Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 475
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ३९८ ।। Jain Education Inte राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केऽपि शिवं केऽपि दिवं ययुः ||३७|| जितशत्रुः शिवं प्राप सुमित्र स्त्रिदिवं ततः । सर्वसाधारणं मृत्युं स्वसूनोः सहसे न किम् ||३८|| विप्रोचे सत्यमेतत्तथाऽप्येको हि मे सुतः । रक्षणीयस्त्वया दीनानाथत्राणं सतां व्रतम् ||३९|| अथोचे चक्रवर्येवं दो ब्राह्मण ! मा मुहः । शरणं मरणात वैराग्यभावना ||४०|| व्याजहार द्विजोऽप्येवं यद्येवं साधु बुद्धधसे । महीश ! मा मुहः षष्टिसहस्रसुतमृत्युना ॥ ४१ ॥ ततः स यावद् भूवो हाकिमेतदित्य चिन्तयत् । तावत् संकेतिताः सैन्याः सर्वमाख्यन्नुपेत्य ते ॥ ४२ ॥ उदन्तेन ततस्तेन दारुणेनाथ सूच्छितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ||४३|| लब्धसंज्ञस्ततो राजा रुदित्वा जनवत् क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥४४॥ अन्वयं मण्डयिष्यन्ति प्रीणयिष्यन्ति मां सुताः । इत्याशा धिग् ममासारं संसारं जानतोऽप्यभूत् ||४५|| द्वित्रिचतुरैः पञ्चपैर्वाऽन्येषां भवेत् कथम् । पुत्रैस्तृप्तिरियन्मात्रैरपि यन्मे बभूव न ॥४६॥ तृप्तं कथममी कुर्युस्तावन्तोऽपि ममात्मजाः । ईदृग्गतिमकाण्डेऽयुरतृप्ताः प्राणितस्य ते ॥ ४७॥ इत्थं विचिन्त्याथ सुतैरतृप्तिकः, स तत्क्षये जहूनुसुतं भगीरथम् । १ राज्ये निवेश्याऽजितनाथसन्निधौ, प्रव्रज्य वब्राज तदक्षयं पदम् ||४८ || [ इति सगरचक्रिकथानकम् ] For Private & Personal Use Only १ प्राप्तुं प्रवव्राज तदक्षयं पदम् खं. ॥ ००० ०0000000 द्वितीय: प्रकाशः श्लोक ११२ ॥३९८|| 5 10 15 www.jainelibrary.org.

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502