________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः
प्रकाश: श्लोकः ११२ ॥३९६।।
तत्रैकयोजनायाममर्द्धयोजनविस्तृतम् । त्रिगव्यूत्युन्नतं चैत्यं चतुरि विवेश सः ॥११॥ बिम्बानि स्वस्वसंस्थान-मान-वर्णानि तत्र सः । अर्हतामृषभादीनां यथावत् पर्यपूजयत् ॥१२॥ ववन्दे भरतभ्रातृशतस्तूपांश्च पावनान् । किश्चिद्विचिन्त्य श्रद्धालुरुञ्चैरेवमुवाच च ॥१३॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ॥१४॥ मुक्तोऽपि भरतं भुङ्क्ते भरतश्चक्रवत्यहो। शेले भरतसारेऽस्मिश्चैत्यव्याजादवस्थितः ॥१५।। एतदेव कृतं चैत्यमस्माभिश्चेद्विधीयते । भविष्यत्पार्थिवरस्य लुप्यमानस्य रक्षणम् ॥१६॥ ततः सुरसहस्राधिष्ठितमादाय पाणिना। स दण्डं भ्रमयामास परितोऽष्टापदाचलम् ॥१७॥ वोले योजनसहस्रं दीर्णा कूष्माण्डवन्मही। भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥१८॥ तीतः शरणं भेजे स्वस्वामी ज्वलनप्रभः। स ज्ञात्वाऽवधिनोपेत्य जहनुमित्यब्रवीत ऋधा ॥१९॥ अनन्त जन्तुनिर्घातकारणं किमकारणं । भवद्भिविदधे मत्तैर्दारुणं भूमिदारणम् ॥२०॥ अजितस्वामिभ्रातृव्यैः पुत्रैः सगरचक्रिणः । किमेतत्क्रियते पापमरे रे ! कुलपांसनाः! । २१॥ जनुरूचे मयाऽत्रत्यचैत्यं त्रातुमदः कृतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात् स सह्यताम् ।।२२।।
अज्ञानकृतमागोऽदः सोढं ते मा कृथाः पुनः । इत्युदीर्य निजं धाम जगाम ज्वलनप्रभः ॥२३॥ १ त्रिषष्टि० २। ५ । १३०-१३२ ॥ २ भ्राम मु. ॥ ३ 'अगाधे' इति टिप्पणी शां.। चेले-मु.॥ ४ मयात्रैत्य मु.॥
tal
For Private & Personal Use Only
|www.jainelibrary.org
Jain Education Ins
I