Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३८९।।
तथा
"ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि ।
अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥" [स्त्रीनि० १८] तथा"जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारंति परिहरति अ॥ न सो परिग्गहो वुत्तो नायपुत्तण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा ।।" [दशवै० ६ । २०-२१]
इति सर्वमवदातम् ॥१०६॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाह
परिग्रहमहत्त्वाद्धि मज्जत्येव भवेऽम्बुधौ ।।
महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥१०७।। परिगृह्यत इति परिग्रहो धन-धान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, १ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुञ्जते च ।। __न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्छा परिग्रह उक्त इत्युक्तं महर्षिणा ।। २ धारिंति शां. खं.॥ ३ भवाम्बुधौ शां. मु.॥
10
॥३८९॥
Jain Education Intel
For.Private &Personal use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502