Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 435
________________ स्वोपक्ष वृति विभूषितं যায় द्वितीयः प्रकाशः श्लोक: ९९ ॥३५८॥ ||३५८॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्या विश्वासभूतं तं न्ययोजयत् ॥१७३॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥१७४॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥१७५॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥१७६।। प्रचचालाथ सुग्रीवोऽश्वानां ग्रेवेयकस्वनः । दिशो मुखरयन् सर्वा वेगाद् दरमदूरयन् ॥१७७॥ पाताललकां स प्रापक्षणेनाप्युपवेश्मवत् । विराधं चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥१७८॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखं च व्यजिज्ञपत् ॥१७९।। सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः। क्षुते हि सर्वथा मूढे शरणं तरणिः खलु ॥१८०।। स्वयं दुःख्यपि तदुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ।।१८१॥ सीताहरणवृत्तान्तं विराधेनावबोधितः । रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः ॥१८२॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो वेः। न कापि कारणापेक्षा देव वच्मि तथाप्यदः ॥१८३।। त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽपि तवानुगः। आनेष्यामि प्रवृत्ति च सीताया नचिरादहम् ।।१८४॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥१८५।। रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥१८॥ Jain Education Inte For Private & Personal Use Only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502