________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः १०५ ॥३८६॥
॥३८६॥
S
R
.
.
भवद्विधात्तधान्त याद वाम
न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धलाः ॥२४॥ निरङ्कुशा नरे नारी तत् करोत्यसमञ्जसम् । यत् क्रुद्धाः सिंह-शार्दूल-व्याला अपि न कुर्वते ॥२५॥ दूरतस्ताः परिताज्याः प्रादुर्भावितदुर्मदाः । विश्वोपतापकारिण्यः करिण्य इव योषितः ॥२६॥ स कोऽपि स्मयतां मन्त्रः स देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम् ॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्यः कामविह्वलाः ॥२८॥ संपिडयेवाहिदंष्ट्रा-ऽग्नि-यमजिह्वा-विषाङ्कुरान् । जगजिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥२९॥ यदि स्थिरा
न्ति यदि वायवः । देवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः ॥३०॥ यद्विना मन्त्र-तन्त्राद्यैर्वञ्च्यन्ते चतुरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥३१॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी। प्रत्यक्षाण्यप्यकृत्यानि यदपढ्नुवते क्षणात् ॥३२॥ पीतोन्मत्तो यथा लोष्टं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं मोहान्धमानसः ।।३३।। जटी मुण्डी शिखी मौनी नग्नी वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥३४॥ कण्डयन् कच्छरः कच्छं यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ॥३५॥ नार्यो यरुपमीयन्ते काञ्चनप्रतिमादिभिः । आलिङ्गयाऽऽलिङ्गय तान्येव किमु कामी न तृप्यति ॥३॥ १ करण्यः खं॥ २ शिखी लुंची नग्नो शां.॥
Jain Education in
a
For Private & Personal Use Only
|www.jainelibrary.org