________________
॥ श्रीआदिनाथ ॥ १ ॥ १ शीघ्रं सफला कार्यसिद्धिर्भविष्यति २ अस्मिन्व्यवहारे मध्यमं फलं दृश्यते ३ ग्रामांतरे फलं नास्ति कष्टमस्ति ४ भव्यं स्थानसौख्यं भविष्यति ५ मध्यमं देशसौख्यं भविष्यति ६ अल्पा मेघवृष्टिः संभाव्यते
॥ श्रीअजितनाथ ॥ २ ॥ १ प्रचुरा मेघवृष्टिर्भविष्यति । २ मध्यमफला कार्यसिद्धिर्भविष्यति ३ अस्मिन्विवाहे लाभो नास्ति ४ सकुशलं सलामं ग्रामांतरं भविष्यति ५ स्थानसौख्यं भविष्याति ६ महदेशसौख्यं भविष्यति
॥ श्रीशंभवनाथ ॥३॥ १ भव्यं देशसौख्यं भविष्यति २ मध्यमा मेघवृष्टिर्भविष्यति ३ कार्यसिद्धिरस्ति फलं नास्ति ४ सलामो व्यवहारो भविष्यति ५ ग्रामांतरे मध्यमं फलं भविष्यति ६ महांतं स्थानसौख्यं भविष्यति
॥श्रीअभिनंदन ॥ ४ ॥ १ भव्यं स्थानसौख्यं भविष्यति २ देशसौख्यं मध्यमं भविष्यति ३ प्रजाभाग्येन मेघवृष्टिर्भविष्यति ४ सुंदरा कार्यसिद्धिर्भविष्यति ५ मध्यमं फलं व्यवहारे भविष्यति ६ ग्रामांतरे कष्टं न च फलं ।
॥ श्रीसुमतिनाथ ॥ ५ ॥ . १ सकुशलं सफलं ग्रामांतरं भविष्यति २ स्थानसौख्यं मध्यमं भविष्यति ३ देशसौख्यं न दृश्यते .४ प्रचुरा मेघवृष्टिभविष्यति ५ कार्यसिद्धिरस्ति फलं च नास्ति ६ व्यवहारो निष्फलो हानिकरः
led. ११०