Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 493
________________ eatvaवृत्तिविभूषितं योगशास्त्रम् ||४१६ ॥ Jain Education Inter Haarit rस्ती वर्श नेयः कथं न्विति । राज्ञा पृष्टोऽभयोऽशंसद् गायतूदयनो नृपः ॥ १५६ ॥ पुत्र्या वासवदत्ताया गान्धर्बाधीतये धृतः । जगावुदयनस्तत्र समं वासवदत्तया ।। १५७ ॥ तद्गीताकर्णनाक्षिप्तो बद्धो नलगिरिः करी । पुनर्ददौ वरं राजा न्यासीचक्रेऽमयस्तथा ॥ १५८ ॥ अभूदवन्त्यामन्येद्युर्निर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभोऽवदत् ॥१५९॥ विषस्येव विषं वनेर्वह्निरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत् प्रदीपनम् ॥ १६० ॥ तत्तथा विदधे राज्ञाऽशाम्यत्तच्च प्रदीपनम् । तृतीयं च वरं सोऽदान्यासीचक्रेऽभयश्च तम् || १६१ || अशिवं महदन्येद्युरुज्ञ्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् || १६२ || आगच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्मान् जयति या दृष्टया कथनीया तु सा मम ॥ १६३॥ तथैव विदधे राज्ञा राज्ञ्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाभयाय तत् ॥ १६४ ॥ अभाषताभयोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु क्रूरवलिना भूतानामर्चनं निशि || १६५ || यद्यद्भूतं शिवारूपेणोत्तिष्ठत्यथ वासते । तस्य तस्य मुखे देव्या क्षेप्यः कूरवलिः स्वयम् ॥१६६॥ विदधे शिवया तच्चाशिवशान्तिर्बभूव च । तुर्यं चादाद्वरं राजा ययाचे चाभयोऽप्यदः || १६७॥ स्थितो नलगिरौ मेष्ठीभृते त्वयि शिवाङ्कगः । अहं विशाम्यनिभीरुरथदारुकृतां चिताम् ॥ १६८ ॥ १ बध्ययने ख. व. ।। २ त्रिषष्टि० १० । ११ । २६६-३११ ।। For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ११४ ॥४१६॥ 5 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502