Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 471
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ३९४ ।। Jain Education Inter goat साली जवा चेव हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स इह विज्जा तवं चरे ॥ कवयोऽप्याहुः— " [ उत्तरा० ९ ४८-४९ ] 44 तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव स्वन्यते " [ ] तथा - २ 46 हा अखंडिअ चि विहवे अच्चुन्नए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स आरूढं " ॥ [ ] १११ ॥ एतदेवाह - तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः ||११२|| सगरी द्वितीयचक्रवर्ती, न पष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि १ पृथ्वी शालयो यवाश्चैव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपभरेत् ॥ २ तृष्णा अखण्डिता एव विभवानत्युन्नतानपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्यारूढम् || For Private & Personal Use Only 929902129 द्वितीय: प्रकाशः श्लोक ११२ ॥३९४ ॥ 5 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502