Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोप
वृत्ति
विभूषित
द्वितीयः
प्रकाशः | श्लोकः १०१
॥३७२॥
योगशास्त्रम्
||३७२।।
नास्तीह कपिलस्तस्मात्कपिलां प्रतिजागृहि । विभेदो भवतः को वा द्वयोः कपिलयोननु ॥६४॥ प्रतिजागरितव्यं किं कपिलाया इति ब्रुवन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥६५॥ त्वद्वयस्य: शशंस त्वां यदाऽद्भुतगुणं मम । ततः प्रभृति मामेष दुनोति मदनज्वरः ॥६६॥ दिष्ट्या मे विरहान्याश्छमनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥६७।। अद्य नाथामि तन्नाथ ! मन्मथोन्मावविह्वलाम् । निजाश्लेषसुधावराश्वासय चिराय माम् ॥६८॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक स्वीरिति विचिन्त्योचे स प्रत्युत्पन्नधीरिदम् ॥६९॥ यूनां युक्तमिदं किन्तु पण्डकोऽहमपण्डिते ! । मुधा पुरुषवेषेण मदीयेनासि वञ्चिता ॥७०॥ ततो विरक्ता सद्यः सा याहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥७१।। स्तोकेन मुक्तो नरकद्वारादस्मीति चिन्तयन् । श्रेष्ठिसमुद्रूतपदं प्रपेदे निजमन्दिरम् ।।७२॥ अतिराक्षसयः कूटादतिशाकिनयश्छलात् । अतिविद्युतश्चापलाद्दारुणाः किमपि स्त्रियः ॥७३।। एताभ्यो भीरुरस्मीति प्रत्यश्रौषीद्विमृश्य सः । नातः परं परगृहे यास्यामि क्वचिदेककः ॥४॥ निर्मिमाणः स धाणि कर्माणि शुभकर्मठः । सतां मूर्त इवाचारो नावचं किश्चिदाचरत् ॥७५॥
एकदा तु यथाकालं पुरे तस्मिन्नवर्त्तत । समग्रजगदानन्दपदमिन्द्रमहोत्सवः ॥७६॥ १ षण्डको क.॥
in Education Inter
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502