Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३४॥
कककककककककककककककककककककककककककक.
श्रूयन्ते द्वादशादित्या नवादित्या इमे पुनः। दृश्यन्ते कथमित्येतद् वृद्धान् पप्रच्छ तत्र सः ॥५॥ अथाचचक्षिरे तेऽस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनर्धेयं रत्नमालिका ॥६॥ इमां क्षिपेत यः कण्ठे स्यात् सो भरतेश्वरः । इत्याम्नायात् तवाम्नाये पूज्यते पूर्वजैरसौ ॥७॥ ततस्तां सोऽक्षिपत कण्ठे तद्रत्नेषु नवस्वपि । सङक्रान्तास्यतया चासौ दशास्य इति पप्रथे ।।८।। ततो जनैर्जय जयेत्यारावैरभिनन्दितः । सोऽभान्मूर्त इवोत्साहो जगद्विजयहेतवे ॥९॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पावें सेना इवावसन् ॥१०॥ ततो भरतवर्षाई स एकग्रामलीलया। दुःसाधं साधयामास दोःकण्डून त्वपूर्यत ॥११॥ आसीदितश्च वैताढ्यगिरौ विद्याधरेश्वरः । इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥१२॥ विश्वेश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥१३॥ शचीति स स्वमहिषीं स्वमस्त्रं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥१४॥ सारथिं मातलिरिति चतुरोऽन्यान् महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ।।१५।। मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी। नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥१६॥ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः। रावणः श्रावणाम्भोदगर्जद्गजबलोऽचलत् ॥१७॥ 'नध्येयं शां. मु.॥
10
॥३४॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502