________________
६ अर्थचिंताडस्ति परं न दश्यते
॥ श्रीनमिनाथ ॥ २१ ॥ १ अर्थलाभो भविष्यति, चिता न २ संताने पुत्रो भविष्यति, धनागमः ३ मंत्रौषधीभ्योडनर्थो भावि ४ गतं शीघ्रं चटिष्यति ५ आगंतुको मार्गाद्विलंबितः ६ राज्यं सविलंबं सोपक्रम, प्रावि
॥ श्रीनेमिनाथ ॥ २२ ॥ १ संताने पुत्रो भव्यो भविष्यति २ अर्थचिंताऽस्ति परं मध्यमं पुण्यं ३ राज्यं नास्ति प्रयासो न कार्यः ४ गतं वस्तु अर्धप्रायं चटिष्यति ५ मंत्रौषधीभ्यो गुणो भावि ६ आगंतुकागमनं संप्रति दृश्यते
॥ श्रीपार्श्वनाथ ॥ २३ ॥ १ आगंतुका आगता एव, वर्धाप्यसे २ संताने पुत्राः पुत्रिकाश्च संति ३ अर्थचिंता विद्यते परं दुर्लभा ४ राज्यं भविष्यति प्रयासो न कार्यः ५ मंत्रविद्यौषधीभ्यो न गुणः ६ गतं वस्तु प्रायश्चटिष्यति
॥ श्रीमहावीर ॥ २४ ॥ १ गतं यथा तथा हस्ते चटति २ आगंतुकः संप्रति सविलंबो दश्यते ३ संतानात्सुखं न विलोक्यं ४ राज्यं सकष्टं सविलंबं भावि ५ अर्थचिंता न कार्या ६ मंत्र विद्यौषधीभ्यो न गुणः (*
नत्य संशोध) મહાવીર નિર્વાણ, સંવત ૨૪૫૩ भाट, 43-3; -२
Hiler.ID२४