________________
॥३८९।।
तथा
"ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि ।
अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥" [स्त्रीनि० १८] तथा"जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारंति परिहरति अ॥ न सो परिग्गहो वुत्तो नायपुत्तण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वुत्तं महेसिणा ।।" [दशवै० ६ । २०-२१]
इति सर्वमवदातम् ॥१०६॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाह
परिग्रहमहत्त्वाद्धि मज्जत्येव भवेऽम्बुधौ ।।
महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥१०७।। परिगृह्यत इति परिग्रहो धन-धान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, १ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुञ्जते च ।। __न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्छा परिग्रह उक्त इत्युक्तं महर्षिणा ।। २ धारिंति शां. खं.॥ ३ भवाम्बुधौ शां. मु.॥
10
॥३८९॥
Jain Education Intel
For.Private &Personal use Only
www.jainelibrary.org