Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३४९॥
कौशल्या सुपुवे रामं कैकेयी भरतं सुतम् । सुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाभिधा ॥५७॥ राम-लक्ष्मण-भरत-शत्रुघ्नास्तस्य रेजिरे । चत्वारः सूनवो दन्ता इव त्रिदशदन्तिनः ॥५८॥ जनकस्य सुतां सीतां भामण्डलसहोदराम् । कार्मुकारोपणपणां रामभद्र उपायत ।।५९।। जिनेन्द्रबिम्बस्नपनजलं मङ्गलहेतवे । चतसृणां च राज्ञीनां नृपः प्रेषयदन्यदा ॥६॥ तत्तोयमागतं पश्चादिति रोषमुपेयुषीम् । अनुनेतुं स्वयं राज्ञी सुमित्रामगमन्नृपः ॥६१।। घण्टान्तालिकालोलदशनं चलिताननम् । श्वेतसर्वाङ्गरोमाणं भ्ररोमच्छन्नलोचनम् ॥६२॥ पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः ॥६३॥ तं दृष्ट्वाऽचिन्तयद्राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥६४॥ व्रतं जिघृक्षुः स ततो राज्ये स्थापयितुं निजे । अह्वायाह्वाययामास तनयो राम लक्ष्मणौ ॥६५॥ भरतस्य जनन्याऽथ केकेय्या मन्थरागिरा। वरी प्राकप्रतिपन्नौ स याचितः सत्यसङ्गरः ॥६६॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्न स्थिरो राज्यं भरताय समार्पयत् ।।६७॥
चतुर्दशसमा यावद्वनवासाय चादिशत् । ससीता-लक्ष्मणं रामं वरेणान्येन चार्थितः ।।६८॥ १ कौसल्या खं. । एवमग्रेऽपि। २ -ख. च. ड.। 'दरीम् शां. खं. मु.॥ ३°ोलिका खं. ४ चार्थितम् खं. ॥
॥३४९॥
Jain Education Intel
For Private & Personal Use Only
i
ww.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502