SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ॥३५९॥ निनदन विटसुग्रीवोऽप्यागादाह्वानमात्रतः। रणाय नालसाः शूरा भोजनाय द्विजा इव ॥१८७।। दुद्धरेश्वरणन्यासैः कम्पयन्ती वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥१८८।। रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥१८९।। भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्रावर्ताभिधधनुष्टङ्कारमकगेत्ततः ॥१९॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥१९१|| विमोह्य मायया सर्व परदारै रिरंससे । पापारोपय रे चापमिति रामस्ततर्ज तम् ।।१९२॥ एकेनापीषुणा प्राणांस्तस्याहाद्रिचूद्वहः । न द्वितीया चपेटा हि हरेहरिणमारणे ॥१९३।। विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ॥१९४।। इतश्च रामकार्यायाऽऽगाद्विराधः समं बलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते सुखम् ॥१९५।। भामण्डलोऽपि तत्राऽऽगाद् विद्याधरचमूवृतः। प्रभुकार्य कुलीनानामुत्सवो द्युत्सवादपि ॥१९६।। जाम्बवदनुमन्नीलनलादीन विदितौजसः। सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥१९७॥ विद्याधरचमूचक्रेष्वायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ।।१९८।। हनूमानाअनेयोऽयं विजयी पावनअयिः । सीताप्रवृत्ये लङ्कायां त्वदादेशाद् ब्रजिष्यति ।।१९९॥ ॥३५९॥ १ पलायिता-ख. च.॥ Jain Education Inc hal For Private & Personal use only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy