Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 482
________________ ||४०५ || Jain Education Inte रौप्यशुक्त्या घटस्याधो गलद्वाचिदुपूर्णया । स पयोऽपि पपौ किं हि दुःसाधं सुधियां धियः || १४ || तत् प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येद्युः प्रदीपने । यो यद् गृह्णाति मद्गेहात् तत् तस्येत्यादिशत् सुतान् ॥ १५ ॥ सर्वे गृहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥ १६ ॥ किमेतत् ष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्ननं भम्भेयं प्रथमं पृथिवीभुजाम् ||१७|| अस्याः शब्देन भूपानां दिग्यात्रामङ्गलं भवेत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमात्मवत् ||१८|| ततः परीक्षा निर्वाज्ञातबुद्धिर्महीपतिः । तस्य प्रीतो ददौ मम्भासार इत्यपराभिधाम् ॥ १९ ॥ राज्यामा निनो मैनं राज्याईं सूनवोऽपरे । ज्ञासिषुरित्यवाज्ञा सीच्छ्रेणिकं पृथिवीपतिः ||२०|| पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किञ्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ २१ ॥ ततोऽभिमानी स्वपुरात् कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छत्तूर्णं वेणातटं पुग्म् ॥२२॥ तत्र च प्रविशन् भद्राभिधस्य श्रेष्ठोऽथ सः । कर्म लाभोदयं मूर्त्तमित्रोपाविशदावणे ||२३|| तदा च नगरे तस्मिन् विपुलः कचिदुत्सवः । नव्यदिव्यदुकुलाङ्गरागपौराऽऽकुलोऽभवत् ||२४|| प्रभूतारासीत् स श्रेष्ट व्याकुलस्तदा । कुमारोऽप्यार्पयद् बद्ध्वाऽस्मै पुटीपुटिकादिकम् ||२५|| द्रव्यं कुमारमाहात्म्याच्छ्रेष्टी भूयिष्टमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः ||२६| १ वेण्णा खं ॥ २ पुटपुट खं त्रिषष्टि० १० । ६ । १२३ । ૧૦:૨ For Private & Personal Use Only 5 10 ॥४०५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502