Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 485
________________ स्वोपज्ञ विभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ११४ ॥४०८॥ ॥४०८॥ रहः स किश्चिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥५२॥ स यान् किञ्चिजजल्प स्वामिति पृष्टाऽभयेन सा। अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥५३॥ तद्विभाच्याभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति ॥५४॥ आपृच्छय श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्द्ध ययौ राजगृहं पुरम् ॥५५॥ मातरं बहिस्थाने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥५६॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभृभुजा। शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥५७|| मन्त्रिपञ्चशती पूर्णां कर्तुं नरपतिस्ततः । लोके गवेषयामास कश्चिदुत्कृष्टपूरुषम् ॥५८।। ततश्च तत्परीक्षार्थ शुष्ककूपे निजोमिकाम् । प्रचिक्षेप क्षितिपतिर्लोकानित्यादिदेश च ।।५९।। आदास्यते करेणैतामूमिका यस्तटस्थितः । तस्य धीकौशलक्रीती मदीया मन्त्रिधुर्यता ॥६॥ तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । तारा: करेण यः कर्षे स इमामूमिकामपि ॥६१॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदपि दुष्करम् ॥६२॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः। समये मुखरागो हि नृणामाख्याति पौरुषम् ॥६३॥ उचुश्च ते महाभाग ! त्वं गृहाणेस्थमूमिकाम् । ऊर्मिकाकर्षणपणां धुर्यतां चैषु मन्त्रिषु ॥६४॥ १ रहसि कि खं.॥२ आदास्यति मु. ॥ ३-क. ख. ग. द. । कीता मु.॥ ४ मदीये शां. खं. ॥ ५ ते जना ख. च.॥ Jain Education Interier For Private & Personal Use Only S w.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502