________________
॥३४॥
कककककककककककककककककककककककककककक.
श्रूयन्ते द्वादशादित्या नवादित्या इमे पुनः। दृश्यन्ते कथमित्येतद् वृद्धान् पप्रच्छ तत्र सः ॥५॥ अथाचचक्षिरे तेऽस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनर्धेयं रत्नमालिका ॥६॥ इमां क्षिपेत यः कण्ठे स्यात् सो भरतेश्वरः । इत्याम्नायात् तवाम्नाये पूज्यते पूर्वजैरसौ ॥७॥ ततस्तां सोऽक्षिपत कण्ठे तद्रत्नेषु नवस्वपि । सङक्रान्तास्यतया चासौ दशास्य इति पप्रथे ।।८।। ततो जनैर्जय जयेत्यारावैरभिनन्दितः । सोऽभान्मूर्त इवोत्साहो जगद्विजयहेतवे ॥९॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पावें सेना इवावसन् ॥१०॥ ततो भरतवर्षाई स एकग्रामलीलया। दुःसाधं साधयामास दोःकण्डून त्वपूर्यत ॥११॥ आसीदितश्च वैताढ्यगिरौ विद्याधरेश्वरः । इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥१२॥ विश्वेश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥१३॥ शचीति स स्वमहिषीं स्वमस्त्रं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥१४॥ सारथिं मातलिरिति चतुरोऽन्यान् महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ।।१५।। मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी। नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥१६॥ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः। रावणः श्रावणाम्भोदगर्जद्गजबलोऽचलत् ॥१७॥ 'नध्येयं शां. मु.॥
10
॥३४॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org