SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ॥३८९।। तथा "ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥" [स्त्रीनि० १८] तथा"जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारंति परिहरति अ॥ न सो परिग्गहो वुत्तो नायपुत्तण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा ।।" [दशवै० ६ । २०-२१] इति सर्वमवदातम् ॥१०६॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाह परिग्रहमहत्त्वाद्धि मज्जत्येव भवेऽम्बुधौ ।। महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥१०७।। परिगृह्यत इति परिग्रहो धन-धान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, १ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुञ्जते च ।। __न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्छा परिग्रह उक्त इत्युक्तं महर्षिणा ।। २ धारिंति शां. खं.॥ ३ भवाम्बुधौ शां. मु.॥ 10 ॥३८९॥ Jain Education Intel For.Private &Personal use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy