________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
।। ३९४ ।।
Jain Education Inter
goat साली जवा चेव हिरण्णं पसुभिस्सह ।
पडिपुण्णं नालमेगस्स इह विज्जा तवं चरे ॥ कवयोऽप्याहुः—
"
[ उत्तरा० ९ ४८-४९ ]
44
तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव स्वन्यते " [ ]
तथा -
२
46
हा अखंडिअ चि विहवे अच्चुन्नए वि लहिऊण ।
सेलं पि समारुहिऊण किं व गयणस्स आरूढं " ॥ [ ] १११ ॥
एतदेवाह -
तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः ।
न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः ||११२||
सगरी द्वितीयचक्रवर्ती, न पष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि
१ पृथ्वी शालयो यवाश्चैव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपभरेत् ॥ २ तृष्णा अखण्डिता एव विभवानत्युन्नतानपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्यारूढम् ||
For Private & Personal Use Only
929902129
द्वितीय:
प्रकाशः
श्लोक ११२
॥३९४ ॥
5
10
www.jainelibrary.org