Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम
॥३७६॥
Jain Education Intera
पण्डिताऽप्यभयामूचे कदाचित्ते मनोरथाः । पूर्यन्ते परमुद्यानमद्य त्वमपि मा गमः ॥ ११५ ॥ शिरो मे बात इति कृत्वोत्तरमिलापतेः । तस्थौ राज्ञी प्रपञ्चे हि सिद्धसारस्वताः स्त्रियः ॥ ११६ ॥
ततो
मय काममूर्त्तिमाच्छाद्य वाससा । याने कृत्वा पण्डिताऽगात् प्रवेष्टुं राजवेश्मनि ॥११७॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः स्खलिता तु सा । इत्यूचे पण्डिता भाण्डागारिकी कूटसम्पदाम् ॥ ११८ ॥ शरीरकारणादेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ ११९ ॥ इयं प्रवेश्यते तस्मात् प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्त्तयः ॥ १२०॥ मां दर्शयत्वैव याहीति द्वाःस्थभाषिता । सा काममूर्त्तिमुद्घाट्यादर्शयच्च जगाम च ॥ १२१ ॥ सा प्रतीहारमोहाय गृहीताsपरमूर्त्तिका । द्विविश्व प्रविवेशाहो नारीणां छनकौशलम् ॥ १२२ ॥ याने सुदर्शनं न्यस्योत्तरीयेण पिधाय च । द्वाःस्थैरस्खलिताऽऽनीयाभयायाः पण्डिताऽऽर्पयत् ॥ १२३ ॥ विकारा सानेकप्रकारं मदनातुरा | अभया संक्षोभयितुमित्यभाषत तं ततः ||१२४|| कन्दर्पो मां दुनोत्येष निःशङ्कं निशितैः शरैः । कन्दर्पप्रतिरूपस्तच्छ्रितोऽसि शरणं मया ।। १२५ ।। शरण्य शरणायातामार्त्ती त्रायस्व नाथ ! माम् । परकार्ये महीयांसो कार्यमपि कुर्वते ॥ १२६ ॥
आनीतास्मीति कार्यः कोपस्त्वया न हि । कार्ये त्राणे यदार्त्तानां गृह्यते न खलु च्छलम् ||१२७||
१ शाह ख. ॥ २ पस्त्वं श्रितों क. ख. च ॥
३ शरण्यः- मु.॥ ४ नासीति - मु. ॥
For Private & Personal Use Only
050000000000HHH HHHHHHHHOI
द्वितीयः
प्रकाशः
श्लोक : १०१
||३७६ ॥
5
10
ww.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502