Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 419
________________ द्वितीय: स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥३४२।। प्रकाश: श्लोकः ९६ ॥३४२॥ जातोऽयमित उपसर्पति' इति व्याकुलचित्तस्य दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितस्य, कस्येव ? पशोरिव वध्यस्य, उपसूनं सूनासमीपे ॥९॥ तस्मात् प्राणसन्देहजननं परमं वैरकारणम् । लोकढयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥९६।। परस्त्रियां गमनं सम्भोगस्तत्त्यजेत् , प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं, परस्त्रीपु प्रसक्तस्य हि प्रायेण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् , यदाह ____ "बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः" [ ] इति । लोकद्वयमिहलोक-परलोकलक्षणं, तस्य विरुद्धम् , प्राणसन्देहजननत्वाद्वैरकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनत्यागे हेतुत्रयं विशेषणद्वारेण ॥१६॥ लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयति१ ज्ञातोऽहमिति उप शां. मु.॥ २ दुस्थि ख.॥ ३ गस्तं त्यजेत् खं. ॥ ४ परस्त्रीप्रसक्तस्य खं. क. ग. ।। Jain Education Inter For Private & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502