Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ- | वृत्तिविभूषितं योगशाखम्
द्वितीयः प्रकाश: श्लोकः१०१ ॥३७८॥
॥३७८॥
एवं कदर्थितो रात्रि तया ध्यानान्न सोऽचलत् । किं क्षुभ्यति महाम्भोधिः क्वापि नौदण्डताडनैः ॥१४०॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखर्वपुः । कोऽप्यसौ मे बलात्कारकारीत्युच्चै ररास च ॥१४१॥ ततः प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥१४२।। अस्मिन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः। विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चामयाम् ॥१४३॥ सोचे संपृच्छथ देव ! त्वामहं यावदिह स्थिता। एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥१४४॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः। रिसर्मामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ।।१४५।। ऊचे मयैष रे मैषीरसतीवत् सतीरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितुम् ।।१४६।। ततः परं बलात्कारादेष एवं चकार मे। मया च पूत्कृतमन्यदवलानां बलं न हि ॥१४७॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः। किमेतदिति पप्रच्छ बहधैव सुदर्शनम् ॥१४८।। पृष्टोऽपि राज्ञा कृपया किञ्चिन्नोचे सुदर्शनः । परतापोपशान्त्यै हि निघृष्टमपि चन्दनम् ॥१४९।। ततः सम्भावयामास दोषं तस्यापि भूपतिः। पारदारिक-दस्यूनां तूष्णीकत्वं हि लक्षणम् ॥१५०।। इत्यादिदेश स क्रोधात सकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निगृह्यताम् ॥१५१॥
आरक्षपुरुषेोष्णि स धृत्वोत्पाटितस्ततः । वचसा सिद्धयो राज्ञां मनसेव दिवौकसाम् ॥१५२।। १ क्षुभ्यते मु.॥ २ कामीत्युच्चै शां. ॥
Jain Education Intel
For Private & Personal Use Only
G
ww.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502