Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३५९॥
निनदन विटसुग्रीवोऽप्यागादाह्वानमात्रतः। रणाय नालसाः शूरा भोजनाय द्विजा इव ॥१८७।। दुद्धरेश्वरणन्यासैः कम्पयन्ती वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥१८८।। रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥१८९।। भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्रावर्ताभिधधनुष्टङ्कारमकगेत्ततः ॥१९॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥१९१|| विमोह्य मायया सर्व परदारै रिरंससे । पापारोपय रे चापमिति रामस्ततर्ज तम् ।।१९२॥ एकेनापीषुणा प्राणांस्तस्याहाद्रिचूद्वहः । न द्वितीया चपेटा हि हरेहरिणमारणे ॥१९३।। विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥१९४।। इतश्च रामकार्यायाऽऽगाद्विराधः समं बलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥१९५।। भामण्डलोऽपि तत्राऽऽगाद् विद्याधरचमूवृतः। प्रभुकार्य कुलीनानामुत्सवो द्युत्सवादपि ॥१९६।। जाम्बवदनुमन्नीलनलादीन विदितौजसः। सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥१९७॥ विद्याधरचमूचक्रेष्वायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ।।१९८।। हनूमानाअनेयोऽयं विजयी पावनअयिः । सीताप्रवृत्ये लङ्कायां त्वदादेशाद् ब्रजिष्यति ।।१९९॥
॥३५९॥
१ पलायिता-ख. च.॥
Jain Education Inc
hal
For Private & Personal use only
|www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502