SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम ॥३७६॥ Jain Education Intera पण्डिताऽप्यभयामूचे कदाचित्ते मनोरथाः । पूर्यन्ते परमुद्यानमद्य त्वमपि मा गमः ॥ ११५ ॥ शिरो मे बात इति कृत्वोत्तरमिलापतेः । तस्थौ राज्ञी प्रपञ्चे हि सिद्धसारस्वताः स्त्रियः ॥ ११६ ॥ ततो मय काममूर्त्तिमाच्छाद्य वाससा । याने कृत्वा पण्डिताऽगात् प्रवेष्टुं राजवेश्मनि ॥११७॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः स्खलिता तु सा । इत्यूचे पण्डिता भाण्डागारिकी कूटसम्पदाम् ॥ ११८ ॥ शरीरकारणादेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ ११९ ॥ इयं प्रवेश्यते तस्मात् प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्त्तयः ॥ १२०॥ मां दर्शयत्वैव याहीति द्वाःस्थभाषिता । सा काममूर्त्तिमुद्घाट्यादर्शयच्च जगाम च ॥ १२१ ॥ सा प्रतीहारमोहाय गृहीताsपरमूर्त्तिका । द्विविश्व प्रविवेशाहो नारीणां छनकौशलम् ॥ १२२ ॥ याने सुदर्शनं न्यस्योत्तरीयेण पिधाय च । द्वाःस्थैरस्खलिताऽऽनीयाभयायाः पण्डिताऽऽर्पयत् ॥ १२३ ॥ विकारा सानेकप्रकारं मदनातुरा | अभया संक्षोभयितुमित्यभाषत तं ततः ||१२४|| कन्दर्पो मां दुनोत्येष निःशङ्कं निशितैः शरैः । कन्दर्पप्रतिरूपस्तच्छ्रितोऽसि शरणं मया ।। १२५ ।। शरण्य शरणायातामार्त्ती त्रायस्व नाथ ! माम् । परकार्ये महीयांसो कार्यमपि कुर्वते ॥ १२६ ॥ आनीतास्मीति कार्यः कोपस्त्वया न हि । कार्ये त्राणे यदार्त्तानां गृह्यते न खलु च्छलम् ||१२७|| १ शाह ख. ॥ २ पस्त्वं श्रितों क. ख. च ॥ ३ शरण्यः- मु.॥ ४ नासीति - मु. ॥ For Private & Personal Use Only 050000000000HHH HHHHHHHHOI द्वितीयः प्रकाशः श्लोक : १०१ ||३७६ ॥ 5 10 ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy