Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
||४१३॥
प्रणिधानस्तुति कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदत्तस्थुषी तावदभयोऽभ्याजगाम ताम् ॥११७।। तादृशी भावना तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ॥११८॥ दिष्टया भद्रेऽधुना त्याक्साधर्मिकसमागमः । साधर्मिकात् परो बन्धुन संसारे विवेकिनाम् ॥११९॥ का त्वं किमागमः का वा वासभूरिमके च के। यकाभ्यां स्वाति-राधाभ्यामिन्दुलेखेव शोभसे ॥१२०॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः। महेभ्यवणिजः पाणिगृहीती विधवा त्वहम् ॥१२॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षे लते इव ॥१२२॥ व्रताथमापप्रच्छाते उभे अपि तदेव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥१२३॥ मयाऽप्युक्ते ग्रहीष्यामि निर्वीराऽहमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु गृह्यतां तीर्थयात्रया ॥१२४॥ व्रते हि भावतः पूजा युज्यते द्रव्यतो न तु । इत्यहं तीर्थयात्राथमताभ्यां सह निर्गता ॥१२५।। अथेत्थमभयोऽवोचदतिथीभवताद्य नः। आतिथेयं सतीर्थ्यानां तीर्थादप्यतिपावनम् ॥१२६।। प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥१२७॥ अथ तनिष्टया दृष्टोऽभयस्तामवदत् पुनः। अवश्यं मम तत् प्रातरागन्तव्यं निकेतने ॥१२८॥
साप्यूचे यत् क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्त्ताऽस्मीति जल्पेत् कथं सुधीः १ ॥१२९॥ १ बासभूमिरिमे च के-मु.॥ २ निर्ययौ मु.॥
HI 10
॥४१३॥
Jain Education Inteme
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502