 164 (दि. 6) कुंभ राजा विद्या 164 | कुभकण्ण दशग्रीवसहोदरः कालगेय विद्याधरनिकायः 164 / कुंभिनासा दशग्रीवभगिनी 240 कालंजर अटवी 112 कुमुदा धम्मिलपनी कालदंड चौरसेनानीः कुमुदाणंदा कालमुह राजा 364,365 जनपदः कालसंवर विद्याधरेशः 84,92,93 कुरुचंद राजा कालिया विद्या 164 कुरुमती राज्ञी कालिंदसेणा गणिका 98,102-104 कुसग्गपुर nagaram27,58,65,72-74,76,121 जरासन्धपत्नी 348 कुसट्टा जनपदः कालोद समुद्रः 110 कुसला सार्थवाही चोक्खवाइणी 14(टि. 1) कासव ब्राह्मणः 284 कुसील चौरपुत्रः गौतमः पूर्वनाम 292 केडमती वासुदेवपत्नी 265 गोत्रनाम 284,294 वसुदेवपन्नी कासी जनपदः 305 रावणस्य माता 240 किकिंधिगिरि पर्वतः दशरथपत्नी 241 किंजंपि केक्कई राज्ञी 175 पक्षी राजपुत्रो देवश्च 90,91,97 किण्णर देवजातिः 130 केसव कृष्णः 79,80,82,100,107,110 किण्णरगीय नगरम् 124,217,330 वैद्यः 177,178 किण्णरी नर्तकी 281 वासुदेवः 312,313 कित्तिमती राज्ञी केसिगपुग्वग विद्याधरनिकायः 164 कित्तिहर चारणश्रमणः 326 केसिगा विद्या 164 किंपुरिस देवजातिः 130 कोकास शिल्पी 62,63 कुंजरावत्त अटवी 122,125 कोंकण जनपदः 284 कुणा जनपदः 77 (दि. 3) कोंकणय ब्राह्मणः कुणाल कोंकणवडिंसय सौधर्मे विमानम् 222,223 कुणिम राजा कोठुकी नैमित्तिकः 119 कुंडिणपुर नगरम् 80 (दि. 2) कोडि सिला शिला 309,313,348 कुंडिणिपुर 80,81 कोणि श्रेणिकपुत्रः राजा 2,16,17 कुंडिणी नगरी 357 कोंती पाण्डुपत्नी 111,114,358 कुंडोदरी तापसपत्नी 216 कोमुइया प्रियङ्कुसुन्दरीसखी 290,291,307 कुंथु saptadazastIrthakaraH188,309,344-346 / कोमुया नर्तकी 282 कुंदलया सत्यरक्षिताया माता क्षत्रियाणी 355 | कोल्लैर नगरम् 355,357,360 कुबेरदत्त जम्बूश्वशुरः कोलवण वनम् 254 गणिकापुत्रः 11,12 / कोसंबी नगरी 36,38,42,59,321, सार्थवाहः 222,224 322,356 कुबेरदत्ता गणिका 11 |कोसला जनपदः 162,255,283,305, कुबेरसेण जम्बूश्वशुरः 364,365 268 " Page #187 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम कोसिक कोसिकासम कोसिय कोसला खराडवी खग्गपुर खंडवाय चियाणी खंदमनिया का खंदि 66 खर " खरग्गीव खस खीरकथंब खीरोद खेमंकर गगनंदण गगणवल्लह गंगपालिअ मंगरविल गंगसिरि गंगा गंगादेवी गंगासागर गंगिला गंधमादण गंधव्व किम् ? गंधसमिद्ध गंधार तापसः थाश्रमः ऋषिः v दशरथपनी ख अटवी नगरम् गुद्दा अर्दि: ब्राह्मणः वसुदेवोपनाम दशमी आता दशग्रीवभागिनेयः अधमवापरनाम जनपदः उपाध्यायः मकारादिवर्णक्रमेणानुक्रमणिका । नगरम् दौवारिकः ब्राह्मणी नदी नाम 216 | गंधार " 138 225,239 चारी 309 240,241 पत्रम् 93 336 186341 355 (पं. 12) 261 समुद्रः 185 जम्बूद्वीपमिदेदे तीर्थकर 329-132 ग गरुडकेट गरुलकेतु 114 गड 33 126,127,182, गरुलवाहण 185, 193 गरुलविक्रम 240 | गहलवेग 242,244 79, 367 164, 251,262,329 " 312 || गिरिकड 148 गिरिड 189-191 गिरिवड गिरिनगर मिरिनंदण गुणवती गुणखिलय चिम 289 | गोदावरी गोमग्ग 289,290 306 206, 207 43 (टि. 11), 58, 79, 112, 152, 153, 186, 192, 218, 229,221,103-305 78, 79 विद्या 164 गंधिलावती विजयः 166 गयनगर 287 नगरम् गयपुर हस्तिनापुरेपनि नगरम् 89, 90,128, 129,241,286, 341, 345, 357 रत्नखचयपुरेशः 215 वासुदेवः गारुडकः राजा गोमुह गोयम देवी तीर्थम् सार्थवाही पर्वतः विद्या छेवजातिः 33 गंधव्वदत्ता वसुदेवपनी 126, 128, 132,133, 150, 154-156, 178,282,367 166,169 घणरह 78,166 नगरम् जनपदः " 33 186, 341 305 33 39 14 गोरी 165,166 164 | गोरिक 274 गोरिपुंड गोविंद किम् ? विद्याधरनिकायः " राजा धम्मापनी कृष्ण पत्नी विद्याधरराजपुत्रः विद्याधरेशः वैतावर्णनाभपुरेशः ग्रामः 33 नगरम् पर्वतः श्रमणी सम् इभ्यः नदी पर्व श्रेष्ठिपुत्रः ब्राह्मणः वसुदेवकृत्रिमनाम मोत्रम् उपाध्यायः ऋषिः कृष्णपत्नी विद्या विद्याधरनिकायः विद्याधरः कृष्णनाम राजा तीर्थकर 13 घ पत्रम् 164 351 68 215 215 334 182 (दि. 3) 182, 194 (टि. 6) 19.3, 194, 199, 200 50 329 258 3,16 25 312 254 287 153,154 369 134-143 113 121 126,127,182 191 292 78 164 164 139 81 185 233-335,337,239 Page #188 -------------------------------------------------------------------------- ________________ 14 नाम घणविषा चक्कपुर चक्काउह 23 परता चक्खुम चंडकोलिन 3.3 चंडवेग चंडी चंदा चंदाभ चंदाभा चंद्रायण चंदाहत चमर चमरचंचा चमरचिचा) चमचा चंपा 'चारणजुवक किम् ? धरणाग्रमहिषी च चंदकित्ति चंदजसा 23 चंदणपुर नगरम् चंदणवण वनम् चंदणसावर चारणश्रमणः चंदणसावरचंद चारणश्रममः चंदतिय चंदमती चंदसिरी कुलकरपत्नी कुलकरः तापस कुलपतिः सर्पः नगरम् 219, 258, 261,287 राजा श्रमणश्व अजितजिनगणधरः 258 309,310, 340-341, 346 158 157, 158 298 299,300 विद्याधरराजपुत्रः 230,245,246 276,311 दूतः फुलकरपक्षी राज्ञी राजा कुलकरपत्नी ब्राह्मणी विद्याधरराजपुत्रः राशी इभ्यपनी नदी वसुदेवद्दिण्डयन्तर्गताना विशेषनान्ना- राजा राज्ञी पत्रम् नाम 205 चारुचंद चारदि पोविशेषः 157 330 357 चारुदत्त चारसामि चारुमती 33 चारुमुणि चित्तकणगा चित्तगुत्तः चित्तगुत्ता 157 चिरावेग 315 293, 294 चित्तचूल चित्तमति चिरामा चितरह चित्तविरिअ 78 चीणत्थाण 49 चीणभूमि 58 चुल्लहिमवंत विद्याधरेश: 251,267 चेह ब्रह्मदेवलोके विमानम् 161, 162, देवः अमुरेन्द्रः 275, 324 नगरी 215, 275, 317-319,323 215 चित्तसेणा 324 (दि. 3) चिता 334 चिहाइगा 324.335 चिला चित्तवेगा चित्तसेण 33 57, 58, 69, 71,72, 126, 151, 153-155, 100, 217, 298, 357 नगरम् 185 221 छ 264 छत्ताकार जणा जड जउणा जक्ख 323 (टि. 2) 13,16,53,54, जक्खदत्त जक्खिल जगनंदण किम है राजपुत्रः गोपः श्रेष्ठी राज्ञी शतायुध राजपत्नी जनपदः पेई शिशुपालः 287 चोक्खवाइणी धर्मः 364 90, 91 126-128,132-145, 147, 148, 150, 151, 153, 154, 180, 248 चारणश्रमणः दिकुमारी श्रमणः दिकुमारी देवः पुरोहितपुत्रः रात्री अमिततेजसः सामन्तः विद्याधर राजपुत्रः विद्याधरेशा विद्याधरराजपुत्री सूपकारः गणिका दिकुमारी नर्तकी राशी जनपदः " पर्वतः छ नगरम् उद्यानम् ज राशी राजा नदी देवजातिः गाधापतिः ब्राह्मणः चारणश्रमणः [ परिशिष्टं पत्रम् 293,294 297 293 298 133 160 214 160 329 259,260 258 318 231 227 215 240 293 160 325 2 146 148 110,341, 345 189, 110, 192 8. 14 258 334 331 357 11, 119,191,369 130 37 306 310, 312, 214, 219,224 Page #189 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । 301 146 30 240 294 जंबव * NO जंबू नाम किम्? पत्रम् । नाम किम् ? पत्रम् जडाउ विद्याधरः 243 जलणप्पभ नागकुमारदेवः 300,303-305 जडिलकोसिय तापसः जलणवेग विद्याधरेशः 124 जणक मिथिलेशः 153,241 जलविरिभ सूर्यवंशीयो राजा जणयतणया सीता रामपत्नी 242 जलावत्ता अटवी 237 जण्हवी नदी 305 जवण जनपदः 38,62,146,296 जण्हुकुमार सगरचक्रिपुत्रः 300,302-304, द्वीपः 305 जसग्गीव विद्याधरः जन्नदत्ता ब्राह्मणी 133 जसभद्दा ब्राह्मणी जन्नवक्क त्रिदण्डी 320 151,152 जसमती जम्बूपत्नी जम लोकपालः 189,225,242 धम्मिलपत्नी 27,31,72 विद्याधरराजपुत्रः सारथिपत्नी जमदग्गी तापसः 235-238 धम्मिलपत्नी विद्याधरी जमदंड दुर्गपाल: शान्तिजिनपनी जमपास मातङ्गः 294 जसमं अमात्यः 224 जमुणा नदी जसवती राज्ञी विद्याधरामात्यः 231 जसवंत कुलकरः जंबवती कृष्णपत्नी 79,80,95,98,104, 158,161 जसोया नन्दगोपपत्नी 107,109 जंबवंत विद्याधरेशः जसोहरा राज्ञी इभ्यपुत्रः श्रमणश्च 2-4,6-10, दिक्कुमारी 12-16 विद्याधरराजपत्नी 257,258 जंबूका ब्राह्मणी 320 330 जंबूद्दीव क्षेत्रम् 24,74,87,166,171, जाणई राजपुत्री 242 (टि. 2) 154,223,228,257,261,321,324,326, जायवपुरी द्वारिका नगरी 329-331,333-336,338,344 जालवंती विद्या 244 (पं. 26) जय राजा 188 जावण जनपदः 62 (टि. 3-4) चक्रवर्ती 189 जावति नदी जयग्गीव उपाध्यायः 126 जिणगुत्त श्रेष्ठिपुत्रः 114 जयंत राजपुत्रः श्रमणश्व 252,262 जिणदत्त 114 राजपुत्रः 334,335 जिणदत्ता 261 जयंती दिकुमारी श्रमणी जयपुर नगरम् 7,206 जिणदास इभ्यपुत्रः जयसत्तु पोतनाधिपः श्रेष्ठिपुत्रः 114 जयसेण राजपुत्रः 98,101,103 सार्थवाहपुत्रः 284-286 जयसेणा जम्बूश्वश्रूः श्रेष्ठी 295,296 जर वसुदेवपुत्रः जिणदासी सार्थवाहपत्नी 294 जरासंध प्रतिवासुदेवः 80,83,118,119, जिणदेव श्रेष्ठिपुत्रः 114 247,306,348,349,364,365,369 जिणपालिय 114 जलणजडी विद्याधरेशः श्रमणश्च 276,277, सुवर्णकारः 296,297 310-313,319 | जिण्णुजाण । उद्यानम् व.hiM049 261 राज्ञी " 189 Page #190 -------------------------------------------------------------------------- ________________ 16 नाम जियभय जिवसत्त जियसन्तु - - - - - - - 32 93 33 39 " "" जीवजसा जीवंतसामि जीवसामि जुगंधर जोइ पहा जोइमाला जोडवण जोइसालय किम् ? तारग तारा राजा कौशाम्बीशः कुशामपुरेशः शत्रुदमनामित्रदमनेत्यपरनामा अवन्तीशः कोशाम्बीशः रात्री तीर्थकर मूर्तिः 33 89 121 174 इन्द्रपुरेशः 237 श्रावस्तीयाः 260-200, 271, 274, श्रमणः राशी विद्याधरराज्ञी 39 तिमिखगुदा । चम्पेशः अमित्रदमनेत्यपरनामा 54 तिरिक्खमणी भृगुकच्छेशः 74 तिरिक्खरणी विलय गजपुरेशः विजयखेटेश: वीतशोकेशः वनम् देवजातिः टंकण ड उंडग विद्याधरराजपुत्रः विभागसम्म दूतः तक्यासला नगरी तमतमा समंवय तंबकल संयचूल तामलिसी भद्दिलपुरेशः वसन्तपुरेशः 295, 297, 148-350 साकेतेश 300,304 जनपदः वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्रा ट पत्रम् नाम 185 39 (टि. 6) नगरी श्रेष्ठी राजी त सप्तमनरकः श्रेष्ठिपुत्रः हस्ती देवः 27 तिणपिंगु 36,49 तिपुर लुग्वाणि विद्या तास तिजडा तिविद्ध तिविडु 279 तिसार 186,287 |तिखेहर 130 33 तिलक्खुव विछोचमा 245 349,350 118, 119, 369 61 61 (टि. 8) 172 - 174 शंभणी 313,314,323 थिमिय 310,313 316,317,319 186, 187 तुंबरु तेंडुल तोयधारा तोसलि दक्ख 148, 152 चित्त दधम्म 33 " 33 93 दधिति 278 मि किम् ? विद्या तृतीयो दशारः विमियसागर राजा 134, 138, 140 33 334 335 14,61,62, 145,357 दवरोध 212,213,216, 217 दृढ वित्ति 235, 238 | दढव्वय दढपहारि दढरह श्रेष्ठी दशग्रीवभगिनी राजा नगरम् वैताव्यस्था गुहा विद्या " राजा वृक्षः सनिवेशः दशग्रीववैमात्रेयः विद्याधरेशः देवजातिः हस्ती दिकुमारी नगरी अप्सरः } वासुदेवः 206,177,111-315 राजा "" श्रमणः इभ्यपुत्रः श्रमणः देवः थ [ परिशिष्टं व 33 पत्रम् 7 86,88 240 188 328 186, 341 164 84 337 (टि. 1) 345 195, 196 130,332 275,276 357 49 24, 25 49 171 धातकीखण्डपश्चिमा वीर्यकरः 223 49 (टि. 1 ) 77 26 114 (टि. 3) 240 245,146 127, 130 214-216 159 63 7 77,358 324,338 श्रमणः समुद्रविजयपुत्रः उपाध्यायः राजपुत्रः राजपुत्रो devazca333,336,339,340 राजपुत्रः श्रमणः 114 (दि. 3) 49 (टि. 1 ) 49 Page #191 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । गोपः 301 246 331 335 किम् ? पत्रम् राजा राजपुत्रः 79,80 राजा 174 294 174 (दि. 3) युवराजः राजा 174 (टि. 3) दासः 293,297 दशग्रीववैमात्रेयो भ्राता 240 दशग्रीवभागिनेयः 242,244 धम्मिल्लपत्नी वसुदेवपत्नी 78,82,98, 368,369 राजा 368 क्षेत्रम् 323 श्रमणः नगरम् 245 (दि. 7) ग्रामेशः 284,287 ग्रामेशः 182,193,199 संखरथापरनाम 308,309 ब्राह्मणः 29 उद्यानम् 321,322 विद्याधरराज्ञी 240 नगरम् 182 (टि. 2) 334 नैमित्तिकः 231 राज्ञी देवक नाम किम् ? पत्रम् । नाम दंडग 269,278 दुपय दंडविरिय ऋषभवंशीयो राजा दुप्पसह दंडवेग उपाध्यायः दुमरिसण विद्याधरराजपुत्रः सार्थवाहपुत्रः दुमविसण दंतमहण श्रमणः दुमसेण दंतवक्क राजा दमघोस 80,114,364,365 दुम्मुह दमदत्त वणिग् 295 दुसार दमियारि प्रतिवासुदेवः 325,326,338 दूसण दसग्गीव 240 देवई दसपुर नगरम् दसरह राजा रामपिता 240-243 दसार अन्धकवृष्णिपुत्राः 77,78 दहरह राजपुत्रः 114 देवकुरा दहिमुह विद्याधरेशः 230,245,246,365 देवगुरु दामोयर कृष्णः 78,80-82 देवतिलय दारग सारथिः 81 (दि. 5)| देवदत्त दारुग 78,81,82,98 देवदेव दारुण शौकरिकः देवपुत्त दाह चौरः 114 | देवयदिण्ण दाहिणभरह क्षेत्रम् 235,287,310,319 | देवरमण दाहिणभरह 153 देववण्णणी दाहिणरुयग पर्वतः दिण्णग प्रद्युम्नस्यापरनाम 92 देवानंदा दिति राज्ञी 185,186,188 | देविल दितिपयाग देवी दित्तचूल विद्याधरेशः दिवायर देवः 192,193 धण दिवायरदेव अमिततेजसः सामन्तः 318 दिवायरप्पभ 318 दिवितिलग नगरम् 231,245 धण दिन्वचूड देवः 324 धणद दिसापोक्खिय तापसजातिः दिसासंवाह ग्रामः 145 धणदत्त दीवसिह नैमित्तिकः 317 दीहबाहु राजा 357 धणदत्ता दुजोहण धणदेव दुइंत राजपुत्रः 174 | " 219 राज्ञी तीर्थम् 346 50,52 174 सार्थवाहः राजपुत्रः वणिक्पुत्रः दुर्गपालः इभ्यः s " m . m देवः w 112 333 सार्थवाहः वणिक सार्थवाही सार्थवाहः श्रेष्ठी ल्ह् " 59,60 114 Page #192 -------------------------------------------------------------------------- ________________ 18 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं किम् ? पत्रम् नाम धणपुंजत धणमित्त चौरः श्रेष्ठी वैश्यः 320 धणवति धणवती धणवय धणवसु वणिक सार्थवाहः विद्याधरी राजा सार्थवाहः सार्थवाहपुत्रः वणिग् " 333 पत्रम् । नाम किम् ? 44 धम्मिल्लचरियं ग्रन्थः 114 धरण सप्तमो दशारः नागेन्द्रः 163,192,252, 257 262,264,305,306,318,329 61,62 धरणिजढ ब्राह्मणः 367,368 धरणिसेण राजपुत्रः 334 364 धाइस्ण्द्द्। द्वितीयो द्वीपः 110,171,173, 27,72 धायैसंड 174,223,261,326,334,336 धारण 295 धारिणी जम्बूमाता 2,25 पोतनपुरेशपत्नी कुशाग्रपुरेशराज्ञी कौशाम्बीराजपत्नी 49-52 उज्जयिनीराजपत्नी मृगुकच्छेशपत्नी 198,282,367 गजपुरेशपत्नी जनकराजपत्नी 241 मथुरेशपत्नी 284 328 सुमेरुराजपत्नी 308 171 धितिवर श्रमणः 336 235-237 धितिसेणा विद्याधरराजपत्नी 334 धुंधुमार राजा 188 धूमकेउ 84,91,93 विमानम् धूमसिह विद्याधरः धूमसीह 139,140,150 70 वणिक धणसिरी जम्बूश्वश्रूः सार्थवाहपत्नी गाथापतिभार्या धम्मिल्लपत्नी वसुदेवपत्नी राजपुत्री देवी धणिया दरिद्रपुत्री धनंतर सार्थवाहः धम्म पञ्चदशस्तीर्थकरः धम्मघोस चारणश्रमणः धम्मचक्क धर्मचक्रम् धम्मचकवाल तपोविशेषः धम्मदास श्रमणः धम्मनंद चारणश्रमणः धम्मपिक्ष श्रमणः धम्ममित्त सार्थवाहः धम्मरुइ श्रमणः 328 128 देवः 341 326 257 49 नग्गई नस्थियवाय नंद . 257 286 नंदण राजा मतम् चारणश्रमणः 124 सूपकारः 211,213 गोपः 369,370 अमात्यपुत्रः वणिक्पुत्रः 338 भ्रमणः नगरम् 328 रैवतासन्ने वनम् 77,82 वनम् 169,170,298,324 235 (दि. 3) मेरुसत्कं वनम् 299,329 328 श्रेष्ठिपुत्रः 114 चारणश्रमणः श्रमणः 323 / नंदणगिरि तापसपुत्रः नंदणपुर सुरेन्द्रदत्तसार्थवाहपुत्रः राजा च 26- नंदणवण 29,31-35,49,52-55,58,59, 64-66,69,70,72-74,76 समुद्रदत्तसार्थवाहपुत्रः धम्मिल धम्मिल्ल Page #193 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । नाम राज्ञी " 21 नंदिणी " 160 वणिम् 264 किम् ? पत्रम् । नाम किम्? पत्रम् नंदपुर नगरम् 30 नवमिका दिकुमारी 16. नंदमती 287 नवमिया शकाग्रमहिषी 328 नंदा सार्थवाहपत्नी 112 नहसेण राजा 357 परिव्राजिका 151,152 / नाइल गाथापतिः दिकुमारी 283 राज्ञी 287/ नाइला राष्ट्रौढपत्नी 21-23 नंदावत्त प्राणतकल्पे विमानम् 324 नाग देवजातिः नंदिग्गाम ग्रामः सन्निवेशश्च 171,173,174 नागघर देवमन्दिरम् 65,80,81,307 नंदिघोसा शिला 240 नागदत्त राष्ट्रौढः राज्ञी 287 सार्थवाहपुत्रः 65 नंदिभूति ब्राह्मणः 320 नागदत्ता धम्मिलपत्नी नंदिमित्त 283 गोपः गाथापतिभार्या नंदिवच्छ नागदिण्णा सार्थवाहपत्नी वृक्षः नागपुर नगरम् 338 नंदिवद्धण श्रमणः नागराय देवः 125,163,252 नंदिवद्धणा दिकुमारी नागवसु सार्थवाहः नंदिसेण ब्राह्मणपुत्रः 114,115,117,118 नागसिरी गाथापतिपुत्री 284 राजपुत्रः नागसेण 232,233 नागाहिव धरणेन्द्रः न्ण्दिस्स्र्। अष्टमो द्वीपः 87,90,153, नंदीसर 171,236,328 नागी नागकुमारदेवी नंदुत्तरा दिक्कुमारी 160 नाभि कुलकरः 158,159,161, नमि एकविंशस्तीर्थकरः 111,214 162,304 266,271,309,348 नाभेय आधस्तीर्थकरः विद्याधरेशः 163,164,178,186 नारय 127,130 राजपुत्रः 308 उपाध्यायः 189-193 नमुई युवराजः ग्रामेशः 193 पुरोहितः 128-131 193 नयणचंद विद्याधरेशः 264 नारय-सामि नारदः 80,83-85,91,93, नयरतिलय 94,96,108,325,357,368 नरगिरि राजा 357 निच्चालोय नगरम् 257 नरसीह विद्याधरेशः निन्नामिया दरिद्रपुत्री 172-174,176 नलदाम वणिक नियडी नदी नलपुत्त राजा निसुंभ विद्या 195 नलिणकेउ निस्सिरीयनलिणसह नगरम् 113 नलिणिगुम्म अच्युते विमानम् निहयसत्तु राजा 286 नलिणिसभ नगरम् 178 नील विद्याधरेशः 180 नलिणी महाविदेहे विजयः 261 | नीलकंठ विद्याधरेशपुत्रः 180,181, नलिणीसह नगरम् 92 (दि. 3) 201,308 नागिंद 319 देवः 92 | गोयम ब्राह्मणः Page #194 -------------------------------------------------------------------------- ________________ 20 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्ट 180 110 165 240 164 विद्या 164 . 164 . नाम किम् ? पत्रम् । नाम किम्? अमु नीलगिरि पर्वतः 180 | पउमिणी नर्तकी 282 नीलजसा वसुदेवपत्नी 178-181,282,367 पच्छिमरुयग पर्वतः 160 नीलंजणा विद्याधरराजपत्नी 180,181 पज्जुन्न 84,91-100, 310 पज्जुन्नसामि । कृष्णपुत्रः 105,106,108, नीलंधर विद्याधरेशः पजुन्नसिरि । नीलवंत पर्वतः पंचनदीसंगम प्रदेशः 264 (पं. 25) नेगमेसि देवः पंचयन कृष्णस्य शङ्कः नेमि द्वाविंशस्तीर्थकरः पंचसयग्गीव विद्याधरेशः नेमिनारद नारदः 368 पंचासग्गीव 240 पडिरूव कुलकरः 158 पंसुमूलिग विद्याधरनिकायः पढमाणुओग ग्रन्थः पंसुमूलिगा पंडिका , शय्यापालिका दासी 219,220 पइट्ठ नगरम् 255 पंडितिका पहाण 192 पंडिया अम्बधात्री 171 पउमनाह राजपुत्रः पंडु राजा 114,364,365 पउमरह वीतशोकेशः 23,24 पंडुग विद्याधरनिकायः हस्तिनापुरेशः 128 पंडुगी विद्या मिथिलेशः 236,237 पण्णग कोल्लयरपुरेशः 356,358,360 पण्णगराइ धरणेन्द्रः 227 राजा पण्णगवड पउमलया राजपुत्री पण्णगाहिव 252 पउमसिरी जम्बूपत्नी पण्णत्ती विद्या 92-94,96-100,108, धम्मिल्लराजपत्नी 124,164,240,308,329,330 सार्थवाहपत्नी 219 पभंकरा नगरी - 310 चक्रवर्तिभार्या 231,232,239 पभव जम्बूशिष्यः राजपुत्रः वणिक्पत्नी 7-10,12-16 वसुदेवपत्नी 360,367 पभाकर अमिततेजसः सामन्तः पउमसेणा जम्बूपत्नी पभावई प्रतिहारी 180 पउमा राजपुत्री 321,322 पभावती विद्याधरराजपत्नी 124 पउमावई धम्मिलराजपत्नी वसुदेवपत्नी कृष्णपत्नी 351,352,367 पभास तीर्थम् 79,186,340 वसुदेवपत्नी 204-208,282,367 पमयवण 186,227 पउमावती जम्बूश्वश्रूः पयाग तीर्थम् नगरम् दिक्कुमारी 160 192,193,305 सार्थवाहपत्नी 219 पयावह पोतनपुरेशः 276,277,311-313 वसुदेवपत्नी 356,358360,367 दक्षराजापरनाम वणिक्पनी 296 (टि.2) पयावइसम्म नैमित्तिकः 248 पउमिणिखेड प्रामः 253,255,315- परमभागवत धर्मः 317,338 / पलासगाम ग्रामः 163 321 6 318 69,70 वनम् Page #195 -------------------------------------------------------------------------- ________________ तृतीयम् ] - मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् पीढ 164 333 221 नाम किम्? पत्रम् । नाम पलासपुर ग्रामः 114 / पीइकर पल्लव दासः पवण राजा 157 (दि. 3) पीइंकर पवणवेग सचिवः 122,123 पीइवद्धणा विद्याधरेशः 215 राजपुत्रः 330,331 पीतिकर पवणवेया तापसी 323 पवई विद्या 164 पीर्तिकर पव्वएय विद्याधरनिकायः पीतिदेव पन्वय 1 पीतिमती उपाध्यायः 190-193,357 प्ब्व्य्ग्। पुक्खरद्ध पसंतवेग चारणश्रमणः 298,300,305 पुक्खरवर पसन्नचंद राजर्षिः * 16-20,26 पुक्खलवती पसेणै कुलकरः 158,161 | पुंडय पहंकर राजा पहंकरा नगरी 177,257 | पुंडरगिणी सार्थवाहपत्नी 331 पहरणावरणि विद्या 318 पहसियसेण विद्याधरराजपुत्रः 178 पह प्रभवलघुभ्राता पुंडरिगी पाणय दशमः कल्पः 324 | पालय विमानम् पुण्णचंद पिंगला शुनी पुण्णभद्द पुरोहितपत्नी 253 पिप्पलाय याज्ञवल्क्यपुत्रः 151-153 पुण्णास पियंगुपट्टण नगरम् 145 पुप्फक पियंगुसुंदरी वसुदेवपत्नी 265,281-283, पुप्फकूडा 288-290,306,308,367 पुप्फकेट पियदंसणा गणिणी श्रेष्ठिपुत्री वापी वसुदेवपत्नी पुप्फचूला पियमती पुप्फदंत पियमित्ता 333,336,339 | पुप्फदंता पियसेणा पिहद्धय 357 पिहियासव श्रमणः पुप्फमाला 333 | पुप्फवती पीइकर उद्यानम् 273 | पुष्फसिरी किम् ? ग्रैवेयके विमानम् 257,258 राजा श्रमणश्च 258 (टि. 6) 258 विद्याधरराजपत्नी राजपुत्रः 177 चारणश्रमणः 223 राजा श्रमणश्च 258 (टि.6) 259 223 राज्ञी क्षेत्रम् 321 328,336 विद्याधरराजपत्नी 215 विद्याधरेशः 211,212 214,216,364,365 वापी 240 राज्ञी 281 दिकुमारी नगरी 171,174 दिकुमारी 160 (दि. 3) वसुदेवपत्नी 213,217,282,367 राजपुत्रः 254,255,257 चैत्यम् श्रेष्ठिपुत्रः राजा 255 उपाध्यायः 201,202 अच्युते विमानम् विद्याधरराजपत्नी 240 चक्रपुरेशः 219,220 विजयपुरेशः 284,285 नगरम् चारणश्रमणः 319 राज्ञी राजा राज्ञी 219,220 राजपुत्री 284-286 राज्ञी दिक्कुमारी 159 राज्ञी 284 श्रेष्ठिपत्नी पुंडा 160 261 114 म्म्म् 08. 287 राज्ञी " 332 राजा 286 258 " Page #196 -------------------------------------------------------------------------- ________________ FRR नाम पुरंगम पुरच्छिमावरविदेह पुरिसपुर पुरिसाणंद पुरिसुत्तम पुरुहूय पुलिण पुरस्थिमरुयग पर्वतः पुरिमताल अयोध्यायाः शाखापुरम् पुरिसपुंडरीय वासुदेवः पुण्वक पुण्यविदेह 39 पुहवी 33 पुहवीह पुहवी सेणा पूरण पूसदेव पूस मित्त पोक्सपाल पोक्खलावई 39 पोंडरगिणी पोयणासम पोरागम किम् ? मार्गशः धातकीखण्डीयं क्षेत्रम् नगरम् विद्याधरेश: वासुदेवः विद्याधरः राजा दिकुमारी राजी " राजा राज्ञी अष्टमो दशारः वणिक् धातकीखण्डे क्षेत्रम् जम्बूद्वीपे क्षेत्रम् 324,326,329 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना 33 फग्गुनंदी गोपः फुलिंगमुह अश्वः पत्रम् नाम 148, 149 बंधुमती 261 160 183 240 309 78,351 23,171, 174, 176, 177,321,333,335,337 पोम्मसिरी श्रेष्ठिपत्नी 89 (टि. 3) पोयणपुर नगरम् 17,18,20,189, 255, 275,295,311,214-216, 252, 354 कृत्रिममाश्रमनाम 18 पाकशास्त्रम् 211,251, 252 फ ब बंधणमोयणी विद्या बंध उग्रसेनपुत्रः 68 265 292 357 155 171 220,333,235, 330, 246 बल राजा विजयः जम्बूद्वीपे क्षेत्रम् 171,177, 321,333,335,344 नगरी बंधुसिरी बब्बर बब्बरी बंभव्थल बंभवत बंभलोग 160 बलकूड 234 बलदेव 357 बंभवडेंस बंदि बंभिलज्जा वंशी 297 199,200 334,335 77, 358 296 296 "" 176 वलवरिय 23, बलसीद 33 " 39 बलभद्द बहुरय बहुरुव बहुरुवा बहुला बहुस्सुय बारगा बारवती किम् ? वसुदेवपत्नी 318 111 बालचंदा श्रेणिनी जनपदः नर्तकी ? उपाध्यायः पञ्चमो देवलोकः 279 146 325 165 182, 192 3,15,169, 223,261,287, 336 287 10,15,187 288 ऋषभदेवपुत्री श्रमणी च 162, 162,102, 187, 188 299,300 299 पथमकल्पे विमानम् पञ्च मकल्पेन्द्रः श्रमणी देवः मेरोः शिखरम् वसुदेवपुत्रः पर्वतः 23 बलाहगा बलि ब्राह्मणः बहस्सद्द बहस्सतिसम्म नैमित्तिकः यहुटमंडियनगरम् त्रिपृष्ठः अपराजितदपुः ऋषभवंशीय राजा श्रमणः ऋषभवंशीयो राजा राजा विद्याधरपुत्रः दिक्कुमारी विद्याधरेशः ग्रामखामी नटः विद्या सार्थवाही मन्त्री [ परिशिष्टं पत्रम् 279-202, 288,306,367 द्वारिका नगरी नगरी 78,81,370 313 312 326 301 319 301 308 351 159 240 112 180 231 193 292 164 14 310 82 77,80, 83 84,93,94,97,100, 102, 108 वसुदेवपण 251,264,265,267 Page #197 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम बाहुबलि बिंदुसेग बिहीसण बुद्धिसेन बुद्धिसेना बुह भद्द ल्म् भगवयगीया ग्रन्थः भैग "" भद्दमित्त मद्दमित्ता भद्दसाल "3 " 33 " " 23 महिलपुर भरह 37 39 भरह भर हवास भरविजय किम् ? ऋषभदेवपुत्रः राजपुत्रः वासुदेवः राजपुत्रः गणिकापुत्री विद्वान् भ सार्थवाहः राजा महत्तरः महिषः सार्थवाहः वसुदेवपत्नी वनम् राज्ञी श्रेष्ठिनी दिलमारी रात्री दौवारिकपत्नी राज्ञी नगरम् राजा चक्रवर्ती मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् । नाम भरुयच्छ 162-164, 186-100, 274 भवदत्त 320-323 भवदेव 175 भागवड 18, 100-104 259,260 182,193 - 195 भागीरहि भागीरही 33 50 219 भाणु 357 भाणुकुमार 81| भाणुदेव 269,200,273, 274, माणुष्पह 278 भाणुवेग 252,255 भाणुसेण 355,367 भामरी 213 भारह 111,114 129,162,162,178, 183 - 188, 202,234,301,304, भाणु 309,311 दशरथराजपुत्रः 241,242, 244, 245 133 भिगु 160 275 289 355 114, 209, 186, 257 103 " 23 भीम 33 भीमपोस भीमाडवी भीसण भीसणाडवी भुग्गपुढ भूमीतुंड भूमीतुंडगा भूय भूयरमणा भूयरयणा भूयवाइय किम् ? नगरम् राष्ट्रीटः श्रमणश्च " धर्मः सगरचक्रिपौत्रः गङ्गानदीनाम विद्याधरेशपत्नी श्रेष्ठी राजा विद्या क्षेत्रम् 33 कृष्णपुत्रः 94,96, 105 - 107,109 अमिततेजसः सामन्तः अमिततेजसः सामन्तः नैमित्तिकः पुरोहितः राजा चौरः " pg विद्याधरेशपुत्रः अटवी राजा अटवी dw विद्याधरनिकायः विद्या देवजातिः अटवी दिकुमारी 33 __338,340,241,346, 247,364 भोगचडण श्रमणः va0 [hiM0 50 23 पत्रम् 74 304,305 305 351,368 133, 144, 150, 153 357 20,21,23: 20-23 49 74,261, 264, 275, 323,326,328, 345 199 224 318 318 318 318 319 _84,335 323,326 देवजातिः 245,274,313,326 क्षेत्रम् 5,24,85,87,93, 103, 110, 115, 117, 157, 159,163, 178, 183,186,202, 233, 234, 238,239,245,247, 249, 251, 252,257,258,264-266, 276, भोगंकरा दिकुमारी 277,112,301,304,305,310, भोगमालिणी परिचारिका भेसग राजा 313,320,322,329,334,336, 90 185 318 328 185 84 (वि. 8) 285 164 164 130 80,364 159 102 159 335 Page #198 -------------------------------------------------------------------------- ________________ परिशिष्टं 24 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना चौरः 240 185 158,159,161, ऋषभदेवमाता मंजुला धात्री नाम किम् ? पत्रम् । नाम किम् ? पत्रम् भोगवती दिक्कुमारी 159 मंदर चौरसेनानीः भोजकड नगरम् 81,98,100 श्रमणः 114 मेरुपर्वतः . 129 (टि. 1),161, भोय । राजा 111,358 भोयवण्ही 165,214,329,334,344 राजपुत्रः 264 114 मंदरूव मैसायर राजपुत्रः 98 स्थविरश्रमणः 259 मंदोदरी प्रतीहारी 186,188,189 मऊरग्गीव विद्याधरेशः 275 रावणपत्नी 240,241 मक्कडय प्रतीहारमित्रम् 289,290 मम्मण वणिक्पुत्रः 294,295 विद्याधरः मय मगहा जनपदः 2,3,21,24, 29,85,113,114,247,295, मयणवेगा वसुदेवपत्नी 230,245,246,249, 305,320,350 250,264,282,367 मगहापुर राजगृहं नगरम् 2,16,20,54 राज्ञी मघवं राजा मयरा विद्याधरेशपत्नी 326 चक्रवर्ती 234 मयूरग्गीव विद्याधरेशः 310 मंगलावई विजयः 171,329-331,346 | मरीइ दूतः 311,319 मंगलावती राज्ञी 177 मरुदेव कुलकरः 158 मच्छ राजा म्रुदेवा। मरुदेवी 183,217 298 मंजुलिया । मरुभूइ ग्रामस्वामी 193 मणिकंठ विद्याधरेशपुत्रः 332 | मरुभूहग श्रेष्टिपुत्रः 134,135,138,142 मणिकुंडल 321 (टि. 10) मरुभोग) मणिकुंडलि 321,332 मरुमती राज्ञी मणिकेउ 332 मरमरुभ ग्रामखामी 193 मणिचूल देवः 324 मल्ला मणिसायर पर्वतः मल्लि एकोनविंशस्तीर्थकरः 309,348 विद्या मणु 164 रावणस्य वैमात्रेयो भ्राता महत्य 240 मणुपुब्वग विद्याधरनिकायः म्ह्र्। 164 मन्त्री 235,238 महरि मणोरम उद्यानम् 20,85,173 महसेण राजा 206 (टि. 4) पर्वतः 346 महाकच्छ राजपुत्रः मणोरमा विद्याधरेशपत्नी देवः 151,189,191,193 राज्ञी मेषः 334 मणोरह सार्थवाहपुत्रः 219 |महागिरि राजा मणोहरी राज्ञी 175 महाघोस विद्याधरेशपुत्रः 318 महाजल विद्या 318 (टि. 4) मत्तकोकिला प्रतीहारी 123 महाजस ऋषभवंशीयो राजा मत्तिकावती नगरी महाजालवती विद्या 164,244 (टि. 9) मदिरा ब्राह्मणी 255 महाजालविजा मही राज्ञी 111,114,358 महाजालिणी, 318 मंथरा दासी 241 | महाधण गाथापतिः राज्ञी 332 150 महाका 357 318 Page #199 -------------------------------------------------------------------------- ________________ तृतीयम् ] मकारादिवर्णक्रमेणानुक्रमणिका । 336 324 233 नाम किम् ? पत्रम् । नाम किम् ? पत्रम् महापउम चक्रवर्ती 128,129,131 माणव निधिनाम महापास रावणस्य वैमात्रेयो भ्राता 240 विद्याधरनिकायः 164 महापीढ राजपुत्रः माणवी विद्या 164 महापुंड वसुदेवपुत्रः 217 माणसवेग विद्याधरेशः 227-229, महापुर नगरम् 220,223,249,308 247,249,250,304 महाबल राजा 166,169,170,173, माणसवेगा विद्याधरराजपत्नी महब्बल 174,177 माणिभद्द श्रेष्ठिपुत्रः महामा मन्त्री 314 माधव कृष्णवासुदेवः महामती चारणश्रमणः 79,83 मायंग विद्याधरनिकायः महारोहिणी विद्या 164 मायंगी विद्या महाविदेह क्षेत्रम् 164 मारीच अमात्यः , जम्बूद्वीपसत्कं क्षेत्रम् 243 मालवई विद्याधरराज्ञी 92 महावीर मालवंत पर्वतः महावीरवद्ध-चतु विशस्तीर्थकरः 165 16,20,264 राजा माण 221 माहण जातिः 185 महासुक्क सप्तमो देवलोकः 91,113,118, माहेसरी नगरी 357 222,223,257,276 मिग ब्राह्मणः 255 महासेण राजा मिगद्धय राजपुत्रः 268,240-274,279 महिंद श्रमणः मिगसिंग तापसपुत्रः 261 राजा 328 मितकेसी दिक्कुमारी 160 (टि.2) महिंददत्त मित्तदेवी राज्ञी महिंदविक्कम विद्याधरेशः मित्तवई धम्मिल्लपत्नी मित्तवती चारुदत्तपत्नी 140,141,144,154 महिला नगरी 357 महु राजा 296,297 मित्तसिरी महुपिंग 189 (टि. 3) वसुदेवपत्नी 197,198,282 महुपिंगल 185,188,189,192 सार्थवाही 232,233 महुरकिरिया नर्तकी मित्तसेणा 281 धम्मिल्लपत्नी महुरगीव विद्याधरराजः 275 (टि. 1) मित्तियावती नगरी 368,369 महुरा नगरी 10,11,114,119,232, मियावती राज्ञी 275,276 264,284-287,296,306, महत्तरकः 357,368 दूतः महुरि 318,319 मिरीह 368 महेसरदत्त सार्थवाहः 14 मिस्सयपाद महोदर रावणस्य वैमात्रेयो भ्राता 240 मिहिला नगरी 153,236,241,308 महोरग देवजातिः 130 मीणकेसा विद्याधरराजपनी 251 (टि.3) मागह वसुदेवस्य कृत्रिमं नाम 126 मीणगा 251,367 तीर्थम् 186,340 264 माढर गाथापतिः 283 . " तापसी 292 m ओ 331 राज्ञी मिरी मिरिय 350 Page #200 -------------------------------------------------------------------------- ________________ 26 नाम किम् ? मीसकेसी दिकुमारी मुणिदत्ता मुणिसुब्वय सुणिसेण सुणीचंद मूळ मूलवी रिय मूलवीरिया मेघकुमार मेघनाथ मेधरह मेणा मेरु 33 मेरुमालि "" मेहकूड मेहंकरा मेहजब 13 " 99 मेहमद मेहरद "3 39 मेहवती मेहवाहण 33 मेहलेन मेहनाभ मेहनाद मेहमाला मेहमालिणी दिकुमारी " 33 भोयणी श्रमणः सार्थवाही विंशतितमस्तीर्थकरः 223,309, 348 "3 राजा विद्याधरनिकायः विद्या देवजातिः राजा 33 अप्सरः राजा पर्वतः ग्रामणीः मथुरेशः सुमन्दिरपुरेशः नगरम् दिकुमारी वसुदेवद्दियन्तर्गतानां विशेषनाम्ना विद्याधरराजपुत्रः विद्याधरेशः देवः धम्मिल्लपनी राजा राजपुत्रः विद्या पत्रम् नाम 160 294 | रैसेणिया 78 रयणज्झय 174,183,291,340 रमणदीच रयणपुर विद्याधरराजप गगनवल्लभपुरेशफ्ली देवजातिः चन्द्रवंशीयो राजा शान्तिजिनजीवो राजा 164 रट्टउड 164 रडवण 274 रत्तवती 230-232, 235, रमणिज 238-240 रमणिज्जिय 114 | रंभा 130 रयणकरंडय रक्खस 176 रक्खिया 320 | रंगपडागा 357 रजगुत्त देवः दिकुमारी पभङ्करानगरीश विद्याधरराजः गगनवलभपुरेशः विद्याधरेशः 295 264 332 84,93 159 73 329 329 73 159 310 329 73 206 - 208 333,339 7 33 23 रयणवालुया रयणसंश्चय रविसेण 186 | रस्सिवेग 188 रयणप्पभा नरकः रयणमाला राशी 122-229 340 159 रहसे 310 | रहावत्त 329 राम 33 रहनेवरच रहणे उरचक " नदी नगरम् रयणाउह राजा रयणावली तपः रयतवालुया नदी रसेमिया नर्तकी 33 " रामकण्हा किम् गणिका देवजातिः श्रमणी गणिका दुर्गतः राष्ट्रीढजातिः } 33 र राजा वसुदेवी 219120, 282,267 विजयः 324,326,338 ग्रामः अप्सरः उद्यानम् चक्रवर्ती द्वीप: नगरम् नगरम् युवराजः विद्याधरेशः अमिततेजसः सामन्तः [ परिशिष्टं पत्रम् राजपुत्रः पर्वतः बलदेवो वसुदेवपुत्रः 289 - 13.0 346 289 336 20,21 79 115,116,275,310, 320,322,333 112,278 258,261 दशरथपुत्रो बलदेवः परशुरामो राजा राशी 286 329 134 (टि. 6) 215, 192, 329,232 -258,260,261 283 130,332 101 321,322 149 58 157, 258 3.18 164, 276, 110, 317, 318 233,319 277,312 331 134 282 77-81, 110 366 241-245 238-240 -253-255,257 Page #201 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम रामण रामदेव जयहि रायपुर रायसुव रावण राहुक रिह रिट्ठनेमि रिहपुर रिहाभ रुपपणाभ रुपि रुपिणी रुपक 37 रुयगसहा रुयगा बंगा रुसा रुहिर रियुमण रिसीदत्ता स्क्समूलिगा विद्या रुक्खमूलिय विद्याधरनिकायः रुद्ददत्त रूगावती रेणुका रेवह रेवई 39 रेवती 35 रेवय 33 रोहिणी } 33 किम् ? प्रतिवासुदेवः इभ्यः नगरम् यज्ञः प्रतिवासुदेवः इभ्यपुत्रः पथमकल्पे विमानम् राजा नगरम् पञ्चमकल्पे विमानम् राजपुत्रः 357 78, 364,265 287 59,61 298-300 164 164 112,113 ब्राह्मण: सांयात्रिकः 145 (टि. 9) 147 - 149 177, 178 शत्रुदमनापरनामा राजा राजपुत्री rw मकारादिवर्णक्रमेणानुक्रमणिका । द्र् पत्रम् नाम ब्राह्मणी राष्ट्रौढपत्नी वसुदेवपत्नी पर्वतः राजा ? 240-245 144 गौः 2,3,247,349 148 192 लंकापुरी 240 (टि. 3) लच्छिमती 86-88 लक्खण लक्खणा शंका -222ई 33 80,81,98- 100 कृष्णाग्रमहिषी 80-84, 91 - 93, 80-84,11-12, बंसगिरि 95 - 98, 100, 109 258 चंसलय पचमकल्पे विमानम् द्वीपः पवर्तव दिकुमारी 159, 160 160 160 लगद तय ललियंगय " लिवसिरी लिया छवणसमुद सुणिका लोकसुंदरी लोक लोहियक्ख 33 160 (टि. 5) इराद बहरनाम राजा 33 78, 264-366 दिक्कुमारी 160 राजपुत्री तापसपत्नी च 237, 238 वैरपुर चणिन्द्र 295 |वद्दरबाहु रानी * वहूरमाळिणी सलया वरगंध वरदत्त 204 25 20,21 | वैरसेण बसागर 367 (टि. 8) 77,82 वक्कया 78 नकलचीरि 20,21 चक्खारगिरि वसुदेवपली 78,81,82,364-367 | वच्छा किम् ? वासुदेवः कृष्णपत्नी द्वीप: नगरी राज्ञी ल 33 दिकुमारी षष्ठकल्पे इन्द्रः षष्ठः कल्पः सार्थवाहपुत्रः वसुदेवपनी राज्ञी समुद्रः दासी विद्याधरराजपत्नी नगरम् यक्षः राजा चक्रवर्ती व पर्वतः विद्याधरनिकायः विद्या राजपुत्रः चफक्त भ्रमणः विद्याधरेश: नगरम् राजा राज्ञी विद्याधरी चक्रवर्ती सार्थवाहः विद्याधरराजपत्री राजपुत्रः श्रमणव पर्वतः जनपदः RAD पत्रम् 241-245 175,250,261 9,10 166, 171, 173- 175 262,362,367 9 111,240 -2 240, 243,244 128 329 160 175 1110, 251,345 219,220 215 174176 275,278, 179 197 164 -164 174- 177 23 258 262 159 177, 178 334,335 357 335 328 2171, 175-177 235-237 240 17-20 166 42,356 Page #202 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना [परिशिष्टं नाम दासः वच्छावह वच्छिल्ल वजकोडी-1 संठिय वज्जतुंड वजपाणि वजाउह " वंश 357 357 वडपुर वडव वड्य वणमाला 23 75 किम् ? पत्रम् । नाम किम् ? पत्रम् विजयः 177 वरुणोदिया नदी (2) 250 राजा वल्लह अश्वः 269 116 पर्वतः 149 वसंततिलया गणिका 28,29,31-33,35, कुर्कुटकः 333 65,71-73 विद्याधरेशः 143,144,154 राजपुत्रः श्रमणश्च 258,261 - वसंतपुर नगरम् 9,295-297,348,349 देवः 262 वसंतसेणा गणिका 28,31,72 शान्तिजिनजीव विद्याधरपत्नी 332 329-333 श्चक्रवर्ती वसु राजा 189-194 पुरोहितः वसु 357 नगरम् वसुगिरि , तापसः वसुदत्ता गाथापतिपुत्री ग्रामः 295 वसुदेव दशारः 26,77,78,94,108,110, राज्ञी 113,120-122,283, चौरपत्नी 306,358,364-366,369 चौरसेनानीपत्नी . 114 | वसुदेवचरिय ग्रन्थनाम 1,2,26 अश्वपतिपुत्री 198,199| वसुंधरा दिकुमारी 160 वसुदेवपत्नी 282 (टि.10) वसुंधरी राज्ञी 324,338 तन्तुवायभार्या 356,357 वसुपालय जम्बूश्वशुरः नगरी वसुपालि अश्वपतिः 198-200 लोकान्तिकदेवः वसुपुज श्रमणः 236,237 दिक्कुमारी 159 वसुभूइ ब्राह्मणः 30,31,35 पिष्पलादशिष्यः 153 | वसुमती धम्मिल्लपत्नी चतुर्विशस्तीर्थकरः राज्ञी 286 171,174 सार्थवाहपुत्रः 286 गणिनी 212,214 श्रमणः 286 ब्राह्मणी 232 नदी 80(टि.12), 81(टि.1) वसुमित्त गाथापतिः श्रमणः 258 अमात्यः 293,298 नदी 80,81 | वसुसेण जम्बूश्वशुरः तीर्थम् .186,340 | वाउभूद ब्राह्मणः 85,88 श्रेष्टिपुत्रः 134,142 वाउवेगा विद्याधरराजपत्नी 326 विद्याधरराजपुत्रः 150,151,153 वाणवासी नगरी 357 (टि. 6) राजा . 357 | वाणारसी , 115,151,152,235,286, लोकपालः 225,242 294 विद्याधरराजपुत्रः 240 | वायुवेगा विद्याधरराजपत्नी लोकान्तिकदेवः 287 वारिसेणा दिक्कमारी 159 परिव्राजकः 06 | वारुणी 160 वणवासी वण्ही वस्थमित्ता 287 वदली वनुमाण चंतामय वरगा वरदत्त वरदा वरदाम वराह वराहगीव वरिम वरुण 310 lyfy Page #203 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम वारुणी चालया बालि वासव वासुगी वासुदेव 93 वासुपूज्ज विउलमति " 77 विचिता विजणस्थाण विजय 33 dw 33 "" विजयखेड विजयद्ध विजयनंदा द्र् विजयसत्तु विजयसेणा 33 35 किम् ? ब्राह्मणी परमधार्मिकः विद्याधरेशः विजयंत राजा विजयपुर विजयभद्द विजय 33 विजदाद " राष्ट्रौढपत्नी कृष्णः त्रिष्टष्ठः द्वादशतीर्थंकरः अमात्यः चारणश्रमणः " श्रमणी दिकुमारी वनप्रदेशः चन्द्रवंशीय राजा वणिग् राजपुत्रः श्रमणश्च राजा नगरम् क्षेत्रम् श्रेष्ठिनी नदी दिकुमारी राज्ञी शिबिका विद्याधरेशः विद्या मकारादिवर्णक्रमेणानुक्रमणिका । 78-84, 93-98, 106 108,176,313,226 विज्ञप्पह विमती 126, 155, 264 314 33 324 | विजुमालि 332 विजुमुही 332 विजुरह 159 विजुलैया 242 विजुलया 188 विज्जुवेग 210 विजमुही विझगिरि विज मुही विज्जागंधार विद्याधरनिकायः विजाजिस्मा विद्याधररानी पत्रम् नाम 255 विष्णुकुमारी । 271 | विज्जुजिब्भ 243, 244 विजुभा 292 नगरम् युवराजः राजा 152,154 विण्डु धम्मिल्लपत्नी विद्याधरराजपत्नी अणग्भार्या 238 विष्णुकुमार । विजयसेणा । वसुदेवली 121, 133, 154, 282, 121,133, 32 विजया विजया " 21 विज्जुदाढ 324, 335 353 विसराय 121 विंशत 326 विंझपुर 114 विद्वासव 252 (टि. 5) 204, 286 विणमि विययती विणय सिरी 313,315,317 174 (टि. 10) विणीयक 68 विणीया 327 164 (दि. 2) 319 विनमि द्र् किम् ? देवजातिः रावणस्य वैमात्रेयो भ्राता विद्याधर राजपत्नी 164 (दि. 4) विबुध 262 (टि. 1) | विभुग्गगपुड 245 262 विद्याधरेशः 251-252, 262,164 देवः 330 210, 211,313 68,71,72 विद्याधरराजः धम्मिलपत्नी राशी देवः विद्या विद्याधरेशः दासी विद्या पर्वतः राजा " " नगरम् तापसः धम्मिल्लपत्नी विद्याधरेशः राजपुत्रः राशी नगरी गौतमशिष्यः राजपुत्रः भ्रमणध विण्डुगीवगा गीतम् 267 विण्डुसिरि गाथापतिपुत्री 148 विदाह चौरपुत्रः 160 विदियतिलय विद्याधरराजपुत्रः 300 विदुर 345 | विदेह जम्बूधभूः जम्बूपत्नी समुद्रदत्तकृत्रिमनाम 29 80 20,26 164 336 296 68 245, 246 164 (दि. 2) 7,48, 100, 114, 305 7 पत्रम् 160 240 331 331 292 308 79 6 6 51,52 162,183,186. 191 128-132 128,132 284 राजा क्षेत्रम् 114 334,335 264 5,87,115 जम्बूसत्कं क्षेत्रम् 171 विद्याधरेशः 153, 164, 178, 186 विद्वान् 182, 193-195 चौरसेनानीपुत्रः 285 Page #204 -------------------------------------------------------------------------- ________________ 30 नाम बिमल विमलमति चिमलवाहण श्रमणः कुलकर: 35 बिमललेणा } धम्मिल्लपत् विमला विमलाभा 39 विमिंट विक्खणा वियद्दह वियम्भा विरया विरिंचि विरूव विलासिणी विसमकंदरा विसाल विसील विस्तभूति विस्ससेण " विरसावसु विहसियसेण विद्दीसण 35 वीइभय वीणादत्त " वीयसोगा वीर वीरंगय वीराय वीरदस वीरबाहु वीरच वीरसेण किम् ? त्रयोदशस्वीर्यकरः कारणश्रमणः wr विद्याधरराजपत्नी राजपुत्री श्रमणी क चौरसेनापतिः धम्मिल्लपत्नी राजा जनपदः बलदेवपी दूतः चीरपुत्रः नर्तकी चौरपल्ली राजा चौरपुत्रः पुरोहितः वसुदेवहिण्यन्तर्गतानां विशेषान्ना गजपुरेशः हस्तिनापुरेश: देवजातिः विद्याधरेशः रावणभ्राता वासुदेवः बलदेवः पत्रम् नाम 115264 बीसहगीय वीसइग्गीव 219,224 बीसदेव 11 पीससेण 157,182,304 29 54 - 59, 64- वेगवती 66,70,71,74 70 124 39 287, 280 जयंती 285 68 247 340 130 178 240,244, 245 261 261 209-212 289 33 विद्याधरेशः श्रमणश्व तन्तुवायः राजा वणिग् दौवारिकः नगरी 22, 174152,262,221 राजा विद्याधरेशः विद्याधरराजपुत्रः वैजयंत 33 80 वेदसामपुर 327 वैभारगिरि 311 (टि. 6) वेभारसेल 114 | वेयडू 281 75 357 114 186,188, 189, 192, 193 90 111,357 33 "" बेयकुमार बेबी वेयरणि बेयाल बेटिय चेसमण dw 93 39 बेसमणच बेसार 328 संवास 231 | संवाह 231 | सहग्गीव 231 सकुंबल 356, 357 231 सकसार किम् ? विद्याधरेशः ग्रामस्वामी राज्ञी नगरी शिबिका नगरम् पर्वतः युवराजः 78 राजा 233 (दि. 3) वसुदेवपनी 227-221,246, 249-251,265,282, 300, 367 चन्द्रवंशीय राजा राजपुत्रः दिकुमारी देवः प्रद्युम्रपत्री परमधार्मिका जम्बूखपुरः सार्थवाहः 3 विद्या महाशु विमानम् देव: राजा लोकपालः विद्याधरराजपुत्रः 156,74 पर्वतः 73,84,87,88, 124,130, 139,148-150, 164,166,179, 181, 186, 214, 217, 227,230, 135,251,157, 162, 275, 199, 209, 110, 115, 117,221, 126, 329-331,234,336,341,367 37 विद्याधरेश: स अटवी कम् wr सकरप्पमा नरकः नगरम् [ परिशिष्ट पत्रम् 240 193 188 334 (दि.4) 160 300 308, 350 347 182,192, 198,199 186, 340 98-100 271. 317,319 257. 162 220 225,316,128 240 6.26 236,237 69 (दि. 6 ) 69,70 240 321 278 332 Page #205 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । 31 . . GOOK AWAN ग्रामः राजा संति नाम किम् ? पत्रम् । नाम सगडामुह नगरम् 180 संडिलि सगर राजा , 151,185,186,188, संडिल्ल 189,192,193 | " चक्रवर्ती 234,235,300, संडिल्लाइण 303,305 सणकुमार संकरिसण बलदेवः कृष्णभ्राता 370 सतेरा संकुभा विद्याधरनिकायः 164 (दि.5) संकुक सत्तरघ संकुक्क संकुपह पर्वतः सत्तुंजय संकुया विद्या संख चन्द्रवंशीयो राजा सत्तत्तम सायः योगी सत्तुदमण राजा संखौर नगरम् संखनदी नदी 338 संखपुरग 326 संखरह 308,309 संत । संतवेग संखिया दुर्गतभार्या 336 संगम सन्निवेशः 255 संगमिया दासी संघगिरि पर्वतः संघपुर. नगरम् संतिजिण संघमती संघवती 235 (दि. 2) संतिमती सच्च श्रमणः 85,86,88,89 सप्पावत्त सञ्च ब्राह्मणः 320 सबल सञ्चजसा राज्ञी 188 सम सञ्चभामा कृष्णाप्रमहिषी 78,82-84,93 समबिंदु 97,105-109,370 समा , ब्राह्मणी 320,321,323 समाहारा सचरक्खिय श्रमणः समाहिगुत्त सञ्चरक्खिया वसुदेवपत्नी 355,367 समुह सञ्चसिरी राज्ञी 252,262 समुद्ददत्त सज्ज्ञ चौरपुत्रः 114 संजती नगरी 357 संजय चन्द्रवंशीयो राजा 188 | समुद्दपिय राजा संजयंत राजपुत्रः श्रमणश्च 252,262,264, समुदविजय 318,319 / व.hiM051 किम्? तापसः उपाध्यायः 191-193 मन्त्री 235,238 ब्राह्मणः 315-317 चक्रवर्ती ऋषिश्च 188,233-235 दिकुमारी धरणाप्रमहिषी दशरथपुनः 241,245 श्रमणः 287 राजा 334 अयोध्येशः 364,365 राजर्षिः राजा 284,287 जितशत्रु-अपरनामा कुशाग्रपुरेशः 28 रिपुदमनापरनामा ताम्रलिप्तीशः 62,64 राजर्षिः राजा 284,287 चारणश्रमणः 298,300,305 षोडशस्तीर्थकरश्चक्रवर्ती च 188, 309,310,340-343 पुरोहितः 205 जम्बूविदेहे रमणीये विज्ये। 326 जिनः विद्याधरराजपुत्री 330,331 नरकावासः परमाधार्मिकः 271 राजा 185 चन्द्रवंशीयो राजा 188 अप्सरः 130 (टि..) दिक्कुमारी 160 श्रमणः 214 सार्थवाहः जम्बूश्वशुरः इभ्यपुत्रः 49,50,52 सार्थवाहः जम्बूश्वशुरः सार्थवाहः आद्यो दशारः 77,111,114,283, 358,365 41 " राज्ञी 235 214 14 " Page #206 -------------------------------------------------------------------------- ________________ संब 280 राज्ञी 318 32 वसुदेवहिण्ड्यन्तर्गतानां विशेषनाना [परिशिष्टं नाम किम् ? पत्रम् । नाम किम् ? पत्रम् समुद्दसिरी जम्बूपत्नी 6 सम्वसिद्धि अनुत्तरे विमानम् 17,159, 178,261,262,339,344,346, संवसामि कृष्णपुत्रः 98-110 | सम्वत्थसिद्धि शिला संबसिरि सव्वप्पमा दिकुमारी 160 संभिण्णसोष मन्त्री 166-168,173,174 सब्वाणु श्रमणः 222 नैमित्तिकः 276,277,311,317 170ससबिंदु नैमित्तिकः 317 सम्म राजा 185 (टि.8) ससिप्पभा विद्याधरराजपत्नी ब्राह्मणपुत्रः 284 284 सहदेव वसुदेवस्य कृत्रिमं नाम 198,199 सम्मुह राजा 356,357 सहदेवी 233 सम्मेय पर्वतः 214,264,309,343,346 | सहसंबवण उद्यानम् 341,345,347 | सहस्सग्गीव विद्याधरेशः 240 सयघोस विद्याधरराजपुत्रः 318 | सहस्सघोस विद्याधरः 318 सयबल राजा 166,169 सहस्सरस्सि विद्याधरेशपुत्रः सयबलि राजपुत्रः 329,333 सहस्सायुह राजा श्रमणश्च 329-333 सयंपभ विमानम् 222 साएय्। नगरम् 112,185,189,259, श्रमणः 324 साकेय 283,284,287,300,303,305 तीर्थकरः 327 सागर तुर्यो दशारः 75,358 सयंपभा देवी 165,166,171,173, सागरचंद इभ्यः 49,50 174,176,177 106,177 सागरदत्त जम्बूश्वशुरः त्रिपृष्ठवासुदेवपत्नी 276,277, राजपुत्रः श्रमणश्च 23,24 310-313,316,317,323,333 सार्थवाहः सयंबुद्ध राजमित्रम् 166-170,173,174 | सागरसेण श्रमणः 176 देवः 171 साम परमाधार्मिकः 271 252 (दि. 6) सामग विद्याधरनिकायः 164 (दि. 7) सयंभु 252,262 सामगी विद्या 164 (दि. 7) गणधरः 346 सामदत्ता गाथापतिपुत्री 37,41-47 सयाउह वसंतपुरेशः 9 सामपुर नगरम् 182 (दि. 2) श्रावस्तीशः 298,299 सामलया धम्मिल्लपत्नी सरवण वनम् 155 (टि. 1) साम्लिया। वसुदेवपत्नी 123-126,132, उद्यानम् 176 साम्ली। 217,282,367 सरह चौरपुत्रः । सामलोमा ब्राह्मणी 284,285 सलभ परमाधार्मिकः 271 (पं. 14) सामा वसुदेवपत्नी 121,133, सलिलावती विजयः 144,252,321 154,282,367 सल्ल राजा 364 | " राज्ञी 287 सव्वोभद्द प्रासादः 171 सामिदत्त सार्थवाहः 294,297 सब्वगुत्त श्रमणः 336 / सायर मन्त्री 314 सब्वजस 326 सायरदत्त सार्थवाहः सम्वह सार्थवाहः 140,141,144-146 वणिम् 338 सम्वसिद्धा शिबिका 341 सागरभित्र नागस्य भवनम् तीर्थकरः 232 Page #207 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम सारभ सारणग सारस्सय सालगुह साठिन्याम ," सावत्थी सावयपण्णी आर्यवेदः साहु सिंहलदीव सिंहली सिद्ध सिद्धस्थ 33 दिपव्यय सिंधु 37 सिंधुदेवी सिंधुमती सिमणरा (1) सियालदत्त सिरि 33 33 33 23 33 सिरिकंता " सिरिचंदा सिरितिकय सिरिया 23 सिरिदाम 33 सिरिदेव सिरिदेवा किम् ! ग्रामस्वामी वसुदेवपुत्रः लोकान्तिकदेवः सनिवेश: ग्रामः जनपदः नगरी पञ्चमः परमेष्ठी जनपदः अमात्यपक्षी द्वितीयः परमेष्ठी सारथिः उद्यानम् पर्वतः जनपदः नदी देवी जम्बूपत्नी पर्वतः व्याधः श्रम्मिलपली राज्ञी दिक्कुमारी वैश्यजातीया कुन्थुजिन माता राज्ञी कुलकरपत्नी विद्याधरराजपत्नी राजपुत्री धम्मिल्लपत्नी मदाशुक्रे विमानम् दुर्गता सार्थवाहपत्नी राजपुत्रः श्रमणश्व देवः राजा धम्मपनी मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् नाम 193 सिरियस 77, 110 सिरिपव्वय 287,345 सिरिप्यभ 201,205 85 सिरिभूति 33 283 265,268, सिरिमई 281,289,299 39 185 सिरिमती 1 79, 146 30 33 1 सिरिविजय 33 सिरिवण 82 सिरिसेण 163 सिरिसेणा 2 231 321 257 326 33 सीलय जिण 68 सीया "" 13 पत्रम् 261 326,328 ईशानकल्पे विमानम् 166,171, 173-175 251,255 331 33 26 सीगुहा 262 सीहमंद 264सीहजस 60 सीखाय किम् ? राजा पर्वतः पुरोहितः ब्राह्मणः धम्मिलपत्नी 97 78 सिरिसोमा 186 सिरिहरा 186,340 सिलाउह 6 सिवकुमार 164 सिवगुत 257 सिवमंदिर नगरम् 68 सिसुपाल राजा 78 सिहिनंदिया राज्ञी 160 सीओड 197 सीतोदा 344 | सीमणग 360 सीमण्णग 158 सीमंधर राज्ञी राजपुत्री राशी " उद्यानम् राजा 33 जम्बूश्वभूः धम्मिल्लपनी 33 विद्याधरेशपती राजा राजपुत्रः श्रमणः नदः नदी पर्वतः तीर्थकरः अणगारः नवमो जिनः नदी दिकुमारी रामपत्नी चोरपडी राजा राजा श्रमणश्च विद्याधरराजपुत्रः + 320 ढ 79 204 321 111 313-319, 323, 324 320-323 171174176 6 ढ 68 84,272,273 114 23,165,161, 121, 324 329,338 160 241 - 245 60,114,285 254-257 150,151,153 257 298, 299 23-25 219 139,153 80,81 320 (टि. 1) 336 321 319 319 (दि. 1) 84 279 Page #208 -------------------------------------------------------------------------- ________________ 34 नाम सीहदाढ सीहनंदिया किम् विद्याधरराजपुत्रः राशी सीनिकीलीच तपः सीहपुर नगरम् सीहरह राजा 33 सीहली सीहसेण 39 सुकच्छ 39 सुकंता सुकम्पभ सुधारह सुगाम सुग्गाम सुग्गीय सुकुमाला राशी सुकुमालिया तापसपुत्री 12 d. सुघोस सुंकदत्त सुंकपुर सुचित सुजस सुजसा सुजात सुजाभ 33 सुज्जावत्त सुट्टिभ " 39 सुहियजा गुणगमेध "3 सुगच्छेद सुमि विद्याधरेश: अमात्यपनी अमात्यः राजा विजयः जनपदः विद्याधरेशपत्री " उपाध्यायः विद्याधरः विद्याधरेशः विद्याधरः विद्याधरेश: वसुदेवहिण्ड्यन्तर्गतानां विशेषनान्ना नगरम् अमात्यः सारथिः विद्याधर राजपत्नी राजा 33 " श्रमणी उपाध्यायः 339 सुतिमती 118,253, 254, 207 118,119 226,237 सुदंसन सुदंसणा 38 (टि. 10) 213,116,217 139, 140, 150 लान्तके विमानम् 250 (टि. 13) जनपदः ग्रामः यज्ञः उपाध्यायः राजपुत्रः पत्रम् नाम सुणेत्ता सुतारा 178-181 320, 321,323 39 ब्रह्मदेवलोके विमानम् विद्याधरेशः श्रमणः 253-257 330,331 29 220 (टि. 6) स 33 द्र् 230 सुदक्षिण 79 सुदरिसणा सुदारग सुदित 77 मुद्रोपणी 12. सुनंद 185 (टिं. 9) 39 * 20,21,113,306 126,127 122 सुनंदा 39 243-245 327 330 330 353 सुंदरी 35 ," 23 " 33 177 139 सुपैड 185 सुपतिष्णा सुप्पनही "" 287 257 | सुप्पबुद्धा 20 सुपभ 115, 117 सुप्पभा 261 23 331 33 152 सुपसिद्धा 153 सुप्पद 297 सुबंधु 308 | सुबाहु किम् ? राज्ञी श्रेष्ठिपुत्री राज्ञी नगरी राजा श्रेष्ठिपुत्री राजपुत्री शिबिका गणिका राजा चक्रम् राजपुत्री राजपुत्रः सन्निवेशः गाथापतिपत्नी गाथापतिः चारणश्रमणः गाथापतिभार्या दिकुमारी ऋषभजिनपी ब्राह्मणी राज्ञी ऋषभपुत्री राजी श्रमणः दिकुमारी रावण भगिनी विद्याधरेश पत्नी गणिका विद्वान् विद्याधरराजपत्नी "" राजपुत्री श्रमणी च दिकुमारी लान्तके विमानम् उग्रसेनपुत्रः राजा [ परिशिष्ट पत्रम् 114 212,214 313,214, 316-319, 121 189,191,357 E 90 114 163 329 69 96 90 98,101 232 283 75 124 211,213 75 160 (टि. 1) 162 198 287 162,163 258 111 160 240,242 245,250 259 116,117 124 276 287, 188 160 258 111 206 Page #209 -------------------------------------------------------------------------- ________________ तृतीयम् ] नाम सुबाहु सुबुद्धि 25 सुभगा सुभद्दा " " सुभगनपरी नगरी 33 सुभा सुभाणु 33 सुभूम सुभोगा सुमद्द सुमंगला 33 सुमंजरी सुमण 33 सुमणा 33 39 सुमती 33 39 " सुमंदिर सुमित 33 22 सुमितसिरि सुमिता ,, 33 सुमुह 33 23 किम् ? राजा अमात्यः राजमित्रम् मन्त्री " सार्थवाही राशी नगरी कृष्णपुत्रः राजा चक्रवर्ती दिकुमारी मन्त्री धम्माइली ऋषभपनी दरिद्रकन्या राशी यक्षः श्रमणः शिला राज्ञी " 23 बलदेवपुत्री राज्ञी नगरम् साकेतेशः राजा परित्राजकः राज्ञी धम्मिल्लपनी राजपुत्री दशरथपत्नी कलाचार्य: मकारादिवर्णक्रमेणानुक्रमणिका । पत्रम् नाम 357 सुमेरु 38,39 " 170 सुमेदा 253 सुंभ 214 327 324, 338 ( टि. 1 ) 27,76 सुरवण 114 | सुरादेवी 338 | सुरिंददन्त 105-110 33 357 "" 188 सुरूव 235, 238- 240 सुवसागर सुरहा सुरदेव 161,162 33 159 310 सुरुवा 68 85,88 221 85,88 231 233 33 33 171 | सुलक्खणा 294 33 39 सुलसा उद्यानम् राजा 356 (दि. 13) 357 (टि 1) 93 सुषमा सुवणकुंभ "3 सुवण्णा 255 सुवण्णचूड 327,328 | सुवण्णचूला 115, 116 | सुवत्था 241 | सुवसु 90 सुविहि किम् ? मधुरेशपुत्रः मिथिलेश: दिकुमारी विद्या मन्त्री जनपदः 139 सुव्यय " अश्वपतिपशुपालजामाता वनम् दिकुमारी सार्थवाहः " नावास यात्रिकः चौरपुत्रः कुलकरः यक्षः राशी दिकुमारी देवी दद्रिकन्या 233 सुवण्णणाभ 226,332 सुवण्णतिलय " 259,260 सुवातिला राखे 300,304 सुवण्णदु नगरम् 261-363 सुवणपुरी नगरी राज्ञी परिव्राजिका 362 सुवण्णभूमी प्रदेशविशेषः 68 सुवण्णाभ राज्ञी विजयः चारणश्रमणः श्रमणः नदी भूतदेवः राशी नगरम् नगरम् दिकुमारी राजा वैयः श्रमणः 13 35 पत्रम् 264 8 159 195 311 50,77,79, 108 198 155 (टि. 4) 160 27,76 112,113 145 114 158 328 3 160 339 171 331 151-153 186, 188, 189,192 43 150 214,215 334 335 334 334 331 324 334 308 146,149 227 159 357 177 46 128,131 Page #210 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्ना [परिशिष्ट 284 240 222 नाम किम्? पत्रम् । नाम किम्? पत्रम् सुन्वय श्रमणः 326 / सोत्थिय प्राणते विमानम् 324 सुब्धया श्रमणी 16 | सोप्पारय नगरम् सोम ऋषमजिनपौत्रः 164 (टि. 10) ब्राह्मणः 198 320 लोकपाल: 225,235 राज्ञी 261 ब्राह्मणः 232 सुसीमा कृष्णाप्रमहिषी विद्याधरराजपुत्रः राज्ञी 261 ब्राह्मणः सुसेण राजा 211,214 पुरोहितः 355 अमात्यः 293,290 सोमग राजा 364 सुसेणा राज्ञी 233,235 सोमचंद राजा तापसश्च 17,19 गणिका 333 सोमचंदा राज्ञी सुस्सुत मन्त्री 310 सोमजसा वसुदेवपत्नी सुहदारग वसुदेवपुत्रः सोमणस वनदेवता सुहम उपाध्यायः 280 सोमदत्ता गाथापतिपुत्री 37 (टि. 17) सुहम्म श्रमणः 286,287 धम्मिल्लपत्नी 68 (दि. 7) सुहम्मसामि वीरस्य पञ्चमो gaNadharaH2,3,4,6,7,16 , ब्राह्मणी सुहिरण्णा गणिकापुत्री 98,101-104,109 | सोमदेव ब्राह्मणः 85,86,88 सुहम उपाध्यायः 205 राजा 221-224,308 सूर राजा कुन्थुजिनपिता 344 | सोमप्पह ऋषभजिनपौत्रः 164,165, सूरणिवाद उद्यानम् 329,332 187,188 सूरदेव ग्रामखामी 193 तापसः 338 285,286 | सोममित्ता धम्मिल्लपत्नी देवः । सोमराइय 235 सूरसेण परिव्राजकः 348 सोमविरिय राजर्षिः 284,287 राजा सोमसम्म ब्राह्मणः 30,31 सूरसेणा जनपदः 232,366,368 सोमसम्मा ब्राह्मणी 30,31 सेजंस सोमसिरी 164,165,178 वसुदेवपत्नी 182,193-195, 221-225,228,229,282, सेणा धम्मिल्लपत्नी 308,367 वसुदेवपत्नी 367 (टि. 6) सोमा अप्सरः 130 (टि. ) सेणि राजा 2,16,17,20,25,27 सोमिला ब्राह्मणी सेयकंचण हस्ती 334 114 जनपद: | सोयामणी धरणाग्रमहिषी 305 सेवाली ऋषिः सोयास राजा सेसकेसी दिक्कुमारी 160 (टि. 2) सोरहकूल प्रदेशः 146 सेसवती सोरिय रसवणिक् 368 सोज्ज्ञ नगरम् 357 नगरम् 11,111,283, सोतामग्री दिकुमारी 160 / 349,357,367,368 (टि. 2) राजा " 286 देवः सेजससामि राजपुत्रः 112 सेया 353 साया 265 197 60 Page #211 -------------------------------------------------------------------------- ________________ तृतीयम् मकारादिवर्णक्रमेणानुक्रमणिका । 365 नाम किम् पत्रम् ] नाम किम् ? पत्रम् सोरी राजा 111,357,358 हरिसेण कोशाम्बीशः सोरीवीर 285 " हरिवंशीयो राजा सोवीर नगरम् 111,357 / हासपोहलिया नर्तकी सोहम्म प्रथमः कल्पः 22,87,89-91, हासा दिक्कुमारी 112,117,174,177,222, | हाहा देवजातिः 130 235,284,286,287, हिमगिरि राजा 357 321-323,357 | हिमचूल देवः 332 सोहम्मवै इन्द्रः 130 हिममालिणी राज्ञी 321 (टि. 7,8) सोहम्मवडिंसय सौधर्मे विमानम् 286 | हिमवं पञ्चमो दशारः 77,358 सोहम्मिद इन्द्रः 86 | हिमवंत पर्वतः 122,186,236,276,332 हिमवंतकुमार देवः 186 हंसणदी नदी 206 हिरण्णकुंभ चारणश्रमणः 150 हंसरह । हिरण्णणाह राजपुत्रः राजा 221 (टि. 1) हसरच्छ हिरण्णधम्म राजा 185 (टि. 10) हंसरह 221 हिरण्णधर विद्याधरेशः 178 (दि. 2) हंसविलंबिभ अश्वः हिरण्णमती विद्याधरराजपत्नी 178 हणुम अमात्यः 243,244 हिरण्णरह विद्याधरेशः 178 ह्स्थिन्नुर्। नगरम् 89,128,164,186,233, हिरणलोम हत्थिणापुर 235,238,305,340,344,346 तापसः हत्थिणिगा वनचरी 214,215 हिरण्णलोमी ब्राह्मणी 315 हथिसीस 295 हिरण्णवई विद्याधरराजपत्नी हयसत्तु राजा 115 हिरण्णवम्म राजा 185 हरि 356,357 हिरपणा गणिकापुत्री 101 हरिचंद 169,170 हिरिमती जम्बूपत्नी श्रमणः राज्ञी श्रमणी च 254,255 हरिणी राज्ञी 357 हिरिमंत पर्वतः 318 हरिणेगमेसि हिरी दिक्कुमारी हरिमंसु अमात्यः 275-278,312 जनपदः 148 हरिमुणिचंद श्रमणः 258 हूहू देवजातिः 13. हरिवंस वंशः 111,191, हेप्फय विद्याधरराजपुत्रः 245,246, 298,356,358,365 308,309,352,358,359 हरिवरिस क्षेत्रम् हेमंगय काञ्चनपुरेशः हरिवास 98,103 राजा 221 हरिवाहण अनगारो राजपुत्रश्च 287 पुण्डरगिणीशः 335 हरिसीह श्रेष्टिपुत्रः 134-140,142 / हेममालिणी राज्ञी 321 नगरम् " " 231 देवः 357 Page #212 -------------------------------------------------------------------------- ________________ ___ परिशिष्टं चतुर्थम् वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमणिका । [ परिशिष्टेऽस्मिन्नस्माभिर्विशेषनाम्नां ये विभागाः परिकल्पितास्तेऽधस्तादुल्लिख्यन्त इति तत्तद्विभागदीक्षुभिस्तत्तदकाङ्कितो विभागोऽवलोकनीयः । ] 1 अटव्यः 31 जनपद-क्षेत्र-द्वीप-विजयादि । 6. प्रासादः 2भमात्या मन्त्रिणः सचिवाः त-32 जम्बूपाय: 12 बलदेवराजानः स्परण्यश्व |33 तन्तुवायः तत्पनी च 63 ब्राह्मण-ब्राह्मण्यः तत्पुत्र-पुन्यश्च 3 अश्वाः |34 तपांसि 64 महिषः 4 आश्रम-उद्यान-वनानि 35 तापस-तापसी-परिव्राजक-परि-65 मातङ्गः 5इभ्याः श्रेष्ठिनः तत्परम्यश्च । ब्राजिकादयः 66 मेषाः 6 उपाध्यायाः कलाचार्याश्च |36 तीर्थकरा: 67 यज्ञाः 7 ऐतिहासिक-भौगोलिकादीना37 दशारराजानः 68 राजानो राजपुत्रा विद्याधररामुपयोगिनि नामानि 38 दास-दासी-दौवारिक-प्रतीहार- जानो विद्याधरराजपुत्राश्च 8ऐन्द्रजालिका 9 कर्बट-खेड-ग्राम-सनिवेशादि 69 रायो राजपुग्यो विद्याधरमहत्तरक-शय्यापालिकाद्याः 69 राश्या राश्यो विद्याधरराजपुग्यश्च 10 कुर्कुटकः 39 दिकुमायः षट्पञ्चाशत् 40 दुर्गता दरिद्राश्च 11 कुलकराः तत्पत्म्यश्व 70 राष्ट्रौढाः (राठोड) 41 दुर्गपालः 71 वणिजः तत्पनी-पुत्र-पुण्यश्च 12 कुल-गोत्र-वंशाः 72 वाप्यः 42 दूआतः 13 कृत्रिमाणि नामानि 14 कृष्णस्यानमहिष्यः 13 देवजातयः 73 वासुदेवराजानः 15 क्षत्रियाणी 44 देव-देव्यः 74 विद्याः 45 देवलोकाः 16 गणधरा: 75 विद्याधराः 17 गणिकाः तत्पुत्र-पुश्यश्च 46 धरणाग्रमहिष्यः 76 विद्याधरनिकायाः 77 विमानानि 18गाथापतयःतत्पती-पत्र-पच्या 47 धमों: 78 वैद्याः 19 गारुडिकः 48 धाभ्यः 20 गुहाः 49 नगर-नगर्यः 79 वैश्यः तत्पनी च 21गोप-गोप्यः 5. नट-नर्तक्यः 80 व्याधः 22 गौः 51 नदी-समुद्र-हृदादि 81 शिबिकाः 23 अन्थनामानि 52 नरकाः तत्प्रस्तटाश्व 82 शिलाः 24 प्रामण्यः ग्रामेशाश्च 183 शुनी 53 नारदाः 25 चक्रवर्तिराजानः 54 नावासांयात्रिकाः 84 शौकरिकाः 26 चारणश्रमणाः श्रमणाः श्रम- 55 नैमित्तिकाः 85 सः ण्यश्च 56 परमाधार्मिकासुराः 86 सारथयः तत्पल्यश्व 27 चैत्यानि 57 परमेष्ठिनः 87 सार्थवाहाः तत्परन्यश्च 28 चौराः तत्पत्यश्च 58 पर्वताः 88 सूपकाराः 29 चौरपल्यः 59 पुरोहिताः तत्पत्यश्च 189 स्वर्णकारः 30चौरसेनान्यः तत्पवयश्च । 60 प्रतिवासुदेवाः |9. हस्तिनः Page #213 -------------------------------------------------------------------------- ________________ परिशिष्टं चतुर्थम् ] विशेषनाम्नां vibhaagsho'nukrmnnikaa| 29 कालंजर कुंजरावत्त कोलवण खैराडवी 1 अटव्यः जलावत्ता भीसणाडवी भीमाडवी भूयरमणा विजणत्थाण अच्चिमालि आणंद इहाणंद जंबव जसमं सुस्सुत. हरिमंसु 2 अमात्या मन्त्रिणःसचिवास्तत्पत्यश्च महामै संमिन्नसोय सुचित्त मारीच सायर सुबुद्धि वसुमित्त सिंहलि. सुमै विउलमति सीहलि सुयसायर संडिल्ल सीहसेण नंदण पवणवेग बहुस्सुय महर महरि सुसेण 3 अश्वाः वलह फुलिंगमुह हंसविलंबिभ अंगमंदिर कामत्थाण कोसिकासम छलेडग जिण्णुजाण जोइवण चंदणवण देवरमण 4 आश्रम-उद्यान-वनानि नंदणवण bha6साल पमयवण मणोरम पीइकर रयणकरंडय पोयणासम सरवण सहसंबवण सिद्धत्थ सिरिवण सुमुह सुरवण सुरणिवाद चंदसिरी चारुदत्त जंबू अभयघोस भरहदत्त अरहदास भरहदेव उसभदत्त कणगसिरी कमलावती कामदेव गुत्तिम गोमुह 5इभ्याः श्रेष्ठिनः तत्पत्यश्च तारग पोम्मसिरी वराह तावस बंधुसिरी वसुपालिय दृढधम्म भद्दा वसुसेण धणद भाणु विजयनंदा धणदेव मरुभूइग विणयसिरी धणमित्त मरुभोइग वेसमणदत्त धम्मरुइ माणिभद्द . समुदत्त पियदंसणा मित्तवती समुद्दपिय पुण्णभद्द रामदेव सागरचंद पुप्फसिरी राहुग सागरदत्त सिंधुमती सिरिसेणा सुतारा सुदसणा हरिसीह हिरिमती जसमती जिणगुत्त जिणदत्त जिणदास जिणदेव जिणपालिय तमंतग उदक खीरकयंब' गोयम जयग्गीव दढप्पहारि दंडवेग.. नारय - पब्वयय 6 उपाध्यायाः कलाचार्याश्च पुण्णास विबुह सुणकमेध बंभदत्त संडिल्ल सुणगच्छेद सुग्गीव ... सुप्पह सुमुह सुहम सुहम बुह व. hiM0 52 Page #214 -------------------------------------------------------------------------- ________________ चेह वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां [परिशिष्टं 7 ऐतिहासिक भौगोलिकादीनामुपयोगिनि नामानि औज्झा उसुवेगा गयपुर दक्ख भोजकड वरुणोदिया अंगा एरावई गिरिकूड दितिपयाग मगहा वाणारसी अहावय कंकोडय गिरिनगर दिसापोक्खि मगहापुर विजणत्थाण भणहा कंठयदीव गुणासिलय धम्मचक महिला विंझगिरि अणारियवेद कण्णकुज गोदावरी नत्थियवाई महुरा विणीया अत्थसत्थ कण्ह गोमग्ग पंचनदीसंगम महुरि वेभारगिरि (अर्थशास्त्रम्), कत्तविरिय चंपा पढमाणुओग माहेसरी वेभारसेल अभय कालंजर चीणथाण पयाग मत्तिकावती संघगिरि अयपह कासव चीणभूमी परमभागवड मित्तियावती सम्मेय अलगापुरी कासी पिप्पलाय मिहिला साकेत अवंती किकिंधिगिरि चोक्खवाइणी पुण्णभद्द सावत्थी अस्समेह कुणट्ठा जउणा पुरिमताल रयणदीव सावयपण्णत्ती अहव्वेय जण्हवी पोयणपुर रयणवालुया सिंहलदीव अहिल्ला जन्नवक्क पोरागम रयतवालुया सिमणरा (ग?) भाणट्ठा कुसहा जमदग्गी (पाकशास्त्रम्) रहावत्त सिरिपब्वय भायरिय- कोंकण जमुणा बब्बर रायगिह सीमणग (आरिय)वेद, कोडिसिला जवण बंभत्थल रेवय सुणगमेध आसमेह कोणि जावति बारवती लंकादीव सुवण्णपुरी आहल्ला कोसंबी जावण भगवयगीया) लंकापुरी सुवण्णभूमी उकूल कोसला टंकण (भगवद्गीता) वंसगिरि सोप्पारय उकल तक्खसिला भद्दिलपुर वजकोडीसंठिय हत्थिणापुर उजेणी गंगा तामलित्ती भरुयच्छ वहली हिरिमंत उंबराव इवेला गंगासायर तिणपिंगु भागीरही वरगा उसीरावत्त तोसलि भागवड वरदा कुणाल खस 8ऐन्द्रजालिका इंदसम्म अयलग्गाम गिरिकड गिरिकूड गिरितड तिलवत्थुग दिसासंवाह नंदिग्गाम पउमिणिखेड 9 कर्बट-खेड-ग्राम-सन्निवेशादि पलासगाम संवास संगम पलासपुर संवाह सालगुह बडय संखपुरग सालिग्गाम सुगाम सुरगाम सुदित 10 कुर्कटक: वज्जतुंड अभिचंद चक्खुकता. चक्खुम चंदकंता चंदजसा जसमंत 11 कुलकराः तत्पत्यश्च नाभि पसेणै पडिरूवा मरुदेव मरुदेवा विमलवाहण सिरिकता सुरूवा - Page #215 -------------------------------------------------------------------------- ________________ चतुर्थम् ] अजकडि अजजेह अनंग सेणा अनंत मई अमियजसा कलिंगसेणा अक्खदत्त धणसिरी नाइल 15 क्षत्रियाणी कुंदलया चारुणंदि जसोदा इक्खाग अजणुवै किंजंपि गंधारी गोरी कामपडागा कालिंदसेणा कुबेरदत्त कुबेरदत्ता नागदत्ता नागसिरी महाधण 19. गारुडिकः गलतुंड 21 गोप-गोप्यः दंडग नंद विभागशो ऽनुक्रमणिका । 12 कुल-गोत्र वंशा दुसार गोयम 13 कृत्रिमणि नामानि गोयम पोषणासम खंदिल खरगीव 14 कृष्णस्याग्रमहिष्यः जंबवती रूपिणी पउमावती लक्खणा माढर वसुदत्त वसुदत्ता अणारियवेद अमेय अध्यक्षस्यम्)} (वरिया वेद } ( हरिवंस कासव उसभसेण 17 गणिका तत्पुत्र-पुत्रपश्च कुबेरसेणा रैसेणिया चित्तसेणा रंगपडाया बुद्धिसेना नंदिमित्त फरगुणंदि 18 गाथापतयः तत्पली-पुत्र-पुत्रयश्च मागह विणीयक कंचनगुहा 16 गणधराः चक्काउह पसंतसेणा सुदंसणा वसंततिलया सुप्पबुद्धा 23 ग्रन्थनामानि धम्मिल्लचरिय पोरागम (पाकशास्त्रम्)} सच्चभामा सुसीमा विण्डुसिरी सुद्धोणी सुनंद सामदत्ता 20 गुहाः खंडवाय 22 गीः रोहिणी भगवयगीया (भगवङ्गीता ) सहदेव सुम्मसामि सुसेणा सुहिरण्णा हिरण्णा सुनंदा सोमदत्ता तिमिसगुहा वसुदेवचरिय संतिचरित साक्यपण्णति 41 Page #216 -------------------------------------------------------------------------- ________________ 42 arahadatta yyaa waa waa कुंधु जय ऐमुत्तय अकिति अंगरिसि अंगीरस अचिमालि अजियसेणा कित्तिहर गुणवती चक्काउह अवझ करंक सील नारय जंबू अभय जयंत जलणजडि अभिनंदन अमयगुरु जिणदत्ता अमयसागर गंधर अमियगति दढचित्त अमियतेय अरहदास आइच आइश्चजस कणगमाला कंडियजिया भरह मघव महापउम दढधम्म ददधिति दढव्वय vii दंतमहण देवगुरु धम्मघोस धम्मदास धम्मनंद चंदणसायर धम्मपिय चंदणसायरचंद धम्मद चारुमुणि धितिवर चित्तगुत्त जगनंदण दाह घणपुंजत भुमापुढ अमयसुंदरा उक्कामुह वसुदेव हिण्ड्यन्तर्गतानां विशेषनाम्नां 24 ग्रामण्यः प्रमेशाध मेह श्यणज्झय वरदत्त वरनाभ 25 चक्रवर्त्तिराजानः वरसेण वजाउह सगर मंदणगिरि नंदिवडण पसंतवेग पसन्नचंद 26 चारणश्रमणाः श्रमणाः श्रमण्यश्च मंदर महामति महिंद मुनिसे पियदसणा पिहियासव पीइकर पीतिकर पीतिंकर पीतिदेव फके भिला गंभी बलभद्द भोगवट्टण गतिसायर गुणसिलप सारय मंदरूव वर्णमाला सुणीचंद रक्खिया वैरदत्त वक्कलचीरि वज्जाउह वतामय वरदत्त वसुपुज्ज वसुमती विउलमति विजय 27 चैत्यानि नागघर 28 चौराः तत्पव्यध विदाह विरूव 29. चीरपत्यः विसमकंदरा सीहगुहा जयसेन : सर्णकुमार संति सहस्साबुद्द सागरदत्त विन्दुकुमार सागरसेण विमलमति विमलाभा वीरबाहु सच्च सच्चर विषय संजयंत सत्तुग्व सतुराम सत्तुदमण संत संतवेग समाहिगुत्त सर्वपन सर्वभू सव्वगुत्त सव्वजस सव्वाणु पुण्णभद्द सिरिदाम सिवगुत सीमंधर सीहचंद विसील सज्झ भसणिपल्ली [ परिशिष्टं सुभूम सुभोम सुद्विष सुहियजा सुनंद सुबह सुप्पभा सुम सुवण्णकुंभ सुध्यय सुब्वया सुहम्म हरिचंद हरिमुणिचंद हरिवाहण हिरण्णकुंभ हिरिमती सरह सुरूव Page #217 -------------------------------------------------------------------------- ________________ चतुर्थम् ] विभागशोऽनुक्रमणिका । 30 चौरसेनान्यः तत्पत्यश्च अपराजिम कालदंड वणमाला भजियसेण भजणभ मंदर विभुगपुंड विमिंद अंगा कंठयदीव अणट्ठा कामरूव अद्धभरह कासी अयपह किंजंपि अवंती कुणट्ठा अवरविदेह कुणाल आणहा उकूल कुसहा उक्कल कोंकण उत्तरकुरा कोसला उत्तरड्ढभरह उंबरावईवेला गंधार उसीरावत्त गंधिलावती एरवय चीणथाण 31 जनपद-क्षेत्र-द्वीप-विजयादि चीणभूमी पंचनदीसंगम रयणदीव पुक्खरद्ध . रुयग जंबुद्दीव पुक्खरवर लंका जवण पुरच्छिमावर-1 वच्छा जावण विदेह विच्छावई टंकण पुश्वविदेह विजणस्थाण दाहिणढभरह पोक्खलावई विजयद्ध दाहिणभरह बब्बर विदेह देवकुरा भरह वियब्भा धाइसंड भारह सलिलावई धायैसंड मगहा सावत्थी नंदिस्सर मंगलावई सिंहलदीव नंदीसर महाविदेह -सिंधु नलिणी रमणिज्ज सुकच्छ सुकरह सुरहा सुवग्ग सुवण्णभूमी सूरसेणा सेया सोरडकूल सोरिय सोवीर हरिवास हूण खस कणगसिरी कमलावती 32 जम्बूपत्यः जसमती पउमसेणा पउमसिरी विणयसिरी समुद्दसिरी सिंधुमती 33 तन्तुवायः तत्पत्नी च. वणमाला वीरय 34 तपांसि धम्मचकवाल रयणावली आयंबिलवड्डमाण . सीहनिकीलिय विण्हु अगस्थि अंधगोयम महिला आहल्ला उदयबिंदु एगसिंग कंक 35 तापस-तापसी-परिव्राजक-परिवाजिकादयः कणगरह गोयम . पवणवेया विहासव कासव चंडकोसिय पिप्पलाय कुंडोदरी जडिलकोसिय मिगसिंग संख कुसला जन्नवक्ता मीणगा संडिलि कोसिक: जमदग्गि वडव सुकुमालिया कोलिय धम्मिल वहलि सुलसा खंदमणिया, नंदा सूरसेण सेवाली सोमचंद ... सोमप्पह हिरण्णलोम वरुण Page #218 -------------------------------------------------------------------------- ________________ 44 अजिय अर्णव अनंत जिण अमियजस अभियवाहण अर अक्खोभ अमिचंद अयल उप्पलमाला कलहंसी कवलिंगा कविल कोणास * आदिवा अपराजिता अलंबुसा आनंदा इलादेवी एगणासा चित्तकणगा चिरागुता चिता जयंती जसोहरा अलंबुसा उझिगा धणिया अरिनेमि उसभ उसभसामि उसभ सिरि कुंथु खेमंकर गंगपालिय गंगरक्खिय दुम्मुह पंडितिका पभावई विमिष धरण पूरण तोयधारा नंदा नंदिवद्वणा मंदुसरा नवमिका पउमावती पुंडरिगिणी पुंडरिगी वसुदेवद्दिण्डयन्तर्गतानां विशेषनाम्नां 36 तीर्थकराः नाभेय नैमि पुष्पमाला पुहवी बलाहगा 41 दुर्गपालः जमदंड घणरह जीवंतसाम जीवसामि दढधम्म धम्म नमि 38 दास-दासी - दौवारिक प्रतीहार- महत्तरक- शय्यापालिकाद्याः पल्लवय मत्तकोकिला भद्दग मंधरा भद्दा मंदोदरी मिरि भोगमा लिणी मक्कडय लसुणिका महि महावीर 37 दशारराजानः वसुदेव समुह विजय सागर भोगवती मितकेसी मी सकेसी मेईकरा 39 दिकुमार्थः षट्पञ्चाशत् भद्दा भोगंकरा भोगमालिनी मेहमालिणी मेहवती पेसा रुयगसहा निनामिया रज्जगुप्त महावीरवद्धमाण संतिजिण मुनिसुव्वय सर्वपभ रुयगा कुस्स्मा रूयगावती लच्छीवती बथमित्ता वसुंधरा वारिसेणा वारुणी विचित्ता विजया वेजयंती चद्धमाण वासुपूज विमल संति 40 दुर्गता दरिद्राध संखिया सिरिदत्ता पंडसीद डिंभगसम्म वणमाला वल्लह विजुलैया बीगादत्त संगमिया हिसव सतेरा समाहारा सवप्पभा सिरी सीवा सुनंदा सुप्पतिष्णा सुपसिद्धा सुभोगा सुमेहा सुरादेवी 42 दूताः मिरिह मिरिय सयंबुद्ध सयंभू सीमंधर सीयलजिण [ परिशिष्टं सुरदेव गुरुवा सुवस्था से सकेसी सेसवती सोतामणी हासा हिरी सुमंगला सुलक्खना मिस्समपाद विरिचि Page #219 -------------------------------------------------------------------------- ________________ चतुर्थम् ] अग्गिकुमार इतिवादिव उयहिकुमार कंपिय भैरूवा अका अच्चुअइंद अच्चुइंद अणादिय अणिरिवा अपराजिता अपराजिय भल्ला असिपत आइच इंदा इला इळादेवी ईसाइंद उम्बसी एगणासा कणगचिता कणगरह कमलक्ख कयमाल केवल गंगादेवी विज्जुया चंद्राइत किष्णर किंपुरिस गंधग्व नक्ख चमर चिकणगा चित्तगुणा चित्तचूल चिता जम जयंती जलणप्पभ जसोदरा तंबचूल तिलोतमा तोयधारा दढधम्म दढरह दिवायर दिव्यचूड धणा धणसिरी धरण भूमकेठ नंदा नंदिवणा नवमिका नवमिया अच्चुअ भारण ईसाण अका अल्ला विभागशोऽनुक्रमणिका । 43 देवजातयः भूय भूषवाइय महोरग मेहकुमार जोइसालय मुंब नाग परिधम्मिक नागराइ नागाहिव नागी नागेंद नारय नेगमेसि पउमावती 44 देव-देव्यः मेणा मेहंकरा मेहनाद मेहमालिणी पण्णगराइ पण्णगवड पण्णगा हिव पुंडरिगणी पुंडरिगी पुप्फमाला पुहवी बभिद बल बलाहगा भद्दा भोगंकरा भोगमालिनी भोगवती मणिचूल महाकाल मितकेसी मी सकेसी उपरिमगेविज पाणय बंभलोग इंदा चुला मेहरह मेहवती रंभा रुयंसा रुयगसहा रुपगा रुयंगा रूयगावती लच्छीवती लंतगइंद लडियंगय लोहियक्ख वज्जाउह बत्थमित्ता वंतामय वरुण वसुंधरा वारिसेणा वारुणी 45 देवलोकाः वालय विश्वित्ता महामुक लंतय सुहम्म 46 धरणाप्रमद्दिष्यः धणविन्या सतेरा मेहमुह रक्खस वहि बिकुमारी विजया विजदाद बिज्जुमालि बेजयंती बेवकुमार पेरणी वेषमण सतेरा सबक समा समाहारा सयंप्रभा सबुद सलभ सवप्पभा साम सारस्सय सिंधुदेवी सिरिदाम सिरी सीवा सुनंदा सुप्रतिष्णा सुपसिद्धा सुभोगा सोहम्म सोतामणी विश्वावसु हाहा हूहू सुमण सुमेहा सुरादेवी सुरूव सुरुवा सुवण्णचूल सुवस्था सुरदेव सेस केसी सेसवती सोतामणी सोम सोमणस सोमराइय सोमा सोवामणी सोहम्मद सोहम्मिंद हरिणेगमेसि 45 हासा हिमचूल हिमवंत कुमार हिरी Page #220 -------------------------------------------------------------------------- ________________ [ परिशिष्टं वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां 47 धर्माः चोक्खवाइणी दिसापोक्खिय भागवड 1 माहण तिदंडि नत्थियवाह (शैवः) संख 48धाच्या कमलसेणा पंडिया मजुला मंजुलिया कमला औज्झा कोल्लैर अरक्खुरी कोसंबी अरिंजयपुर खग्गपुर अलगापुरी गगणनंदण अलिंजर गगणवल्लह अवज्झा गंधसमिद्ध असोगपुर गयनगर असोगा गयपुर आइच्चाभ गिरिनगर आमलकडय चकपुर आमलकप्पा चंदणपुर इंदपुर चमरचंचा इलावद्धण चमरचिंचा उज्जेणी - चमरचेंचा उंबरावैवेला चंपा उसमपुर 'चारणजुवल कंचणपुर छत्ताकार कणयखलदार जयपुर कण्णकुज्ज जायवपुरी कमलपुर तक्खसिला किण्णरगीय तामलित्ती कुंडिणिपुर तिपुर कुंडिणी तोसली कुसग्गपुर दसपुर 49 नगर-नगर्यः दितिपयाग पोयणपुर दिवितिलग बहुकेउमंडिय देवतिलय बारगा देवसामपुर भद्दिलपुर नंदणपुर भरुयच्छ नंदपुर भोजकड नलिणसह मगहापुर नलिणिसभ मत्तिकावती नलिणीसह महापुर नागपुर महिला निच्चालोय महुरा मागह पइट्ठाण माहेसरी पभंकरा मित्तियावई पभास मिहिला पयाग मेहकूड पहकरा रमणिजिय पियंगुपट्टण रयणपुर पुंडरगिणी रयणसंचय पुप्फकेट रहणेउर-1 पुरिमताल चक्कवाल पुरिसपुर रायगिह पोक्खलावती रायपुर पोंडरगिणी रिट्ठपुर लंकापुरी लोहग्गल वैरपुर वडपुर वणवासी वरदाम वसंतपुर वाणवासी वाणारसी विजयखेड विजयपुर विझपुरविणीया वीयसोगा वेजयंती वेदसामपुर * सक्कसार सगडामुह संखौर संघपुर * संजती साकेत सागेय सामपुर सावत्थी सिवमंदिर सीहपुर सुंकपुर सुत्तिमती सुभगनयरी सुभगा सुभा सुमंदिर सुवण्णणाभ सुवण्णतिलय सुवण्णदुग्ग सुवण्णपुरी सुवण्णाभ सोज्झ - सोतिमती सोप्पारय हस्थिणपुर हस्थिणापुर हत्थिसीस कामपडागा किण्णरी कोमुया 50 नट-नर्तक्यः चिलाइगा बहुरूव पउमिणी महुरकिरिया बब्बरी रयसेणिया: विलासिणी हासपोहलिया Page #221 -------------------------------------------------------------------------- ________________ चतुर्थम् ] उत्तरकुरु उसुवेगा पुराई कणगवालुया कालोद अपड्डाण असिपत्त अंगमंदिर अंजणगिरि कच्छुलनारय नारय उसभकूड उसुहार अट्ठावय अमयधार अंबरतिय असियगिरि आसग्गीव खीरोद गंगा गंगासागर गोदावरी चंदा अरहंत 53 नारदाः आसबिंदु दीवसि को टुकि देविल महाकाल तमतमा कंकोडय कंचणगिरि कणगगिरि किकिंधिगिरि गंधमादण नीलगिरि नीलवंत हिमवंत करालपिंग चित्तमती va0 [hiM0 53 जउणा जण्डवी आयरिय जरासेच 61 प्रासादः सहभोभद विभागशोऽनुक्रमणिका । जमुणा जावती नियडी 51 नदी समुद्र-हदादि भागीरही नेमिनारय नमुद्र पिंगला 52 नरकाः तत्प्रस्तटाश्च रयणप्पभा मनोरम मंदर मालवंत मेरु रहावत रणवालुवा रयतवालुया लवणसमुद्द वरगा बलकूड बलभद्द मणिसावर 55 नैमित्तिकाः दमियारि पयावइसम्म यहस्सतिसम्म 57 परमेष्ठिनः उवज्झाय 56 परमधार्मिकासुराः वालय वेयरणी सबल 58 पर्वताः रुयग देवय सकरप्पभा साहु वरदा विजया विशगिरि वैभारगिरि वेभारसेल 60 प्रतिवासुदेवाः दसग्गीव वरुणोदिया संखनदी सिंधु मिगु भिसोय 59 पुरोहिताः तरपदया मिगु वंझ बेयडू संकुपह सगिरि संघगिरि वक्खारगिरि सम्मेय कोडीडिय सिद्धपदय सिमणरा सिरिपव्यय सीमणग 54 नावासांयात्रिकाः रुद्ददत सुरिंददत्त विरसभूति संति रावण सलभ सिद्ध सप्पावत्त अपराजिय अयल बलदेव सीओद सीओओश सीया 62 बलदेवराजानः सुवण्णकूला ईसादी ससबिंदु सोम साम सीमण्णग हिमवंत हिरिमंत संकरिसण 47 Page #222 -------------------------------------------------------------------------- ________________ 48 अग्गिभूह अग्गिला अंजणसेणा अणुदरी अणुदरी अणुहरी इंदसम्म कासव अंसुमंत ऐबल अकूर अकिति अकदेव अकप्पभ अक्करह अस्लोभ अग्गिसिहर अगिसेहर अणाहिडि अतिकेड अद्धबाहु अंधगवहि अपराइय अपराजिय अभग्गलेण अभय अभयघोस अभिचंद अमिदमण कोकणय संदिल गंगसिरी गोयम शयधणु अयल अयोधण अयोहण अंगारक अरिंजय अचिमालि अरिंद भजिय अरिंदम अजिषजस अरिसीह भजियसेण अरुणचंद अर्णतविरिय अनंतसेण चंदजस जक्खिल जन्नदत्ता जंबूका 64 महिषः भद्दग अमोहप्पहारि क्षमोहरव अमोहरिय असणिघोस असणिवेग असियतेय वसुदेवहिण्यन्तर्गतानां विशेषनाम्नां 63 ब्राह्मण-ब्राह्मण्यः तत्पुत्र-पुत्र्यश्च जसभद्दा देवय दिण्ण धरणिजत नंदिभूति नंदिसेण आइञ्चजस आसग्गीव आससेण इंद इंदगिरि इंदासनि इंदु से इल उपसेन उदय मिग रुद्ददत्त रेवै वसुमूह वसुमती निसिरीयगोयम बाउम्ह वारुणी सच्चै बहस्सइ मदिरा 65 मातः जमपास अस्समेह आसमेह सुणकमेच 68 राजानो राजपुत्रा विद्याधरराजानो विद्याधरराजपुत्राश्च अमियगति एगरह गलफेड जरासंध जलजडि अमियतेय गलकेत पुणियपुस एणीपुत्त अमियवेय जलणवेग एणीसुय जल बिरिअ कंस कच्छ अर्रा कणगनाभ कणगपुज्ज कणगरह कणवसचि कण्ह कतविरिय करालभ कविल काकजंघ कामुम्मत्त कालमुह कालसंवर कुणिम कुंभ कुंभकपण कुरुचंद फेव केसव कोणि 67 यज्ञाः खर गंधार राजमुव गरुलवाहण गरुलविक्कम गरुतवेग गोविंद घणरह चक्काउह चालुम चंड वेग चंडकी चंदतिलय चंदाम चारुचंद चित्तरह पित्तविरिय वित्तवेग चेद्दप जड जणक जण्डुकुमार जम जयवंत जय काळ जयसल जयंत जयसेण जर सच्चभामा संडिलाइन सम्म सामलोमा सिरिमूह सुनंदा सोम सोमदत्ता 66 मेषाः जसवंत जियभय जियसत्त जियस डंडवेग तिणपिंगु तिलय तिविद्ध तिसार निमेहर थिमिय चिमियसागर दक्ख दटनेमि महाकाल दढरह ददरोध दंड विरिय दंडवेग दंतवक्क दमघोस दमियारि दसग्गीव दसरह दहरह [ परिशिष्टं सोमदेव सोमसम्म सोमसम्मा सोमिला हिरण्लोमी दहिमुह दामोयर दारुग दिण्णग दिसल दियायरदेव दिवायरप्यभ दीहबाहु दुजोह दुईत दुपय दुष्पसद दुमरिसण दुमविखण तुमसेन दुसार दूसण देवग देवदत्त देवदेव देवपुत धण धणवय धम्मिल्ल धरण धरणिलेण धुंधुमार naggai Page #223 -------------------------------------------------------------------------- ________________ caturtham ] मंदिसेण नमि नमुद्द मयणचंद नवरतिछय मरगिरि नरसीद मलपुत नलिणकेड नहसेण नाभि निस मील नीलकंड नीलंधर पउमनाह पउमरह पज्जुन पंचग्गीव पंचासगीव परिव पंड पभव पभाकर पयावद्द पवण पवणवेग पसेणै पहलियसेण पिहद्धय पीईकर pIr3ह पुंडय पुण्णचंद पुण्णभद पुप्फकेट पुष्पदंत पुरिसपुंडरी पुरिसाणंद पुरिसुत्तम पुलिण पुण्वक * हवीपह पूरण पोक्खलपाल बंधु बल बलदेव बलभद्द बलवरिय बलसीह बलि बहुरष बाहुबली बिंदु सेन विदीसण बुद्धिसे भद्द भरह भागीरहि भाणु भाणुकुमार भाणुदेव भाणुष्पह भाणुवेग भाणुसेन भीम भीमघोस भीषण भेसग भोव भोषवण्टी मैसायर मऊरग्गीव मघव मच्छ मणिकंड मणिकुंडल मणिकुंडलि मणिकेड मंदर मयूरग्गीव मरुदेव मरुभूइ मरुमरुअ महत्थ महसेण महाकच्छ महागिरि महाघोल महाजस महापउम महापास विभागशो ऽनुक्रमणिका । बदरबाहु बहरसेण वक्कलची रि वच्छिल बजपाणि महापीढ महापुंड महाबल महाखेण महिंद महिंददत्त महिंदुविक्रम महु महुपिंग महुपिंगल मदुरग्गीव महोदर माणसवेग माधव मालवंत मिगसूय मूळ मेघनाय मेचरह मेरु मेरुमाथि मेहजब मेहनाय मेहरद मेदवादण मेहसेण रट्ठवद्दण रयणज्य रयणा उह रविसेण रस्सिवेग रहसेण राम रामण रावण रिट्टनेमि रिजमण रिवुदमण रुपणाभ रुपि रुहिर रेवय लक्खण वैरजंघ वरदत्त वरदाढ चरनाभ वज्जाउह वराहगीव वरिम वरुण वसु वसुगिरि वसुदेव बालि वासव वासुदेव विजय विजयंत विजयभद विजयन विजदाद विज्जुजिन्भ विवाद विष्णुप्पभ विज्जुरह विज्युवेग विशदत्त विणमि विन्दु विष्णुकुमार विदियतिष्य विदुर विनमि बिमलवाहण विवहह विसाल विस्ससेण विसियसेण विहीसण वीरभय वीर वीरंगय वीरज्झय वीरदत्त बीरबाहु वीर सेण वसग्गीव बीसदेष वीससेण वैजयंत बेसमण सयग्गीव सकुंडलि सगर संकरिसण संख संखरह संजय संजयंत सर्वकुमार सतुग्ध ससुजय सपुचम सजदमण संति सम समबिंदु समुद्दविजय संव संबसामि संबसिरि सम्म सम्मुह सयघोस सयबल सयबलि सयाउद्द सल्ल सहस्सग्गीव सहस्तरस्सि सदस्यावुद्द सागर सागरदत्त सारणग सिरिदाम सिरिदेव सिरिधम्म सिरिविजय विरिसेण सिलाउह सिवकुमार सिसुपाल सीहचंद सीहजस सीहम्शय सीहदाढ सीहरह सहस्रेण सुग्गीव सुंकदच सुजात सुजाभ सुज्जावत सुणभि सुदंसण सुदत्त सुदारग सुबंधु सुबाहु सुभाणु सुभूम सुमित्त सुमुह सुमेह सुरूव सुवसु सुसेन सुहदारग सूर सूरदेव सूरसेण सेजेस सेणिअ सोम सोमग सोमचंद सोमदेव सोमप्पड सोमवरिय सोयास सोरि सोरीवीर हंसरै ईसरच्छ हंस रह हयसत्तु हरि हरिचंद हरिवाहण हरिसेण हिमगिरि 49 Page #224 -------------------------------------------------------------------------- ________________ वसुदेवहिण्ड्यन्तर्गतानां विशेषनाम्नां [परिशिष्टं हिमवं... हिरण्णणाह हिमवंत . . .. हिरण्णधम्म हिरण्णधर हिरण्णरह हिरण्णलोम हिरण्णवम्म हेफय हेमंगय मा सुमणा पुंडा रेवती ऐरा अंगारमती अजियसेणा अंजणसेणा अणंतमई अणंतसिरी अणुंधरी अनलवेगा अनिलवेगा अभिणंदिया अमितप्पभा अमियगति आससेणा आसालिका आसुरदेवी इंदसेणा इलादेवी इसिदत्ता कणगमई कणगमाला कणयमाला कणयलया कणयसिरी कमलसिरी कविला कालिंदसेणा कित्तिमती कुमुदा कुमुदाणंदा कुंभिनासा कुरुमती के उमती केकई कोंती - कोमुइया कोसल्ला गंधव्वदत्ता गंधारी 69 राश्यो राजपुत्र्यो विद्याधरराझ्यो विद्याधरराजपुञ्यश्च गोरी पउमलया मालवई विमलसेणा सुतारा चक्खुकता पउमसिरी मित्तदेवी विमला सुदरिसणा चंदकता पउमा मित्तवई विमलाभा सुदंसणा चंदकित्ति पउमावई मित्तसिरी वियक्खणा सुनंदा चंदजला पभावती मित्तसेणा विरया सुंदरी चंदमती पियंगुसुंदरी मियावती वेगवती सुप्पनही चंदाभा पियदंसणा मीणकेसा वेजयंती सुप्पमा चारुमती पियमती मीणगा वेयब्भी सुभद्दा चित्तमाला पियमित्ता मेहमाला संघमती सुमंगला चित्तवेगा पियसेणा मेहमालिणी संघवती सुमंजरी चिल्लुणा पीइवद्धणा रत्तवती सच्चजसा जइणा पीतिमती रयणमाला सच्चभामा सुमति जणयतणया पुक्खलवती रामकण्हा सच्चरक्खिया सुमित्तसिरी जंबवती पुंडरगिणी रिसिदत्ता सञ्चसिरी सुमित्ता जसमती रुपिणी संतिमती सुरूवा जसवती पुप्फकूडा रेणुका सयंपभा सुलक्षणा जसोहरा पुप्फचूला ससिप्पभा सुलसा जाणई पुप्फदंता सहदेवी सुवण्णचूला जिणदत्ता पुप्फवती रोहिणी सामलया सुवण्णतिलया जीवजसा पुहवी लक्खणा सामलिया सुब्वया जोइप्पहा पुहवीसेणा लच्छिमती सामली सुसीमा जोइमाला बंधुमती ललियसिरी सामा सुसेणा तारा बंभी ललिया सिरिकता सेणा तिजडा बालचंदा लोकसुंदरी सिरिचंदा सोमचंदा दिति भद्दमित्ता वैरमालिणी सिरिदेवा सोमजसा देवई भद्दा वकया सिरिमई सोमदत्ता देववण्णणी भागीरही वणमाला सिरिमती सोममित्ता देवानंदा मंगलावती वसंतसेणा सिरिसेणा सोमसिरी देवी मणोरमा वसुमती सिरिसोमा हरिणी धणसिरी मणोहरी वाउवेगा सिरिहरा हिममालिपी धारिणी मही वायुवेगा सिरी हिरण्णमती धितिसेणा मंदोदरी विजयसेणा सिहिनंदिया हिरण्णवई नंदमती मयणवेगा विजया सीया हिरिमती नंदा मयरा विजाजिब्भा सीहनंदिया हेममालिणी नंदिणी मरुदेवी विज्जुजिब्भा सुकता नागदत्ता मरुमती विज्जुमती सुकुमाला नीलजसा मल्ला विज्जुलया सुजसा नीलंजणा माणसवेगा विणयवती सुणेत्ता 70 राष्ट्रौढाः भवदत्त । भवदेव अजव नाइला नागदत्त रेवती वासुगी Page #225 -------------------------------------------------------------------------- ________________ चतुर्थम् ] विभागशोऽनुक्रमणिका । .. धणमित्त सोरिय भैमुत्त दमदत्त धण धणदत्त धणवसु धारण 71 वणिजः तत्पत्नी-पुत्र-पुण्यश्च नलदाम पूसदेव विजय नागसेण. पूसमित्त विजयसेणा पउमसिरी मम्मण वीणादत्त पउमावती सायरदत्त नंदण रेवह 72 वाप्यः पियदसणा कलंबुगा पुंडरगिणी अगंतविरिय कण्ह केसव तिविह 73 वासुदेवराजानः पुरिसपुंडरीय लक्षण पुरिसुत्तम विहीसण आभोगिणी ओसोवणी कालगी केसिगा गंधव गंधारी गोरी जालवंती 74 विद्याः । तालुग्घाडणी पण्णत्ती महाजल मोयणी संकुया तिरिक्खमणी पवई महाजालवती रुक्खमूलिगा सामगी तिरिक्खरणि पहरणावरणि महाजालविजा बंसलया सुंभा थंभणी बंधणमोयणि महाजालिणी विजमुही निसुंभा बहुरूवा महारोहिणी विजामुही पंसुमूलिगा भामरी माणवी विजुमुही पंडगी भूमीतुंडगा मायंगी विजमुही पण्णगविज्जा मणु मूलविरिया वेयालविज अजियसेण कमला गोरिपुंड जडाउ जसग्गीव धणवती 75 विद्याधरा: धूमसिह बलसीह धूमसीह म पुरुहूय वहरमालिणी सहस्सघोस सुग्गीव सुघोस ., , कालकेस कालग कालगय कालगेय कालिय केसिपुश्वग गंधार गोरिक 76 विद्याधरनिकाया: पंसुमूलिग मणुपुश्वग पंडुग माणव पब्वएय मायंग भूमीतुंडग मूलवीरिय रुक्खमूलिय वंसलय विजागंधार संकुल संकुक संकुक सामग पार आइञ्चाभ नंदावत्त . आदिच्चाम नलिणिगुम्म कोंकणवडिंसय पालय चंदाम पीइकर धूमकेड पुप्फक 77 विमानानि बंभवडेंसय सर्यपभ रि? सम्वट्ठसिद्ध रिट्ठाभ सायरभित्र रुयक सिरितिलय वेरुलिय सिरिप्पभ सुकप्पभ सुजाभ सुप्पह सोत्थिय सोहम्मवडिंसय Page #226 -------------------------------------------------------------------------- ________________ A2 [परिशिष्टं चतुर्थम् 78 वैद्याः केसव सुविहि विशेषनाम्नां vibhaagsho'nukrmnnikaa| 79 वैश्यः तत्पत्नी च. धणमित्त सिरी 80 व्याधः सियालदत्त विजया' 81 शिविका: वेजयंती सम्वट्ठसिद्धा सुदंसणा 82 शिलाः कोडिसिला नंदिघोसा ऐपंडुकंबल सम्वत्थसिद्धि सुम्न्ना। 83 शुनी पिंगला 84 शौकरिकाः । भैकट्ठ कट्ठा दारुण " 85 सर्पाः काकोदर चंडकोसिस 86 सारथयः तत्पत्यश्च अगडदत्त अमोहरह दारग अमोहप्पहारि जसमती दारुग सिद्धस्थ सुजस अरहदास इंददम कणगमाला कणगवती कामसमिद्ध कुबेरदत्त कुबेरसेण दत्त 87 सार्थवाहाः तत्पत्त्यश्च जयसेणा धणवसु नागवसु महेसरदत्त समुद्दपिय जिणदास धणसिरी पउमसिरी मित्तसिरी .सव्वट्ठ जिणदासी धणंतरि पउमसेणा मुणिदत्ता सागरदत्त धम्ममित्त पउमावती ललियंगय सामिदत्त धण धम्मिल्ल पहंकरा वैसाणर सायरदत्त धणदत्त धारिणी बहुला वंतामय सिरिदत्ता धणदत्ता नंदा भद वेसाणर सुभद्दा धणदेव नागदत्त भद्दमित्त समुद्द सुरिंददत्त.. धणवती नागदिपणा, मणोरह समुद्ददत्त 88 सूपकारा: 89 स्वर्णकारः चित्तसेण नंद सुनंद जिणपालिय कुसला . गंगिला '90 हस्तिनः तंबकल. सेयकंचण असणिवेग Page #227 -------------------------------------------------------------------------- ________________ परिशिष्टं पञ्चमम् वसुदेवहिण्ड्यन्तर्गतानां क्था-च्रितादीनाम्कारादिक्र्म्ः। wccccccc कथादि पत्रम् । कथादि पत्रम् । कथादि भगडदत्तचरितम् 35-49 धम्मिल्लपूर्वभवचरितम् 71-76 वल्कलचीरीसम्बन्धः15-20 अनाहत देवसम्बन्धः 25-26 धारणरेवत्युदाहरणम् 295 वसन्ततिलकागणिकाअम्धकवृष्णिपूर्वभवः 112-13 नमुचिपुरोहितसम्बन्धः 128-30/ सम्बन्धः 28-15 भरजिनसम्बन्धः 346-40 नारद-पर्वतकयोः वसु-1 वसुदत्ताख्यानकम् 59-61 अश्वग्रीवप्रतिवासु- 275-77 वसुदेवचरितम् 14-3.0 देवसम्बन्धः । 311-13 पारापतरक्षकशान्ति "पूर्वभवचरितम् 114-118 इभ्यदारकद्विककथा 116-17| जिनजीवमेघरथराज-333-10|वसुभूतिबाह्मणकथा 30-33 इभ्यपुत्रकथानकम् सम्बन्धः वानरोदाहरणम् ऋषभजिनचरितम् 157-78 पिप्पलादस्योत्पत्तिः151-53 वायसाख्यानकम् 33 ,, पूर्वभवचरितम् 165-78 पुष्यदेवाहरणम् 296 वायसाहरणम् 168 कण्टिकार्याकथा 59-63 प्रधुम्नकुमारपूर्वभव-1 वासवोदाहरणम् 292 कुन्थुजिनसम्बन्धः 344-46 सम्बन्धः -विमलाभा-सुप्रभास्स्-1 कौक्षणकब्राह्मणका- 286-88 104 र्ययोरात्मकथा प्रधुन्नकुमारसम्बन्धः 77-104 29-30 * ख्यानकम् प्रभवस्वामिसम्बन्धः 7-15 विष्णुकुमारसम्बन्धः 128-31 चारुदत्तचरितम् 132-54 प्रसन्नचन्द्रसम्बन्धः 16-20 शाकटिकाहरणम् 57-58 चारुनन्दि-फल्गुनन्धु बाहुबलिसम्बन्धः 186-88 शान्तिजिनचरितम् 310-43 .दाहरणम् ब्राह्मणपुत्रकथानकम् , पूर्वभवचरितम् 30-39 भरतचक्रवर्तिसम्बन्धः 186-88 शाम्बकुमारपूर्वभव-) चित्रवेगाऽऽत्मकथा 214-15 भवदत्तसम्बन्धः 20-22 _सम्बन्धः जमदग्नि-राम(पशुराम)-). 184-91 . 20-23 शाम्बकुमारसम्बन्धः 77-109 मल्लि-मुनिसुव्रत-नमि-1 जम्बूकाख्यानकम् 168-69 शिवकुमारसम्बन्धः 15 जिनानां स्म्ब्न्ध्ः। 23-25 जम्बूस्वामिचरितम् 2-26 महिषाहरणम् श्रेयांसकुमारसम्बन्धः 164-65 पूर्वभवचरितम् 20-25 मित्राणां कथा " पूर्वभवसम्बन्धः 165-78 जिनदासोदाहरणम् 295-96 मृगध्वजचरितम् सगरचक्रितत्पुत्र 268-78 जिनपालिताहरणम् 300-5 296-97 सम्बन्धः । ,पूर्वभवचरितम् 275-78 मेरोः उदाहरणम् सनत्कुमारचक्रवर्ति 295 / 3.1-13 233-35 यमपाशोदाहरणम् __सम्बन्धः दशारराजानां पूर्वभवः 114 रामायणम् सागरदत्तसम्बन्धः 240-45 23-24 दृडधर्मादिमुनिषक सुभूमचक्रवर्तिसम्बन्धः 235-40 18-19 राहुकबलान्मूक-1 सम्बन्धः । सम्बन्धः 86-88 सुमतिराजकन्यासम्बन्धः327-28 धनश्रीकथानकम् 49-52 रिपुदमनाख्यानकम् 61-64 सुमित्राकथानकम् धम्मिल्लचरितम् 27-76 वणिग्दृष्टान्तः 15 हरिवंशस्योत्पत्तिः 356-58 22 कार्तवीर्याणां सम्बन्धः 1235-39 भवदेवसम्बन्धः B48 85 त्रिपृष्ठवासुदेवसम्बन्धः 275-77 Page #228 -------------------------------------------------------------------------- ________________ परिशिष्टं षष्ठम् वसुदेवहिण्ड्यन्तर्गतानि चार्चिकादिविशिष्टस्थलानि । पत्रम् 115 101 267 किम् ? अणुव्रतानां गुणदोषाः अथर्वेदस्योत्पत्तिः अमार्यवेदानामुत्पत्तिः अष्टापदतीर्थस्योत्पत्तिः आर्यघेदानामुत्पत्तिः कोटिशिलोत्पत्तिः गणिकानामुत्पत्तिः गीतनृत्याऽऽभूषणकामादीनां । दुःखावहत्वम् विकुमारी विहित ऋषभजिन-1 जन्ममहोत्सवः धनुर्वेदस्योत्पतिः मरकस्वरूपम् पत्रम् । किम् ? 294 परलोकास्तित्वस्य सिद्धिः 151 पिप्पलादस्योत्पत्तिः 185 पुरुषाणां भेदाः 301 प्रकृतिपुरुषविचारः 183 महाप्रतानां स्वरूपम् 348 मांसभक्षणे गुणदोषविषयकं । 103 चार्चिकम् माहणानां (ब्राह्मणानां ?) / उत्पत्तिः वनस्पतौ जीवसिद्धिः 159 विष्णुगीतिकाया उत्पत्तिः 202 सिद्धगण्डिकाः 270 हरिवंशस्योत्पत्तिः 183 267 128 301 356