Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
||४०२ ||
Jain Education Inte
आत्मभूताः प्रजा राज्ञो राजा न च्छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित् | १७|| प्रजाः पुषाण पुष्णन्ति पोषिता एव ता नृपम् । वश्याऽपि न ह्यनड्वाही दत्ते दुग्धमपोषिता ॥ १८ ॥ सर्वदोषप्रभो लोभः सर्वगुणापहः । लोभस्तच्यज्यतामेतत् त्वद्धितो वक्ति मत्प्रभुः ॥ १९ ॥ नन्दोऽपि तद्गरा दावदग्धभूवि वारिणा । अत्युष्णवाष्पममुचद् दग्धुकाम इवाशु तम् ||२०|| राजदौवारिको जातु न वध्य इति नन्दराट । उत्थाय गर्भवेश्मान्तः सशिरोऽर्त्तिरिवाविशत् ॥ २१॥ नासौ सदुपदेशानां वासक इवाम्भसाम् | योग्य इत्यामृशन् दूतोऽप्यगात् स्वस्वामिनोऽन्तिकम् ||२२|| नन्दोऽप्यन्याय पापोत्थैर्वेद नादानदारुणैः । रोगैरिहापि संप्राप्तः परमाधार्मिकैरिव || २३ || वेदनाभिर्दारुणाभिः पीड्यमानो यथा यथा । नन्दचक्रन्द लोकोऽभूज्जातानन्दस्तथा तथा ||२४|| पच्यमानो भृज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि सर्व तादृक्षपाप्मनः ||२५|| ये भूतले विनिता गवच्च कूटीभूताश्च येऽद्य मम काञ्चनराशयस्ते ।
कस्य स्युरित्यभिगृणन्नवितृप्त एव मृत्वा निरन्तभवदुःखमवाप नन्दः ||२६|| [ इति नन्दकथानकम् ] ॥ ११२ ॥
अपि च योगिनामपि परिग्रहमुपगृहतां लाभमिच्छतां मूलक्षतिरायातेत्याह
For Private & Personal Use Only
द्वितीय: प्रकाश: श्लोक ११२
1120211
5
10
www.jainelibrary.org

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502