Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 441
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।।३६४ । Jain Education Inte राघवं परितो जाते वप्रद्वारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि || २५२ || भामण्डलमथोपेत्य दक्षिणद्वाररक्षिणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः || २५३ ॥ अयोध्याया योजनेषु द्वादशस्वस्ति पत्तनम् । कौतुकमङ्गलमिति तत्र द्रोणघनो नृपः ॥ २५४ ॥ Shararta विशल्या नाम कन्यका । तस्याः स्नानाम्भसः स्पर्शे शल्यं निर्याति तत्क्षणात् ॥ २५५ ॥ आ प्रत्यूषा लक्ष्मणश्चेत्तत्स्नान पयसोक्ष्यते । गतशल्पस्तदा जीवेदन्यथा तु न जीवति ॥ २५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ २५७ ॥ aai स्वामिका प्रत्यूषे किं करिष्यथ । उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः || २५८|| भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् । आदिक्षत्तत्कृते रामस्तमेव हनुमद्युतम् ॥ २५९ ॥ rgent विमानेनायोध्यां पवनरंहसा । प्रासादाके ददृशतुः शयानं भरतं ततः ॥ २६०॥ भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् | राजकार्येऽपि राजान उत्थाप्यन्ते छुपायतः || २६१ || विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन । ऊचे भामण्डलः कार्यं नाप्तस्याप्ते प्ररोचना || २६२ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् || २६३॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ २६४ ॥ १ रक्षणम् - मु. ॥ २ विषष्टि० ७ । ७ । २८३ - २९२ ।। For Private & Personal Use Only 3000000 DODOOOOOEE द्वितीय: प्रकाश: श्लोक ९९ ३६४|| 5 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502