SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति विभूषितं योगशाखम् द्वितीयः प्रकाशः श्लोकः८६ ॥३४६॥ ॥३४६।। विद्याबलात् ससैन्योऽपि लङ्घयामास सोऽर्णवम् । विद्याधरास्तुल्ययाना भुव्यम्भसि नभस्यपि ॥१८॥ स दिशश्छादयन् सैन्यवात्योद्धतै रजश्चयैः । वैताढथं प्राप कल्पान्तमहावात इव द्रुतम् ॥१९॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुंसां मैत्र्यां च वैरे च संमुखोत्थानमादिमम् ॥२०॥ दूरादपि दशास्येन प्रहितो महितौजसा । अथ दुतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥२१॥ ये केचिदिह राजानो विद्यादोर्वीयदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥२२॥ दशकण्ठस्य विस्मृत्या भवतश्चार्जवादयम् । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥२३॥ भक्ति दर्शय तत्तस्मिन् शक्ति वा दर्शयाधुना । भक्ति-शक्तिविहीनश्चेदेवमेव विनक्ष्यसि ॥२४॥ इन्द्रोऽपि निजगादेवं वगकः पूजितो नपैः। रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥२५॥ यथा तथा गतः कालो रावणस्य सुखाय सः। कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥२६।। गत्वा स्वस्वामिनो भक्ति शक्ति वा मयि दर्शय । स भक्ति-शक्तिहीनश्वेदेवमेव विनश्यति ॥२७॥ दुतेनागत्य विज्ञप्ते रावणः क्रोधदारुणः । चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवार्णवः ॥२८॥ तयोर्बलानामन्योऽज्यं संफेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्त्तवारिदानामिवाभवत् ।।२९॥ रावणं रावणिर्नत्वा युद्धायेन्द्रमथाढत । रणक्रीडासु वीरा हि नाग्रं ददति कस्यचित् ।।३०॥ १ इयत्काल' शां.॥ Jain Education Inte For Private & Personal Use Only W ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy