Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥३१४॥
Jain Education Inte
लक्ष्मी महच्चपिशुनैर्मणि-मौक्तिक विद्रुमैः । भृत्वा विशालं स स्थालं महीनाथमुपास्थित || २२५ ॥ अचलोऽयमिति क्षिप्रमुपलक्षितवान् नृपः । दृष्ट्वा प्राग्जन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि || २२६ || राजानं मूलदेवोऽयमित्यज्ञासीत्तु नाचलः । आत्तवेषं नटमपि स्थूलप्रज्ञा न जानते ||२२७|| कुतस्त्वमिति राज्ञोक्तः पारसादित्युवाच सः । ययाचे पञ्चकुलं च भाण्डालोकनकर्मणे || २२८|| कौतुकात् स्वयमेष्याम इत्युक्तो भूभुजा स तु । महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥२२९॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मञ्जिष्ठा - पट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ २३०॥ भाण्डं किमिदेवेदं सत्यं वहीति भृभुजा । उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे || २३१ || नृपेण पुनरप्यूचे सम्यग् ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्कचौर्यो यच्छरीरेण निग्रहः || २३२ || अवोचदचलोऽप्येवमस्माभिः कथ्यतेऽन्यथा । पुरतो नापरस्यापि स्वयं देवस्य किं पुनः || २३३ || राजेत्युवाच तर्ह्यस्य श्रेष्ठिनः सत्यभाषिणः । क्रियतामर्द्धदानं च सम्यग्भाण्डं च वीक्ष्यताम् ||२३४|| ततः पञ्चकुलेनांहिप्रहाराद्वंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमशङ्कयत || २३५ ।। जाताशङ्गैस्ततो राजपुंभिर्विभिदिरे क्षणात् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः || २३६ ॥ तैर्यथा शङ्कितं भाण्डवित्तशाठ्यं तथाऽभवत् । परपुरान्तः प्रवेशकारिणो ह्यधिकारिणः || २३७|| १ मुपस्थितः खं । 'मुपास्थितः रोम. ॥ ३ भाण्डं वित्त खं. मु. ॥
२ अन्य वेषं खं. ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
श्लोक ७२
||३१४॥
5
10
www.jainelibrary.org

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502