SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।। ३९४ ।। Jain Education Inter goat साली जवा चेव हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स इह विज्जा तवं चरे ॥ कवयोऽप्याहुः— " [ उत्तरा० ९ ४८-४९ ] 44 तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव स्वन्यते " [ ] तथा - २ 46 हा अखंडिअ चि विहवे अच्चुन्नए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स आरूढं " ॥ [ ] १११ ॥ एतदेवाह - तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः ||११२|| सगरी द्वितीयचक्रवर्ती, न पष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुभिरपि १ पृथ्वी शालयो यवाश्चैव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपभरेत् ॥ २ तृष्णा अखण्डिता एव विभवानत्युन्नतानपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्यारूढम् || For Private & Personal Use Only 929902129 द्वितीय: प्रकाशः श्लोक ११२ ॥३९४ ॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy