________________
॥ श्रीश्रेयांसनाथ ॥ ११ ॥ . १ सेवा सफला भविष्यति २ चतुःपदहानिः, लाभश्च स्यात् ३ भयं भवत्येवात्मचिंता कार्या ४ दत्तं सलाभं सपरोपकारं भविष्यति ५ व्यापारान्न च लाभो हानिः ६ सेवक उद्वेगकरो भविष्यति
॥ श्रीवासुपूज्य ॥ १२ ॥ १ सेवको भव्योपकारी भविष्यति २ सेवा मध्यमफला न दृश्यते ३ चतुःपदान्न च लाभो हानिः ४ भयं शमिष्यति चिंता न कार्या ५ दत्तं चटिष्यति परं बहुकाले ६ व्यापारो महाकष्टफलः
॥ श्रीविमलनाथ ॥ १३ ॥ १ धारणागतिर्भव्या भवेत् २ जयः पराजयोपि भविष्यति ३ वरो निःपुण्यो दरिदश्च स्यात् ४ पुण्यवति कन्येयं प्रत्क्षश्रीः ५ किंचिदण्डेन पुररोधोपशमिश्यति ६ बद्धो बहु दण्डेनापि भाग्येन छुटिष्यति
॥ श्रीअनंतनाथ ॥ १४ ॥ १ बद्धो मुधैव शीघ्रं छुटिप्यति २ धारणागतिर्णद्यमा भवेत्। ३ जयो नास्ति हानिर्भविष्यति ४ वरोयं पुण्यवान् दीर्घायुश्च : कन्या मध्यमा भविष्यति ६ पुरधो महाभाग्येन छुटिप्यति
॥ श्रागनाथ ॥ १५ ॥ १ पुररोधोपशमिष्यति २ बद्धः छुटिप्यति द्रव्याव्य]येन ३ धारणागति!द्वेगो भविष्यति ४ जयो भविष्यति पराजयश्च ५ वरो भव्योडति अल्पायुः ६ कन्या कुलकलंकिनी
પnોભાવતી D ત૨