Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 460
________________ ॥३८३॥ तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः, स चासौ कान्तश्च कामयिता, तत्रासक्तचेतसाम् ॥१०३॥ अब्रह्मनिन्दां कृत्वा ब्रह्मचर्यस्यैहिकं गुणमाह प्राणभूतं चरित्रस्य परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥१०४॥ प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोक्षस्य, एकमद्वितीयं कारणं, समाचरन् पालयन् , ब्रह्मचर्य जितेन्द्रियस्योपस्थनिरोधलक्षणम्, पूजितैरपि सुरासुरमनुजेन्द्रः, न केवलमन्यः, पूज्यते मनोवाक्कायोपचारपूजाभिः ॥१०॥ ब्रह्मचर्यस्य पारलौकिकं गुणमाह चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥१०५॥ चिरायुषो दीर्घायुषोऽनुत्तरसुरादिपूत्पादात् , शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तर१ कमयिता खं. ॥ २ प्राणभूतं चरित्रस्य जीवितभूतं देश० स्वं. | Jain Education Inter For Private & Personal Use Only w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502