Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 437
________________ स्वोपक्षवृत्तिविभूषितं योगशाखम द्वितीयः प्रकाशः श्लोकः ९९ ॥३६०॥ ॥३६०॥ रामेणाज्ञापितो दत्त्वा स्वमभिज्ञानमूमिकाम् । नभस्वानिव नभसा नभस्वत्तनयो ययौ ॥२०॥ सोऽगात् क्षणेन लङ्कायामुद्याने शिशपातले । सीतामपश्यद् ध्यायन्तीं नाम रामस्य मन्त्रवत् ॥२०१॥ तरुशाखातिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥२०२॥ तदेव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽसीत् सानन्दा त्वद्य जानकी ॥२०३।। मन्ये विस्मृतरामेयं रिम्सुमयि संप्रति । तद् गत्वा बोध्यतामेवमूचे मन्दोदरी स तु ॥२०४॥ ततश्च पत्युर्दूत्येन तत्र मन्दोदरी ययौ। प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥२०५।। अद्वैतैश्चर्यसौन्दर्यवर्यस्तावदशाननः । त्वमप्यप्रतिरूपेव रूपलावण्यसम्पदा ॥२०६॥ यद्यप्यज्ञेन देवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथापि ह्यस्तु संप्रति ॥२०७।। उपेत्य भजनीयं तं भजन्तं भज रावणम् । अहमन्याश्च तद्राश्यस्त्वदाज्ञां सुभ्र ! विभ्रतु ॥२०८।। सीताप्यवोचदाः पापे पतिदूत्यविधायिनि । त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि कस्तव ।।२०९।। रामस्य पाश्र्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक धवं तव सबान्धवम् ॥२१०॥ उत्तिष्टोत्तिष्ट पापिष्ठे वच्मि नातः परं त्वया। सीतया तजितेवं सा सकोपा प्रययौ ततः ॥२१॥ अथावतीर्य हनुमान् सीतां नत्वा कृतालिः । इत्यूचे देवि जयति दिष्टया रामः सलक्ष्मणः ॥२१२॥ १ तुलना-त्रिषष्टि० ७ । ६ । ३३२-३४३ ॥ २-ख. च. ड.। तामित्यादिक्षत् मन्दों मु.॥ Jain Education Inter For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502