Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।।३९५||
Jain Education Inter
2020202 (2008
गोधनैर्न तृप्तः । तिलको नाम श्रेष्टी न धान्यैस्तृप्तः । न वा नन्दनृपतिः कनकराशिभिस्तृप्तः । ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः ।
स चायम् -
आसीत् पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुभावव निमावतुः ||१|| जितशत्रोरभृत् सूनुरजितस्वा मितीर्थकृत् । सगरचक्रवर्त्ती च सुमित्रस्य महाभुजः || २ || जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः । राजाऽभूदजितस्वामी सगरो युवराट् पुनः ||३|| प्रवत्राजाजितस्वामी गते काले कियत्यपि । राजाऽभूत् सगरचक्रवर्त्ती ऋषभसूनुवत् ||४|| अथ पष्टिः सहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा इव महातरोः ||५|| ज्येष्ठो जहूनुकुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोषितोऽदाद्देवतेव पिता वरम् ||६|| त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वाञ्छामीति जहूनुरयाचत ||७|| तद्दन्चा सगरेणापि विसृष्टः प्राचलत्ततः । जहूनुहूनुतसहस्रांशुः सह छत्रमण्डलैः ||८|| ऋद्ध्या महत्या भक्त्या चाहत्यानि पदे पदे । सोऽर्चयन् विचरन्तु ययावष्टापदं क्रमात् ||९|| तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम्। आरोहत् सह सोदर्यैर्जहूनुर्मितपरिच्छदः ॥१०॥ १ षष्टिसह शां. मु. ॥ २ जनुः शां. मु. ॥
४ स्तृतिम् खं. ॥
३ हृत शां. मु.॥
For Private & Personal Use Only
10
।।३९५ ।।
www.jainelibrary.org

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502