Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 463
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः १०५ ॥३८६॥ ॥३८६॥ S R . . भवद्विधात्तधान्त याद वाम न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धलाः ॥२४॥ निरङ्कुशा नरे नारी तत् करोत्यसमञ्जसम् । यत् क्रुद्धाः सिंह-शार्दूल-व्याला अपि न कुर्वते ॥२५॥ दूरतस्ताः परिताज्याः प्रादुर्भावितदुर्मदाः । विश्वोपतापकारिण्यः करिण्य इव योषितः ॥२६॥ स कोऽपि स्मयतां मन्त्रः स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम् ॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्यः कामविह्वलाः ॥२८॥ संपिडयेवाहिदंष्ट्रा-ऽग्नि-यमजिह्वा-विषाङ्कुरान् । जगजिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥२९॥ यदि स्थिरा न्ति यदि वायवः । देवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः ॥३०॥ यद्विना मन्त्र-तन्त्राद्यैर्वञ्च्यन्ते चतुरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥३१॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी। प्रत्यक्षाण्यप्यकृत्यानि यदपढ्नुवते क्षणात् ॥३२॥ पीतोन्मत्तो यथा लोष्टं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानसः ।।३३।। जटी मुण्डी शिखी मौनी नग्नी वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥३४॥ कण्डयन् कच्छरः कच्छं यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥३५॥ नार्यो यरुपमीयन्ते काञ्चनप्रतिमादिभिः । आलिङ्गयाऽऽलिङ्गय तान्येव किमु कामी न तृप्यति ॥३॥ १ करण्यः खं॥ २ शिखी लुंची नग्नो शां.॥ Jain Education in a For Private & Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502