Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ
वृत्ति
विभूषित योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ११० ॥३९२॥
॥३९२।।
कथमसन्तोऽपि रागादयो भवन्तीति ? उच्यते-यत यस्मान्मुनेरपि आस्तामन्यस्य चलेत् प्रशमावस्थायाश्च्यवेत चेतो मनः तेन सङ्गेन आन्दोलितात्मनः अस्थिरीकृतात्मनः । मुनिरपि हि सङ्गानङ्गीकुर्वन् मुनित्वाद् भ्रश्यत्येव । यदाह
छेओ भेओ वसणं आयास किलेस भय विवागो अ। मरणं धम्मभंसो अरई अत्थाओ सव्वाई ।। दोससयमूलजालं पुवरिसिविवज्जियं जईवंतं । अत्थं वहसि अणत्थं कीस अणत्थं तवं चरसि ॥ वहबंधणमारणसेहणाओ काओ परिग्गहे णथि । तं जइ परिगहो चिय जइधम्मो तो णणु पवंचो॥"
उपदेशमाला गा० ५०-५२] १०९ ॥ सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणाभिसंवनाति
संसारमूलमारम्भास्तेषां हेतुः परिग्रहः ।
तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥११०॥ आरम्भाः प्राण्युपमर्दादयस्ते संसारस्य मूलम् , एतदविवादसिद्धम् , ततः किम् ? तेषामारम्भाणां हेतुः कारणं १ छेदो भेदो व्यसनमायासः क्लेशो भयं विपाकश्च । मरणं धर्मभ्रंशोऽरतिरर्थात् सर्वाणि ॥ दोषशतमूलजालं पूर्वर्षिविवर्जितं यतिवान्तम् । अर्थ बहसि अनर्थ कस्मादनर्थ तपश्चरसि ।। वधबन्धनमारणशिक्षणा: काः परिग्रहे न सन्ति । तद् यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपञ्चः ॥ २ निरत्थं मु.॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502