Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 424
________________ ||३४७|| ततश्चकाङ्गविजयाकासिणाविन्द्र-रावणी । सैन्यान्यपास्याऽयुध्येतां द्वन्द्वयुद्धेन दुर्द्धरौ ॥३१॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुगविव । ३२॥ रावणिः किमधोऽथेन्द्र ऊर्ध्वमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोर्यकिर्वेगाद्विपरिवर्तिनोः ॥३३॥ विजयश्रीः क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधाद् भीतेगेभयोरपि भीमयोः ॥३४॥ असौ मशक इत्यस्थाद्यावद् गर्वेण वज्रभित् । तावत् सर्वोजसा मेघनादस्तं समुपाद्रवत् ॥३५॥ पातयिन्का झगित्येव तं बबन्ध दशास्यसः । जिगीषूणां जये हेतुः प्रथमो ह्याशुकारिता ॥३६॥ मेघनादः सिंहनादैर्नादयन् रोदसी अपि । पितुः समर्पयामास मूर्त जयमिवाथ तम् ॥३७॥ प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत् । द्वयं विधत्ते हि बली निहन्त्यपि वहत्यपि ॥३८॥ सोमो दण्डधरः पाशी कुवेरश्च समेत्य ते। दशास्यमिन्द्रग्रहणात् क्रद्धा रुरुधिरे ततः ॥३९॥ जितकाशी दशास्योऽपि भूत्वोत्साहाच्चतर्गणः। योधयामास संग्रामचतुरश्चतुरोऽपि तान् । ४०॥ सोऽभासीदण्डिनो दण्डं चुक्षोद गदिनो गदाम् । पाशिनोवोटयत् पाशान् धनुः सोमस्य चाच्छिदत् ॥४१।। अपातयत् प्रहारस्तान महेभः कलभानिव । अग्रहीद्रावणो बद्भवा वैरिविद्रावणः क्षणात् ॥४२॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललङ्कां लङ्केशो विजेतुमगमत् ततः ॥४३।। १ ममक-शां. । समक-खं.॥ २'बाग्रत:-च. ॥ ३ ग्रहणक्रुधा -खं.॥ ॥३४७|| Jain Education in a For Private & Personal use only C ww.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502