Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 501
________________ स्वोपज्ञ वृत्ति मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाईन्ति षोडशीम् ॥३८॥ अप्यद्भुततपोनिष्ठस्तामलिः पूरणोऽपि वा। सुश्रावकोचितगतरतिहीनां गतिं ययौ ॥३९॥ आशापिशाचविवशं कुरु मा स्म चेतः सन्तोषमुबह परिग्रहनिग्रहेण । श्रद्धां विधेहि यतिधर्मधुरीणतायामन्तर्भवाष्टकमुपैपि यथाऽपवर्गम् ॥४०॥११५॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिपन्नाम्नि सातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वितीयप्रकाशविवरणम् । द्वितीयः प्रकाश: श्लोकः ११५ ॥४२॥ विभूषितं योगशास्त्रम् ॥४२४॥ १ बग्धे द्वादशप्रकाशे श्रीयोगशास्त्रे शां.॥ २णम् ।। एवं ग्रंथ ३१०० ॥ मंगलं महाश्री ।।-खं ।। Jain Education Intem For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502