________________
॥३९७॥
Jain Education Inter
૧૦૦
सानुजोऽचिन्तयज्जन्दुः कृतेयं परिखा परम् । परिपूरिष्यते पांशुपुरैः कालेन गच्छता ||२४|| ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद् भृशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ||२५|| क्रुद्धोऽथैत्य समं नागकुमारैर्ज्वलनप्रभः । तान् दृष्ट्वा भस्मसाच्चक्रे दवानल इव द्रुमान् ||२६|| घिग् धिग् नः स्वामिनः प्लुष्टाः क्लीवानामिव पश्यताम् । द्वियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ||२७|| स्वं मुखं दर्शयिष्यामो वक्ष्यामोऽदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् द्विजः ||२८|| Refrontम्यदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवद्यं वो मा भूत व्याकुला ननु ||२९|| इत्युक्त्वा मृतकं कञ्चिदादायानाथमभ्यगात् । राजद्वारे मृतापत्य इव स व्यलपत्ततः ॥ ३० ॥ राज्ञाप्रच्छ ततोsवादीदयमेकः सुतो मम । दष्टः सर्पेण निश्रेष्टस्तद्देवो जीवयत्वमुम् ||३.१|| अथादिष्टैर्नरेन्द्रेण नरेन्द्रमन्त्रकौशलम् । निजं प्रयुक्तं तत्राभूत्तद् भस्मनि हुतोपमम् ||३२|| मृतो जीवथितुं शक्यो नायं तावद् द्विजोऽप्ययम् । कथं नु च्छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ||३३|| यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्वं ततोऽधुना । भृशमानीयतां रक्षा जीवयामस्तया त्वम् ||३४|| ततो द्वाःस्थैर्नृपादेशात्पर्यो ग्रामेषु चेक्षितम् । गृहं न दृष्टं तत्किञ्चिन्मृतो यत्र न कश्चन ||३५|| राजाऽप्यचे मदीयेऽपि कुले कुलकरा मृताः । भगवानृषभस्वामी भरत चक्रवपि ॥ ३६॥
१ स राज्ञा प्रच्छितोऽवादीद' शां. खं. ॥
For Private & Personal Use Only
5
10
॥३९७||
www.jainelibrary.org