Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृति विभूषितं
योगशास्त्रम्
||३८८||
Jain Education
nal
अविश्वासः खल्वपि दुःखकारणम्, अविश्वस्तो ह्याशङ्कनीयेभ्योऽपि शङ्कमानः स्वधनस्य रक्षां कुर्वन्न क्वचिद्वि
श्वसिति । यदाह -
44
१
उक्खण खणड़ निहण रतिं न सुअइ दिआ वि अ सको । लिंys as सययं छियपडिलंछियं कुणइ ॥ " [ J
मूर्च्छापरिगतारम्भं प्राणातिपातादिकं प्रतिपद्यते । तथाहि - तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्श्चश्च कूटसाक्षित्वदायी बह्ननृतं भाषते, बलप्रकर्षात् पथिकजनं मुष्णाति खनति खात्रं गृह्णाति बन्द, धनलोभात् परदारानभिगच्छति, तथा सेवा- कृषि - पाशुपाल्य वाणिज्यादि च करोति । मम्मणवणिगिव नद्यादिषु प्रविश्य काष्ठान्याकपति ।
ननु दुःखकारणं मूर्च्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति केयं वाचो युक्तिः ? उक्तमत्र - मूर्च्छाकारणत्वात् परिग्रहोऽपि मूच्छेब, अथवा " मूर्च्छा परिग्रहः " [ तच्चार्थ० ७ १२] इति सूत्रकारवचनात् मूच्छैव परिग्रह इति निश्चयनयमतेनोच्यते, मूर्च्छामन्तरेण धन-धान्यादेरपरिग्रहत्वात् । यदाह
“ अपरिग्रह एव भवेद्वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति ममकारे सङ्गवान्नग्नः ।।” [स्त्रीनि० १५]
१ उत्खनति खनति निहन्ति रात्रौ न स्वपिति दिवापि च सशङ्कः । लिम्पति स्थापयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥
२ विदं मु. ॥
For Private & Personal Use Only
३ सन् शां. ख च ॥
00000
द्वितीय: प्रकाश: श्लोक : १०६
||३८८||
5
10
www.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502