________________
स्वोप
वृत्ति
विभूषित
द्वितीयः
प्रकाशः | श्लोकः १०१
॥३७२॥
योगशास्त्रम्
||३७२।।
नास्तीह कपिलस्तस्मात्कपिलां प्रतिजागृहि । विभेदो भवतः को वा द्वयोः कपिलयोननु ॥६४॥ प्रतिजागरितव्यं किं कपिलाया इति ब्रुवन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥६५॥ त्वद्वयस्य: शशंस त्वां यदाऽद्भुतगुणं मम । ततः प्रभृति मामेष दुनोति मदनज्वरः ॥६६॥ दिष्ट्या मे विरहान्याश्छमनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥६७।। अद्य नाथामि तन्नाथ ! मन्मथोन्मावविह्वलाम् । निजाश्लेषसुधावराश्वासय चिराय माम् ॥६८॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक स्वीरिति विचिन्त्योचे स प्रत्युत्पन्नधीरिदम् ॥६९॥ यूनां युक्तमिदं किन्तु पण्डकोऽहमपण्डिते ! । मुधा पुरुषवेषेण मदीयेनासि वञ्चिता ॥७०॥ ततो विरक्ता सद्यः सा याहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥७१।। स्तोकेन मुक्तो नरकद्वारादस्मीति चिन्तयन् । श्रेष्ठिसमुद्रूतपदं प्रपेदे निजमन्दिरम् ।।७२॥ अतिराक्षसयः कूटादतिशाकिनयश्छलात् । अतिविद्युतश्चापलाद्दारुणाः किमपि स्त्रियः ॥७३।। एताभ्यो भीरुरस्मीति प्रत्यश्रौषीद्विमृश्य सः । नातः परं परगृहे यास्यामि क्वचिदेककः ॥४॥ निर्मिमाणः स धाणि कर्माणि शुभकर्मठः । सतां मूर्त इवाचारो नावचं किश्चिदाचरत् ॥७५॥
एकदा तु यथाकालं पुरे तस्मिन्नवर्त्तत । समग्रजगदानन्दपदमिन्द्रमहोत्सवः ॥७६॥ १ षण्डको क.॥
in Education Inter
For Private & Personal Use Only
w.jainelibrary.org