________________
।।३९५||
Jain Education Inter
2020202 (2008
गोधनैर्न तृप्तः । तिलको नाम श्रेष्टी न धान्यैस्तृप्तः । न वा नन्दनृपतिः कनकराशिभिस्तृप्तः । ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः ।
स चायम् -
आसीत् पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुभावव निमावतुः ||१|| जितशत्रोरभृत् सूनुरजितस्वा मितीर्थकृत् । सगरचक्रवर्त्ती च सुमित्रस्य महाभुजः || २ || जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः । राजाऽभूदजितस्वामी सगरो युवराट् पुनः ||३|| प्रवत्राजाजितस्वामी गते काले कियत्यपि । राजाऽभूत् सगरचक्रवर्त्ती ऋषभसूनुवत् ||४|| अथ पष्टिः सहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा इव महातरोः ||५|| ज्येष्ठो जहूनुकुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोषितोऽदाद्देवतेव पिता वरम् ||६|| त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वाञ्छामीति जहूनुरयाचत ||७|| तद्दन्चा सगरेणापि विसृष्टः प्राचलत्ततः । जहूनुहूनुतसहस्रांशुः सह छत्रमण्डलैः ||८|| ऋद्ध्या महत्या भक्त्या चाहत्यानि पदे पदे । सोऽर्चयन् विचरन्तु ययावष्टापदं क्रमात् ||९|| तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम्। आरोहत् सह सोदर्यैर्जहूनुर्मितपरिच्छदः ॥१०॥ १ षष्टिसह शां. मु. ॥ २ जनुः शां. मु. ॥
४ स्तृतिम् खं. ॥
३ हृत शां. मु.॥
For Private & Personal Use Only
10
।।३९५ ।।
www.jainelibrary.org