Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 474
________________ ॥३९७॥ Jain Education Inter ૧૦૦ सानुजोऽचिन्तयज्जन्दुः कृतेयं परिखा परम् । परिपूरिष्यते पांशुपुरैः कालेन गच्छता ||२४|| ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद् भृशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ||२५|| क्रुद्धोऽथैत्य समं नागकुमारैर्ज्वलनप्रभः । तान् दृष्ट्वा भस्मसाच्चक्रे दवानल इव द्रुमान् ||२६|| घिग् धिग् नः स्वामिनः प्लुष्टाः क्लीवानामिव पश्यताम् । द्वियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ||२७|| स्वं मुखं दर्शयिष्यामो वक्ष्यामोऽदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् द्विजः ||२८|| Refrontम्यदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवद्यं वो मा भूत व्याकुला ननु ||२९|| इत्युक्त्वा मृतकं कञ्चिदादायानाथमभ्यगात् । राजद्वारे मृतापत्य इव स व्यलपत्ततः ॥ ३० ॥ राज्ञाप्रच्छ ततोsवादीदयमेकः सुतो मम । दष्टः सर्पेण निश्रेष्टस्तद्देवो जीवयत्वमुम् ||३.१|| अथादिष्टैर्नरेन्द्रेण नरेन्द्रमन्त्रकौशलम् । निजं प्रयुक्तं तत्राभूत्तद् भस्मनि हुतोपमम् ||३२|| मृतो जीवथितुं शक्यो नायं तावद् द्विजोऽप्ययम् । कथं नु च्छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ||३३|| यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्वं ततोऽधुना । भृशमानीयतां रक्षा जीवयामस्तया त्वम् ||३४|| ततो द्वाःस्थैर्नृपादेशात्पर्यो ग्रामेषु चेक्षितम् । गृहं न दृष्टं तत्किञ्चिन्मृतो यत्र न कश्चन ||३५|| राजाऽप्यचे मदीयेऽपि कुले कुलकरा मृताः । भगवानृषभस्वामी भरत चक्रवपि ॥ ३६॥ १ स राज्ञा प्रच्छितोऽवादीद' शां. खं. ॥ For Private & Personal Use Only 5 10 ॥३९७|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502