Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्तिविभूषितं योगशाखम्
द्वितीयः प्रकाशः श्लोकः ११४ ॥४०४||
॥४०४॥
अस्तीह भरतक्षेत्रे केदारमिव सुन्दरम् । विशालशालिकमलं नाना राजगृहं पुरम् ॥१॥ तत्र प्रसेनजिन्नाम नामिताशेषभूपतिः। पतिर्वारामिवालब्धमध्योऽभूत पृथिवीपतिः ॥२॥ श्रीमत्पार्श्वजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥३॥ ओजसा तेजसा कान्त्या जितामरकुमारकाः। कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः ॥४॥ को राज्ययोग्य इत्येषां परीक्षाथै महीपतिः। एकत्र पायसस्थालान्यशनायैकदाऽऽर्पयत् ॥५॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ॥६॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥७॥ सोऽन्यस्थालात पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ॥८॥ येन केनाप्युपायेन निषेधिष्यत्यरीनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥९॥ राजा पुनः परीक्षाथै सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥१०॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून् । पयः पिबत मा कृढवं छिद्रमित्यादिशन्नृपः ॥११॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिबत । बुद्धिसाध्येषु कार्येषु कुयुरूजस्विनोऽपि किम् ? ॥१२॥
चलयित्वा चलयित्वा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥१३।। १ त्रिषष्ठि० १० । ६ । ९४-१८३ ॥ २ कृध्वं खं. ॥
For Private & Personal Use Only
Jain Education Inter
Www.jainelibrary.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502