Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 382
________________ ॥३०॥ आदिश्यतां मूलदेवोऽप्यस्मिन्नर्थे भुजिष्यया। विवेके ज्ञायते मातद्वयोरपि यथाऽन्तरम् ॥१०७॥ मूलदेवोऽपि चेट्योक्त इथूनादाय पञ्चषान् । मूला-ऽग्राणि त्यजन् मङ्क्ष निस्ततक्ष विचक्षणः ॥१०८।। कठोरत्वेन दुश्चर्वपर्वग्रन्थीन् परित्यजन् । द्वथङ्गुला गण्डिकाचक्रे पीयूषस्येव कुण्डिकाः ॥१०९।। चतुतिन संस्कृत्य कर्पूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिणोत् स ताः ॥११०॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाषे शम्भलीमिति । धूर्तशा-ऽचलयोः पश्य स्वर्ण-रीयर्योरिवान्तरम् ॥१११॥ कुट्टन्यचिन्तयदहो महामोहान्धमानसा । मृगीव मृगतृष्णाम्भो धूर्तमेषाऽनुधावति ॥११२॥ स कोऽप्युपायः क्रियते येन निष्कास्यते पुरात् । अत्युष्णजलसेकेन बिलादिव महोरगः ॥११३॥ कुट्टनी मूलदेवस्योच्चाटनायाचलं जगौ । कर्तव्यः कृत्रिमो ग्रामगमनोपक्रमस्त्वया ॥११४॥ ग्रामे यास्यामीत्यलीकं सार्थवाह त्वमनसा । कथयेर्देवदत्ताया विश्रब्धा सा यथा भवेत् ॥११५॥ ततो ग्रामान्तरगतं श्रुत्वा त्वां धूर्तपांसनः । निःशवं देवदत्तायाः स समीपमुपैष्यति ॥११६॥ देवदत्तान्तिके मूलदेवे दीव्यति निर्भरम् । आगच्छेः सर्वसामग्रथा मत्सङ्केतेन सुन्दर ॥११७।। ततस्तथा कथमपि त्वमेतमवमानयेः । यथैतां न भजेद् भृयस्तित्तिरीमिव तित्तिरिः ॥११८॥ तत्तथा प्रतिपद्याथ यास्यामि ग्राममित्यसौ। आख्याय देवदत्ताया द्रव्यं दत्वा च निर्ययौ ॥११९।। १ 'मुपेष्यति खं.॥ २ त्वमेन' खं.॥ ३ तित्तिरः खं. ॥ ॥३०॥ Jain Education Intem ७७ For Private & Personal Use Only .jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502